Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrīmahāgaṇapati mantravigraha kavacasya | śrīśiva r̥ṣiḥ | dēvīgāyatrī chandaḥ | śrī mahāgaṇapatirdēvatā | ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ bījāni | gaṇapatayē varavaradēti śaktiḥ | sarvajanaṁ mē vaśamānaya svāhā kīlakam | śrī mahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ – aṅguṣṭhābhyāṁ namaḥ |
glauṁ gaṁ gaṇapatayē – tarjanībhyāṁ namaḥ |
varavarada – madhyamābhyāṁ namaḥ |
sarvajanaṁ mē – anāmikābhyāṁ namaḥ |
vaśamānaya – kaniṣṭhikābhyāṁ namaḥ |
svāhā – karatala karapr̥ṣṭhābhyāṁ namaḥ |
nyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ – hr̥dayāya namaḥ |
glauṁ gaṁ gaṇapatayē – śirasē svāhā |
varavarada – śikhāyai vaṣaṭ |
sarvajanaṁ mē – kavacāya hum |
vaśamānaya – nētratrayāya vauṣaṭ |
svāhā – astrāya phaṭ |
dhyānam –
bījāpūragadēkṣukārmuka r̥jā cakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā śliṣṭōjvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ |
iti dhyātvā | laṁ ityādi mānasōpacāraiḥ sampūjya kavacaṁ paṭhēt |
ōṅkārō mē śiraḥ pātu śrīṅkāraḥ pātu phālakam |
hrīṁ bījaṁ mē lalāṭē:’vyāt klīṁ bījaṁ bhrūyugaṁ mama || 1 ||
glauṁ bījaṁ nētrayōḥ pātu gaṁ bījaṁ pātu nāsikām |
gaṁ bījaṁ mukhapadmē:’vyādmahāsiddhiphalapradam || 2 ||
ṇakārō dantayōḥ pātu pakārō lambikāṁ mama |
takāraḥ pātu mē tālvōryēkāra ōṣṭhayōrmama || 3 ||
vakāraḥ kaṇṭhadēśē:’vyādrakāraścōpakaṇṭhakē |
dvitīyastu vakārō mē hr̥dayaṁ pātu sarvadā || 4 ||
rakārastu dvitīyō vai ubhau pārśvau sadā mama |
dakāra udarē pātu sakārō nābhimaṇḍalē || 5 ||
rvakāraḥ pātu mē liṅgaṁ jakāraḥ pātu guhyakē |
nakāraḥ pātu mē jaṅghē mēkārō jānunōrdvayōḥ || 6 ||
vakāraḥ pātu mē gulphau śakāraḥ pādayōrdvayōḥ |
mākārastu sadā pātu dakṣapādāṅgulīṣu ca || 7 ||
nakārastu sadā pātu vāmapādāṅgulīṣu ca |
yakārō mē sadā pātu dakṣapādatalē tathā || 8 ||
svākārō brahmarūpākhyō vāmapādatalē tathā |
hākāraḥ sarvadā pātu sarvāṅgē gaṇapaḥ prabhuḥ || 9 ||
pūrvē māṁ pātu śrīrudraḥ śrīṁ hrīṁ klīṁ phaṭ kalādharaḥ |
āgnēyyāṁ mē sadā pātu hrīṁ śrīṁ klīṁ lōkamōhanaḥ || 10 ||
dakṣiṇē śrīyamaḥ pātu krīṁ hraṁ aiṁ hrīṁ hsrauṁ namaḥ |
nairr̥tyē nirr̥tiḥ pātu āṁ hrīṁ krōṁ krōṁ namō namaḥ || 11 ||
paścimē varuṇaḥ pātu śrīṁ hrīṁ klīṁ phaṭ hsrauṁ namaḥ |
vāyurmē pātu vāyavyē hrūṁ hrīṁ śrīṁ hsphrēṁ namō namaḥ || 12 ||
uttarē dhanadaḥ pātu śrīṁ hrīṁ śrīṁ hrīṁ dhanēśvaraḥ |
īśānyē pātu māṁ dēvō hrauṁ hrīṁ jūṁ saḥ sadāśivaḥ || 13 ||
prapannapārijātāya svāhā māṁ pātu īśvaraḥ |
ūrdhvaṁ mē sarvadā pātu gaṁ glauṁ klīṁ hsrauṁ namō namaḥ || 14 ||
