Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vyāsa uvāca |
kathaṁ nāmnāṁ sahasraṁ svaṁ gaṇēśa upadiṣṭavān |
śivāya tanmamācakṣva lōkānugrahatatpara || 1 ||
brahmōvāca |
dēvadēvaḥ purārātiḥ puratrayajayōdyamē |
anarcanādgaṇēśasya jātō vighnākulaḥ kila || 2 ||
manasā sa vinirdhārya tatastadvighnakāraṇam |
mahāgaṇapatiṁ bhaktyā samabhyarcya yathāvidhi || 3 ||
vighnapraśamanōpāyamapr̥cchadaparājitaḥ |
santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam || 4 ||
sarvavighnaikaharaṇaṁ sarvakāmaphalapradam |
tatastasmai svakaṁ nāmnāṁ sahasramidamabravīt || 5 ||
asya śrīmahāgaṇapati sahasranāmamālāmantrasya mahāgaṇapati r̥ṣiḥ anuṣṭup chandaḥ śrīmahāgaṇapatirdēvatā gaṁ bījaṁ huṁ śaktiḥ svāhā kīlakaṁ śrīmahāgaṇapati prasādasiddhyarthē japē viniyōgaḥ |
dhyānam |
gajavadanamacintyaṁ tīkṣṇadaṁṣṭraṁ trinētraṁ
br̥hadudaramaśēṣaṁ bhūtirājaṁ purāṇam |
amaravarasupūjyaṁ raktavarṇaṁ surēśaṁ
paśupatisutamīśaṁ vighnarājaṁ namāmi ||
stōtram |
ōṁ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ |
ēkadaṁṣṭrō vakratuṇḍō gajavaktrō mahōdaraḥ || 1 ||
lambōdarō dhūmravarṇō vikaṭō vighnanāyakaḥ |
sumukhō durmukhō buddhō vighnarājō gajānanaḥ || 2 ||
bhīmaḥ pramōda āmōdaḥ surānandō madōtkaṭaḥ |
hērambaḥ śambaraḥ śambhurlambakarṇō mahābalaḥ || 3 ||
nandanō:’lampaṭō:’bhīrurmēghanādō gaṇañjayaḥ |
vināyakō virūpākṣō dhīraśūrō varapradaḥ || 4 ||
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |
rudrapriyō gaṇādhyakṣa umāputrō:’ghanāśanaḥ || 5 ||
kumāragururīśānaputrō mūṣakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||
avighnastumburuḥ siṁhavāhanō mōhinīpriyaḥ |
kaṭaṅkaṭō rājaputraḥ śālakaḥ sammitō:’mitaḥ || 7 ||
kūṣmāṇḍasāmasambhūtirdurjayō dhūrjayō jayaḥ |
bhūpatirbhuvanapatirbhūtānāmpatiravyayaḥ || 8 || [bhuvanēśānō]
viśvakartā viśvamukhō viśvarūpō nidhirghr̥ṇiḥ |
kaviḥ kavīnāmr̥ṣabhō brahmaṇyō brahmaṇaspatiḥ || 9 ||
jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||
karāhatidhvastasindhusalilaḥ pūṣadantabhit |
umāṅkakēlikutukī muktidaḥ kulapālanaḥ || 11 ||
kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||
sadyōjātasvarṇamuñjamēkhalī durnimittahr̥t |
duḥsvapnahr̥tprasahanō guṇī nādapratiṣṭhitaḥ || 13 ||
surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍēndukr̥taśēkharaḥ || 14 ||
citrāṅkaśyāmadaśanō phālacandraścaturbhujaḥ |
yōgādhipastārakasthaḥ puruṣō gajakarṇakaḥ || 15 ||
gaṇādhirājō vijayasthirō gajapatidhvajī |
dēvadēvaḥ smaraprāṇadīpakō vāyukīlakaḥ || 16 ||
vipaścidvaradō nādōnnādabhinnabalāhakaḥ |
varāharadanō mr̥tyuñjayō vyāghrājināmbaraḥ || 17 ||
icchāśaktidharō dēvatrātā daityavimardanaḥ |
śambhuvaktrōdbhavaḥ śambhukōpahā śambhuhāsyabhūḥ || 18 ||
śambhutējāḥ śivāśōkahārī gaurīsukhāvahaḥ |
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ || 19 ||
yajñakāyō mahānādō girivarṣmā śubhānanaḥ |
sarvātmā sarvadēvātmā brahmamūrdhā kakupchrutiḥ || 20 ||
