Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi tvāṁ stōtumicchāmi sādhvīnāṁ pravarāṁ parām |
parātparāṁ ca paramāṁ na hi stōtuṁ kṣamō:’dhunā || 1 ||
stōtrāṇāṁ lakṣaṇaṁ vēdē svabhāvākhyānataḥ param |
na kṣamaḥ prakr̥tiṁ vaktuṁ guṇānāṁ tava suvratē || 2 ||
śuddhasattvasvarūpā tvaṁ kōpahiṁsāvivarjitā |
na ca śaptō munistēna tyaktayā ca tvayā yataḥ || 3 ||
tvaṁ mayā pūjitā sādhvī jananī ca yathā:’ditiḥ |
dayārūpā ca bhaginī kṣamārūpā yathā prasūḥ || 4 ||
tvayā mē rakṣitāḥ prāṇā putradārāḥ surēśvari |
ahaṁ karōmi tvāṁ pūjyāṁ mama prītiśca vardhatē || 5 ||
nityaṁ yadyapi pūjyā tvaṁ bhavē:’tra jagadambikē |
tathāpi tava pūjāṁ vai vardhayāmi punaḥ punaḥ || 6 ||
yē tvāmāṣāḍhasaṅkrāntyāṁ pūjayiṣyanti bhaktitaḥ |
pañcamyāṁ manasākhyāyāṁ māsāntē vā dinē dinē || 7 ||
putrapautrādayastēṣāṁ vardhantē ca dhanāni ca |
yaśasvinaḥ kīrtimantō vidyāvantō guṇānvitāḥ || 8 ||
yē tvāṁ na pūjayiṣyanti nindantyajñānatō janāḥ |
lakṣmīhīnā bhaviṣyanti tēṣāṁ nāgabhayaṁ sadā || 9 ||
tvaṁ svargalakṣmīḥ svargē ca vaikuṇṭhē kamalākalā |
nārāyaṇāṁśō bhagavān jaratkārurmunīśvaraḥ || 10 ||
tapasā tējasā tvāṁ ca manasā sasr̥jē pitā |
asmākaṁ rakṣaṇāyaiva tēna tvaṁ manasābhidhā || 11 ||
manasā dēvi tu śaktā cātmanā siddhayōginī |
tēna tvaṁ manasādēvī pūjitā vanditā bhavē || 12 ||
yāṁ bhaktyā manasā dēvāḥ pūjayantyaniśaṁ bhr̥śam |
tēna tvāṁ manasādēvīṁ pravadanti purāvidaḥ || 13 ||
sattvarūpā ca dēvī tvaṁ śaśvatsattvaniṣēvayā |
yō hi yadbhāvayēnnityaṁ śataṁ prāpnōti tatsamam || 14 ||
idaṁ stōtraṁ puṇyabījaṁ tāṁ sampūjya ca yaḥ paṭhēt |
tasya nāgabhayaṁ nāsti tasya vaṁśōdbhavasya ca || 15 ||
viṣaṁ bhavētsudhātulyaṁ siddhastōtraṁ yadā paṭhēt |
pañcalakṣajapēnaiva siddhastōtrō bhavēnnaraḥ |
sarpaśāyī bhavētsō:’pi niścitaṁ sarpavāhanaḥ || 16 ||
iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē ṣaṭcatvāriṁśō:’dhyāyē mahēndra kr̥ta śrī manasādēvī stōtram ||
See more nāgadēvata stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.