anantāya namaḥ svāhā adhastāddiśi rakṣatu |
pūrvē māṁ gaṇapaḥ pātu dakṣiṇē kṣētrapālakaḥ || 15 ||
paścimē pātu māṁ durgā aiṁ hrīṁ klīṁ caṇḍikā śivā |
uttarē vaṭukaḥ pātu hrīṁ vaṁ vaṁ vaṭukaḥ śivaḥ || 16 ||
svāhā sarvārthasiddhēśca dāyakō viśvanāyakaḥ |
punaḥ pūrvē ca māṁ pātu śrīmānasitabhairavaḥ || 17 ||
āgnēyyāṁ pātu nō hrīṁ hrīṁ hruṁ krōṁ krōṁ rurubhairavaḥ |
dakṣiṇē pātu māṁ krauṁ krōṁ hraiṁ hraiṁ mē caṇḍabhairavaḥ || 18 ||
nairr̥tyē pātu māṁ hrīṁ hrūṁ hrauṁ hrauṁ hrīṁ hsraiṁ namō namaḥ |
svāhā mē sarvabhūtātmā pātu māṁ krōdhabhairavaḥ || 19 ||
paścimē īśvaraḥ pātu krīṁ klīṁ unmattabhairavaḥ |
vāyavyē pātu māṁ hrīṁ klīṁ kapālī kamalēkṣaṇaḥ || 20 ||
uttarē pātu māṁ dēvō hrīṁ hrīṁ bhīṣaṇabhairavaḥ |
īśānyē pātu māṁ dēvaḥ klīṁ hrīṁ saṁhārabhairavaḥ || 21 ||
ūrdhvaṁ mē pātu dēvēśaḥ śrīsammōhanabhairavaḥ |
adhastādvaṭukaḥ pātu sarvataḥ kālabhairavaḥ || 22 ||
itīdaṁ kavacaṁ divyaṁ brahmavidyākalēvaram |
gōpanīyaṁ prayatnēna yadīcchēdātmanaḥ sukham || 23 ||
jananījāravadgōpyā vidyaiṣētyāgamā jaguḥ |
aṣṭamyāṁ ca caturdaśyāṁ saṅkrāntau grahaṇēṣvapi || 24 ||
bhaumē:’vaśyaṁ paṭhēddhīrō mōhayatyakhilaṁ jagat |
ēkāvr̥tyā bhavēdvidyā dvirāvr̥tyā dhanaṁ labhēt || 25 ||
trirāvr̥tyā rājavaśyaṁ turyāvr̥tyā:’khilāḥ prajāḥ |
pañcāvr̥tyā grāmavaśyaṁ ṣaḍāvr̥tyā ca mantriṇaḥ || 26 ||
saptāvr̥tyā sabhāvaśyā aṣṭāvr̥tyā bhuvaḥ śriyam |
navāvr̥tyā ca nārīṇāṁ sarvākarṣaṇakārakam || 27 ||
daśāvr̥ttīḥ paṭhēnnityaṁ ṣaṇmāsābhyāsayōgataḥ |
dēvatā vaśamāyāti kiṁ punarmānavā bhuvi || 28 ||
kavacasya ca divyasya sahasrāvartanānnaraḥ |
dēvatādarśanaṁ sadyō nātrakāryā vicāraṇā || 29 ||
ardharātrē samutthāya caturthyāṁ bhr̥guvāsarē |
raktamālāmbaradharō raktagandhānulēpanaḥ || 30 ||
sāvadhānēna manasā paṭhēdēkōttaraṁ śatam |
svapnē mūrtimayaṁ dēvaṁ paśyatyēva na saṁśayaḥ || 31 ||
idaṁ kavacamajñātvā gaṇēśaṁ bhajatē naraḥ |
kōṭilakṣaṁ prajaptvāpi na mantraṁ siddhidō bhavēt || 32 ||
puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva sakr̥t paṭhēt |
apivarṣasahasrāṇāṁ pūjāyāḥ phalamāpnuyāt || 33 ||
bhūrjē likhitvā svarṇastāṁ guṭikāṁ dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sakuryāddāsavajjagat || 34 ||
na dēyaṁ paraśiṣyēbhyō dēyaṁ śiṣyēbhya ēva ca |
abhaktēbhyōpi putrēbhyō datvā narakamāpnuyāt || 35 ||
gaṇēśabhaktiyuktāya sādhavē ca prayatnataḥ |
dātavyaṁ tēna vighnēśaḥ suprasannō bhaviṣyati || 36 ||
iti śrīdēvīrahasyē śrīmahāgaṇapati mantravigrahakavacaṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.