brahmāṇḍakumbhaścidvyōmaphālaḥ satyaśirōruhaḥ |
jagajjanmalayōnmēṣanimēṣō:’gnyarkasōmadr̥k || 21 ||
girīndraikaradō dharmādharmōṣṭhaḥ sāmabr̥ṁhitaḥ |
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ || 22 ||
kulācalāṁsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ |
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ || 23 ||
bhrūmadhyasaṁsthitakarō brahmavidyāmadōtkaṭaḥ |
vyōmanābhiḥ śrīhr̥dayō mērupr̥ṣṭhō:’rṇavōdaraḥ || 24 ||
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pr̥thvīkaṭiḥ sr̥ṣṭiliṅgaḥ śailōrurdasrajānukaḥ || 25 ||
pātālajaṅghō munipātkālāṅguṣṭhastrayītanuḥ |
jyōtirmaṇḍalalāṅgūlō hr̥dayālānaniścalaḥ || 26 ||
hr̥tpadmakarṇikāśāliviyatkēlisarōvaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārīnivāritaḥ || 27 ||
pratāpī kaśyapasutō gaṇapō viṣṭapī balī |
yaśasvī dhārmikaḥ svōjāḥ prathamaḥ prathamēśvaraḥ || 28 ||
cintāmaṇidvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyasthō ratnasiṁhāsanāśrayaḥ || 29 ||
tīvrāśirōdhr̥tapadō jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhōgadābhūṣitāsanaḥ || 30 ||
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tējōvatīśirōratnaṁ satyānityāvataṁsitaḥ || 31 ||
savighnanāśinīpīṭhaḥ sarvaśaktyambujāśrayaḥ |
lipipadmāsanādhārō vahnidhāmatrayāśrayaḥ || 32 ||
unnataprapadō gūḍhagulphaḥ saṁvr̥ttapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōruḥ prōnnamatkaṭiḥ || 33 ||
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā br̥hadbhujaḥ |
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ || 34 ||
bhagnavāmaradastuṅgasavyadantō mahāhanuḥ |
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ || 35 ||
stabakākārakumbhāgrō ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān || 36 ||
sarpakōṭīrakaṭakaḥ sarpagraivēyakāṅgadaḥ |
sarpakakṣyōdarābandhaḥ sarparājōttarīyakaḥ || 37 ||
raktō raktāmbaradharō raktamālyavibhūṣaṇaḥ |
raktēkṣaṇō raktakarō raktatālvōṣṭhapallavaḥ || 38 ||
śvētaḥ śvētāmbaradharaḥ śvētamālyavibhūṣaṇaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 39 ||
sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ |
sarvābharaṇaśōbhāḍhyaḥ sarvaśōbhāsamanvitaḥ || 40 ||
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadaikakaraḥ śār̆ṅgī bījāpūrī gadādharaḥ || 41 ||
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarōjabhr̥t |
pāśī dhr̥tōtpalaḥ śālīmañjarībhr̥t svadantabhr̥t || 42 ||
kalpavallīdharō viśvābhayadaikakarō vaśī |
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ || 43 ||
pūrṇapātrī kambudharō vidhr̥tālisamudgakaḥ |
mātuluṅgadharaścūtakalikābhr̥tkuṭhāravān || 44 ||
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnāthō vināyakaratipriyaḥ || 45 ||
mahālakṣmīpriyatamaḥ siddhalakṣmīmanōramaḥ |
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ || 46 ||
mahīvarāhavāmāṅgō ratikandarpapaścimaḥ |
āmōdamōdajananaḥ sapramōdapramōdanaḥ || 47 ||
samēdhitasamr̥ddhaśrīrr̥ddhisiddhipravartakaḥ |
dattasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 48 ||
madanāvatyāśritāṅghriḥ kr̥ttadaurmukhyadurmukhaḥ |
vighnasampallavōpaghnasēvōnnidramadadravaḥ || 49 ||
vighnakr̥nnighnacaraṇō drāviṇīśaktisatkr̥taḥ |
tīvrāprasannanayanō jvālinīpālitaikadr̥k || 50 ||
mōhinīmōhanō bhōgadāyinīkāntimaṇḍitaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 51 ||
vasundharāmadōnnaddhamahāśaṅkhanidhiprabhuḥ |
namadvasumatīmaulimahāpadmanidhiprabhuḥ || 52 ||
sarvasadgurusaṁsēvyaḥ śōciṣkēśahr̥dāśrayaḥ |
īśānamūrdhā dēvēndraśikhā pavananandanaḥ || 53 ||
agrapratyagranayanō divyāstrāṇāmprayōgavit |
airāvatādisarvāśāvāraṇāvaraṇapriyaḥ || 54 ||
vajrādyastraparīvārō gaṇacaṇḍasamāśrayaḥ |
jayājayaparīvārō vijayāvijayāvahaḥ || 55 ||
ajitārcitapādābjō nityānityāvataṁsitaḥ |
vilāsinīkr̥tōllāsaḥ śauṇḍīsaundaryamaṇḍitaḥ || 56 ||
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ || 57 ||
subhagāsaṁśritapadō lalitālalitāśrayaḥ |
kāminīkāmanaḥ kāmamālinīkēlilālitaḥ || 58 ||
sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ |
guruguptapadō vācāsiddhō vāgīśvarīpatiḥ || 59 ||
nalinīkāmukō vāmārāmō jyēṣṭhāmanōramaḥ |
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ || 60 ||
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amr̥tābdhikr̥tāvāsō madaghūrṇitalōcanaḥ || 61 ||
ucchiṣṭagaṇa ucchiṣṭagaṇēśō gaṇanāyakaḥ |
sārvakālikasaṁsiddhirnityaśaivō digambaraḥ || 62 ||
anapāyō:’nantadr̥ṣṭirapramēyō:’jarāmaraḥ |
anāvilō:’pratirathō hyacyutō:’mr̥tamakṣaram || 63 ||
apratarkyō:’kṣayō:’jayyō:’nādhārō:’nāmayō:’malaḥ |
amōghasiddhiradvaitamaghōrō:’pramitānanaḥ || 64 ||
anākārō:’bdhibhūmyagnibalaghnō:’vyaktalakṣaṇaḥ |
ādhārapīṭha ādhāra ādhārādhēyavarjitaḥ || 65 ||
ākhukētana āśāpūraka ākhumahārathaḥ |
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 66 ||
ikṣucāpātirēkaśrīrikṣucāpaniṣēvitaḥ |
indragōpasamānaśrīrindranīlasamadyutiḥ || 67 ||
indīvaradalaśyāmaḥ indumaṇḍalanirmalaḥ |
idhmapriya iḍābhāga iḍādhāmēndirāpriyaḥ || 68 ||
ikṣvākuvighnavidhvaṁsī itikartavyatēpsitaḥ |
īśānamaulirīśāna īśānasuta ītihā || 69 ||
īṣaṇātrayakalpānta īhāmātravivarjitaḥ |
upēndra uḍubhr̥nmauliruṇḍērakabalipriyaḥ || 70 ||
unnatānana uttuṅgaḥ udāratridaśāgraṇīḥ |
ūrjasvānūṣmalamada ūhāpōhadurāsadaḥ || 71 ||
r̥gyajuḥsāmasambhūtirr̥ddhisiddhipravartakaḥ |
r̥jucittaikasulabhaḥ r̥ṇatrayavimōcakaḥ || 72 ||
luptavighnaḥ svabhaktānāṁ luptaśaktiḥ suradviṣām |
luptaśrīrvimukhārcānāṁ lūtāvisphōṭanāśanaḥ || 73 ||
ēkārapīṭhamadhyasthaḥ ēkapādakr̥tāsanaḥ |
ējitākhiladaityaśrīrēdhitākhilasaṁśrayaḥ || 74 ||
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |
airammadasamōnmēṣaḥ airāvatanibhānanaḥ || 75 ||
ōṅkāravācya ōṅkāra ōjasvānōṣadhīpatiḥ |
audāryanidhirauddhatyadhurya aunnatyanisvanaḥ || 76 ||
aṅkuśaḥsuranāgānāmaṅkuśaḥsuravidviṣām |
aḥsamastavisargāntapadēṣuparikīrtitaḥ || 77 ||
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 78 ||
kadambagōlakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadēhaḥ kapilaḥ kathakaḥ kaṭisūtrabhr̥t || 79 ||
kharvaḥ khaḍgapriyaḥ khaḍgakhātāntasthaḥ khanirmalaḥ |
khalvāṭaśr̥ṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 80 ||
guṇāḍhyō gahanō gasthō gadyapadyasudhārṇavaḥ |
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ || 81 ||
guhyācāraratō guhyō guhyāgamanirūpitaḥ |
guhāśayō guhābdhisthō gurugamyō gurōrguruḥ || 82 ||
ghaṇṭāghargharikāmālī ghaṭakumbhō ghaṭōdaraḥ |
caṇḍaścaṇḍēśvarasuhr̥ccaṇḍīśaścaṇḍavikramaḥ || 83 ||
carācarapatiścintāmaṇicarvaṇalālasaḥ |
chandaśchandōvapuśchandōdurlakṣyaśchandavigrahaḥ || 84 ||
jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō jihvāsiṁhāsanaprabhuḥ || 85 ||
jhalajjhalōllasaddānajhaṅkāribhramarākulaḥ |
ṭaṅkārasphārasaṁrāvaṣṭaṅkārimaṇinūpuraḥ || 86 ||
ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidaḥ |
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ || 87 ||
ḍhakkāninādamuditō ḍhaukō ḍhuṇḍhivināyakaḥ |
tattvānāṁ paramaṁ tattvaṁ tattvaṁ padanirūpitaḥ || 88 ||
tārakāntarasaṁsthānastārakastārakāntakaḥ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṁ jaṅgamaṁ jagat || 89 ||
dakṣayajñapramathanō dātā dānavamōhanaḥ |
dayāvān divyavibhavō daṇḍabhr̥ddaṇḍanāyakaḥ || 90 ||
dantaprabhinnābhramālō daityavāraṇadāraṇaḥ |
daṁṣṭrālagnadvipaghaṭō dēvārthanr̥gajākr̥tiḥ || 91 ||
dhanadhānyapatirdhanyō dhanadō dharaṇīdharaḥ |
dhyānaikaprakaṭō dhyēyō dhyānam dhyānaparāyaṇaḥ || 92 ||
nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ |
niṣkalō nirmalō nityō nityānityō nirāmayaḥ || 93 ||
paraṁ vyōma paraṁ dhāma paramātmā paraṁ padam |
parātparaḥ paśupatiḥ paśupāśavimōcakaḥ || 94 ||
pūrṇānandaḥ parānandaḥ purāṇapuruṣōttamaḥ |
padmaprasannanayanaḥ praṇatā:’jñānamōcanaḥ || 95 ||
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ |
phalahastaḥ phaṇipatiḥ phētkāraḥ phāṇitapriyaḥ || 96 ||
bāṇārcitāṅghriyugalō bālakēlikutūhalī |
brahma brahmārcitapadō brahmacārī br̥haspatiḥ || 97 ||
br̥hattamō brahmaparō brahmaṇyō brahmavitpriyaḥ |
br̥hannādāgryacītkārō brahmāṇḍāvalimēkhalaḥ || 98 ||
bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ |
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ || 99 ||
bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcaraḥ |
mantrō mantrapatirmantrī madamattamanōramaḥ || 100 ||
mēkhalāvān mandagatirmatimatkamalēkṣaṇaḥ |
mahābalō mahāvīryō mahāprāṇō mahāmanāḥ || 101 ||
yajñō yajñapatiryajñagōptā yajñaphalapradaḥ |
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ || 102 ||
rasō rasapriyō rasyō rañjakō rāvaṇārcitaḥ |
rakṣōrakṣākarō ratnagarbhō rājyasukhapradaḥ || 103 ||
lakṣyaṁ lakṣapradō lakṣyō layasthō laḍḍukapriyaḥ |
lānapriyō lāsyaparō lābhakr̥llōkaviśrutaḥ || 104 ||
varēṇyō vahnivadanō vandyō vēdāntagōcaraḥ |
vikartā viśvataścakṣurvidhātā viśvatōmukhaḥ || 105 ||
vāmadēvō viśvanētā vajrivajranivāraṇaḥ |
viśvabandhanaviṣkambhādhārō viśvēśvaraprabhuḥ || 106 ||
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇēśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śikharīśvaraḥ || 107 ||
ṣaḍr̥tukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |
saṁsāravaidyaḥ sarvajñaḥ sarvabhēṣajabhēṣajam || 108 ||
sr̥ṣṭisthitilayakrīḍaḥ surakuñjarabhēdanaḥ |
sindūritamahākumbhaḥ sadasadvyaktidāyakaḥ || 109 ||
sākṣī samudramathanaḥ svasaṁvēdyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 110 ||
haṁsō hastipiśācīśō havanaṁ havyakavyabhuk |
havyō hutapriyō harṣō hr̥llēkhāmantramadhyagaḥ || 111 ||
kṣētrādhipaḥ kṣamābhartā kṣamāparaparāyaṇaḥ |
kṣiprakṣēmakaraḥ kṣēmānandaḥ kṣōṇīsuradrumaḥ || 112 ||
dharmapradō:’rthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ || 113 ||
ābhirūpyakarō vīraśrīpradō vijayapradaḥ |
sarvavaśyakarō garbhadōṣahā putrapautradaḥ || 114 ||
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 115 ||
parābhicāraśamanō duḥkhabhañjanakārākaḥ |
lavastruṭiḥ kalā kāṣṭhā nimēṣastatparaḥ kṣaṇaḥ || 116 ||
ghaṭī muhūrtaṁ praharō divānaktamaharniśam |
pakṣō māsō:’yanaṁ varṣaṁ yugaṁ kalpō mahālayaḥ || 117 ||
rāśistārā tithiryōgō vāraḥ karaṇamaṁśakam |
lagnaṁ hōrā kālacakraṁ mēruḥ saptarṣayō dhruvaḥ || 118 ||
rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ |
kālaḥ sr̥ṣṭiḥ sthitirviśvaṁ sthāvaraṁ jaṅgamaṁ ca yat || 119 ||
bhūrāpō:’gnirmarudvyōmāhaṅkr̥tiḥ prakr̥tiḥ pumān |
brahmā viṣṇuḥ śivō rudraḥ īśaḥ śaktiḥ sadāśivaḥ || 120 ||
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṁsi kinnarāḥ |
sādhyā vidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 121 ||
samudrāḥ saritaḥ śailāḥ bhūtaṁ bhavyaṁ bhavōdbhavaḥ |
sāṅkhyaṁ pātañjalaṁ yōgaḥ purāṇāni śrutiḥ smr̥tiḥ || 122 ||
vēdāṅgāni sadācārō mīmāṁsā nyāyavistaraḥ |
āyurvēdō dhanurvēdō gāndharvaṁ kāvyanāṭakam || 123 ||
vaikhānasaṁ bhāgavataṁ sātvataṁ pāñcarātrakam |
śaivaṁ pāśupataṁ kālāmukhaṁ bhairavaśāsanam || 124 ||
śāktaṁ vaināyakaṁ sauraṁ jainamārhatasaṁhitā |
sadasadvyaktamavyaktaṁ sacētanamacētanam || 125 ||
bandhō mōkṣaḥ sukhaṁ bhōgō:’yōgaḥ satyamaṇurmahān |
svasti huṁ phaṭ svadhā svāhā śrauṣaḍvauṣaḍvaṣaṇṇamaḥ || 126 ||
jñānaṁ vijñānamānandō bōdhaḥ saṁvicchamō yamaḥ |
ēka ēkākṣarādhāraḥ ēkākṣaraparāyaṇaḥ || 127 ||
ēkāgradhīrēkavīraḥ ēkānēkasvarūpadhr̥k |
dvirūpō dvibhujō dvyakṣō dviradō dvīparakṣakaḥ || 128 ||
dvaimāturō dvivadanō dvandvātītō dvayātigaḥ |
tridhāmā trikarastrētā trivargaphaladāyakaḥ || 129 ||
triguṇātmā trilōkādistriśaktīśastrilōcanaḥ |
caturbāhuścaturdantaścaturātmā caturmukhaḥ || 130 ||
caturvidhōpāyamayaścaturvarṇāśramāśrayaḥ |
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ || 131 ||
caturthīpūjanaprītaścaturthītithisambhavaḥ |
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakr̥tyakr̥t || 132 ||
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavabhāvitaḥ || 133 ||
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣyapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ || 134 ||
ṣaṭkōṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhēdakaḥ |
ṣaḍadhvadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ || 135 ||
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭchaktiparivāritaḥ |
ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ || 136 ||
ṣaṭtarkadūraḥ ṣaṭkarmanirataḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīpōrumaṇḍalaḥ || 137 ||
saptasvarlōkamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇamaṇḍitaḥ || 138 ||
saptacchandōnidhiḥ saptahōtā saptasvarāśrayaḥ |
saptābdhikēlikāsāraḥ saptamātr̥niṣēvitaḥ || 139 ||
saptacchandōmōdamadaḥ saptacchandōmakhaprabhuḥ |
aṣṭamūrtidhyēyamūrtiraṣṭaprakr̥tikāraṇam || 140 ||
aṣṭāṅgayōgaphalabhūraṣṭapatrāmbujāsanaḥ |
aṣṭaśaktisamr̥ddhaśrīraṣṭaiśvaryapradāyakaḥ || 141 ||
aṣṭapīṭhōpapīṭhaśrīraṣṭamātr̥samāvr̥taḥ |
aṣṭabhairavasēvyō:’ṣṭavasuvandyō:’ṣṭamūrtibhr̥t || 142 ||
aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitā || 143 ||
navadvārapurādhārō navādhāranikētanaḥ |
navanārāyaṇastutyō navadurgāniṣēvitaḥ || 144 ||
navanāthamahānāthō navanāgavibhūṣaṇaḥ |
navaratnavicitrāṅgō navaśaktiśirōdhr̥taḥ || 145 ||
daśātmakō daśabhujō daśadikpativanditaḥ |
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ || 146 ||
daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ |
ēkādaśādibhīrudraiḥstuta ēkādaśākṣaraḥ || 147 ||
dvādaśōddaṇḍadōrdaṇḍō dvādaśāntanikētanaḥ |
trayōdaśābhidābhinnaviśvēdēvādhidaivatam || 148 ||
caturdaśēndravaradaścaturdaśamanuprabhuḥ |
caturdaśādividyāḍhyaścaturdaśajagatprabhuḥ || 149 ||
sāmapañcadaśaḥ pañcadaśīśītāṁśunirmalaḥ |
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātr̥kaḥ || 150 ||
ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ |
kalāsaptadaśī saptadaśaḥ saptadaśākṣaraḥ || 151 ||
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakr̥t |
aṣṭādaśauṣadhīsr̥ṣṭiraṣṭādaśavidhismr̥taḥ || 152 ||
aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ |
ēkaviṁśaḥpumānēkaviṁśatyaṅgulipallavaḥ || 153 ||
caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ |
saptaviṁśatitārēśaḥ saptaviṁśatiyōgakr̥t || 154 ||
dvātriṁśadbhairavādhīśaścatustriṁśanmahāhradaḥ |
ṣaṭtriṁśattattvasambhūtiraṣṭatriṁśatkalātanuḥ || 155 ||
namadēkōnapañcāśanmarudvarganirargalaḥ |
pañcāśadakṣaraśrēṇī pañcāśadrudravigrahaḥ || 156 ||
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātr̥kālayaḥ |
dvipañcāśadvapuḥśrēṇī triṣaṣṭyakṣarasaṁśrayaḥ || 157 ||
catuḥṣaṣṭyarṇanirṇētā catuḥṣaṣṭikalānidhiḥ |
catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ || 158 ||
aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ |
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ || 159 ||
śatānandaḥ śatadhr̥tiḥ śatapatrāyatēkṣaṇaḥ |
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ || 160 ||
sahasrapatranilayaḥ sahasraphaṇabhūṣaṇaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 161 ||
sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ |
daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ || 162 ||
aṣṭāśītisahasrādyamaharṣistōtrayantritaḥ |
lakṣādhīśapriyādhārō lakṣādhāramanōmayaḥ || 163 ||
caturlakṣajapaprītaścaturlakṣaprakāśitaḥ |
caturaśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitaḥ || 164 ||
kōṭisūryapratīkāśaḥ kōṭicandrāṁśunirmalaḥ |
śivābhavādhyuṣṭakōṭivināyakadhurandharaḥ || 165 ||
saptakōṭimahāmantramantritāvayavadyutiḥ |
trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ || 166 ||
anantanāmā:’nantaśrīranantā:’nantasaukhyadaḥ |
iti vaināyakaṁ nāmnāṁ sahasramidamīritam || 167 ||
idaṁ brāhmē muhūrtē vai yaḥ paṭhētpratyahaṁ naraḥ |
karasthaṁ tasya sakalamaihikāmuṣmikaṁ sukham || 168 ||
āyurārōgyamaiśvaryaṁ dhairyaṁ śauryaṁ balaṁ yaśaḥ |
mēdhā prajñā dhr̥tiḥ kāntiḥ saubhāgyamatirūpatā || 169 ||
satyaṁ dayā kṣamā śāntirdākṣiṇyaṁ dharmaśīlatā |
jagatsamyamanaṁ viśvasaṁvādō vādapāṭavam || 170 ||
sabhāpāṇḍityamaudāryaṁ gāmbhīryaṁ brahmavarcasam |
aunnatyaṁ ca kulaṁ śīlaṁ pratāpō vīryamāryatā || 171 ||
jñānaṁ vijñānamāstikyaṁ sthairyaṁ viśvātiśāyitā |
dhanadhānyābhivr̥ddhiśca sakr̥dasya japādbhavēt || 172 ||
vaśyaṁ caturvidhaṁ nr̥ṇāṁ japādasya prajāyatē |
rājñō rājakalatrasya rājaputrasya mantriṇaḥ || 173 ||
japyatē yasya vaśyārthaṁ sa dāsastasya jāyatē |
dharmārthakāmamōkṣāṇāmanāyāsēna sādhanam || 174 ||
śākinīḍākinīrakṣōyakṣōragabhayāpaham |
sāmrājyasukhadaṁ caiva samastaripumardanam || 175 ||
samastakalahadhvaṁsi dagdhabījaprarōhaṇam |
duḥkhapraśamanaṁ kruddhasvāmicittaprasādanam || 176 ||
ṣaṭkarmāṣṭamahāsiddhitrikālajñānasādhanam |
parakr̥tyōpaśamanaṁ paracakravimardanam || 177 ||
saṅgrāmaraṅgē sarvēṣāmidamēkaṁ jayāvaham |
sarvavandhyātvadōṣaghnaṁ garbharakṣaikakāraṇam || 178 ||
paṭhyatē pratyahaṁ yatra stōtraṁ gaṇapatēridam |
dēśē tatra na durbhikṣamītayō duritāni ca || 179 ||
na tadgr̥haṁ jahāti śrīryatrāyaṁ paṭhyatē stavaḥ |
kṣayakuṣṭhapramēhārśōbhagandaraviṣūcikāḥ || 180 ||
gulmaṁ plīhānamaśmānamatisāraṁ mahōdaram |
kāsaṁ śvāsamudāvartaṁ śūlaśōkādisambhavam || 181 ||
śirōrōgaṁ vamiṁ hikkāṁ gaṇḍamālāmarōcakam |
vātapittakaphadvandvatridōṣajanitajvaram || 182 ||
āgantuṁ viṣamaṁ śītamuṣṇaṁ caikāhikādikam |
ityādyuktamanuktaṁ vā rōgaṁ dōṣādisambhavam || 183 ||
sarvaṁ praśamayatyāśu stōtrasyāsya sakr̥jjapāt |
sakr̥tpāṭhēna saṁsiddhiḥ strīśūdrapatitairapi || 184 ||
sahasranāmamantrō:’yaṁ japitavyaḥ śubhāptayē |
mahāgaṇapatēḥ stōtraṁ sakāmaḥ prajapannidam || 185 ||
icchitānsakalān bhōgānupabhujyēha pārthivān |
manōrathaphalairdivyairvyōmayānairmanōramaiḥ || 186 ||
candrēndrabhāskarōpēndrabrahmaśarvādisadmasu |
kāmarūpaḥ kāmagatiḥ kāmatō vicaranniha || 187 ||
bhuktvā yathēpsitānbhōgānabhīṣṭān saha bandhubhiḥ |
gaṇēśānucarō bhūtvā mahāgaṇapatēḥ priyaḥ || 188 ||
nandīśvarādisānandīnanditaḥ sakalairgaṇaiḥ |
śivābhyāṁ kr̥payā putranirviśēṣaṁ ca lālitaḥ || 189 ||
śivabhaktaḥ pūrṇakāmō gaṇēśvaravarātpunaḥ |
jātismarō dharmaparaḥ sārvabhaumō:’bhijāyatē || 190 ||
niṣkāmastu japannityaṁ bhaktyā vighnēśatatparaḥ |
yōgasiddhiṁ parāṁ prāpya jñānavairāgyasaṁsthitaḥ || 191 ||
nirantarōditānandē paramānandasaṁvidi |
viśvōttīrṇē parē pārē punarāvr̥ttivarjitē || 192 ||
līnō vaināyakē dhāmni ramatē nityanirvr̥taḥ |
yō nāmabhirhunēdētairarcayētpūjayēnnaraḥ || 193 ||
rājānō vaśyatāṁ yānti ripavō yānti dāsatām |
mantrāḥ siddhyanti sarvē:’pi sulabhāstasyasiddhayaḥ || 194 ||
mūlamantrādapi stōtramidaṁ priyataraṁ mama |
nabhasyē māsi śuklāyāṁ caturthyāṁ mama janmani || 195 ||
dūrvābhirnāmabhiḥ pūjāṁ tarpaṇaṁ vidhivaccarēt |
aṣṭadravyairviśēṣēṇa juhuyādbhaktisamyutaḥ || 196 ||
tasyēpsitāni sarvāṇi siddhyantyatra na saṁśayaḥ |
idaṁ prajaptaṁ paṭhitaṁ pāṭhitaṁ śrāvitaṁ śrutam || 197 ||
vyākr̥taṁ carcitaṁ dhyātaṁ vimr̥ṣṭamabhinanditam |
ihāmutra ca sarvēṣāṁ viśvaiśvaryapradāyakam || 198 ||
svacchandacāriṇāpyēṣa yēnāyaṁ dhāryatē stavaḥ |
sa rakṣyatē śivōdbhūtairgaṇairadhyuṣṭakōṭibhiḥ || 199 ||
pustakē likhitaṁ yatra gr̥hē stōtraṁ prapūjayēt |
tatra sarvōttamā lakṣmīḥ sannidhattē nirantaram || 200 ||
dānairaśēṣairakhilairvrataiśca
tīrthairaśēṣairakhilairmakhaiśca |
na tatphalaṁ vindati yadgaṇēśa-
sahasranāmnāṁ smaraṇēna sadyaḥ || 201 ||
ētannāmnāṁ sahasraṁ paṭhati dinamaṇau pratyahaṁ prōjjihānē
sāyaṁ madhyandinē vā triṣavaṇamathavā santataṁ vā janō yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṁ kīrtimuccaistanōti
pratyūhaṁ hanti viśvaṁ vaśayati suciraṁ vardhatē putrapautraiḥ || 202 ||
akiñcanō:’pi matprāpticintakō niyatāśanaḥ |
japēttu caturō māsāngaṇēśārcanatatparaḥ || 203 ||
daridratāṁ samunmūlya saptajanmānugāmapi |
labhatē mahatīṁ lakṣmīmityājñā pāramēśvarī || 204 ||
āyuṣyaṁ vītarōgaṁ kulamativimalaṁ sampadaścārtadānāḥ
kīrtirnityāvadātā bhaṇitirabhinavā kāntiravyādhibhavyā |
putrāḥ santaḥ kalatraṁ guṇavadabhimataṁ yadyadētacca satyaṁ
nityaṁ yaḥ stōtramētatpaṭhati gaṇapatēstasya hastē samastam || 205 ||
gaṇañjayō gaṇapatirhērambō dharaṇīdharaḥ |
mahāgaṇapatirlakṣapradaḥ kṣipraprasādanaḥ || 206 ||
amōghasiddhiramitō mantraścintāmaṇirnidhiḥ |
sumaṅgalō bījamāśāpūrakō varadaḥ śivaḥ || 207 ||
kāśyapō nandanō vācāsiddhō ḍhuṇḍhivināyakaḥ |
mōdakairēbhiratraikaviṁśatyā nāmabhiḥ pumān || 208 ||
yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stutō nāmnāṁ sahasrēṇa tēnāhaṁ nātra saṁśayaḥ || 209 ||
namō namaḥ suravarapūjitāṅghrayē
namō namō nirupamamaṅgalātmanē |
namō namō vipulapadaikasiddhayē
namō namaḥ karikalabhānanāya tē || 210 ||
kiṅkiṇīgaṇaraṇitastavacaraṇaḥ
prakaṭitagurumaticaritaviśēṣaḥ |
madajalalaharīkalitakapōlaḥ
śamayatu duritaṁ gaṇapatidēvaḥ || 211 ||
iti śrīgaṇēśapurāṇē upāsanākhaṇḍē mahāgaṇapatiprōktaṁ śrīmahāgaṇapati sahasranāmastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.