Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vāmanō:’si tvamaṁśēna matpituryajñabhikṣukaḥ |
rājyahartā ca śrīhartā sutalasthaladāyakaḥ || 1 ||
balibhaktivaśō vīraḥ sarvēśō bhaktavatsalaḥ |
śīghraṁ tvaṁ hindhi māṁ pāpaṁ śāpādgardabharūpiṇam || 2 ||
munērdurvāsasaḥ śāpādīdr̥śaṁ janma kutsitam |
mr̥tyuruktaśca muninā tvattō mama jagatpatē || 3 ||
ṣōḍaśārēṇa cakrēṇa sutīkṣṇēnātitējasā |
jahi māṁ jagatāṁ nātha sadbhaktiṁ kuru mōkṣada || 4 ||
tvamaṁśēna varāhaśca samuddhartuṁ vasundharām |
vēdānāṁ rakṣitā nātha hiraṇyākṣaniṣūdanaḥ || 5 ||
tvaṁ nr̥siṁhaḥ svayaṁ pūrṇō hiraṇyakaśipōrvadhē |
prahlādānugrahārthāya dēvānāṁ rakṣaṇāya ca || 6 ||
tvaṁ ca vēdōddhārakartā mīnāṁśēna dayānidhē |
nr̥pasya jñānadānāya rakṣāyai suraviprayōḥ || 7 ||
śēṣādhāraśca kūrmastvamaṁśēna sr̥ṣṭihētavē |
viśvādhāraśca viśvastvamaṁśēnāpi sahasradhr̥t || 8 ||
rāmō dāśarathistvaṁ ca jānakyuddhārahētavē |
daśakandharahantā ca sindhau sētuvidhāyakaḥ || 9 ||
kalayā paraśurāmaśca jamadagnisutō mahān |
triḥsaptakr̥tvō bhūpānāṁ nihantā jagatīpatē || 10 ||
aṁśēna kapilastvaṁ ca siddhānāṁ ca gurōrguruḥ |
mātr̥jñānapradātā ca yōgaśāstravidhāyakaḥ || 11 ||
aṁśēna jñānināṁ śrēṣṭhau naranārāyaṇāvr̥ṣī |
tvaṁ ca dharmasutō bhūtvā lōkavistārakārakaḥ || 12 ||
adhunā kr̥ṣṇarūpastvaṁ paripūrṇatamaḥ svayam |
sarvēṣāmavatārāṇāṁ bījarūpaḥ sanātanaḥ || 13 ||
yaśōdājīvanō nityō nandaikānandavardhanaḥ |
prāṇādhidēvō gōpīnāṁ rādhāprāṇādhikapriyaḥ || 14 ||
vasudēvasutaḥ śāntō dēvakīduḥkhabhañjanaḥ |
ayōnisambhavaḥ śrīmān pr̥thivībhārahārakaḥ || 15 ||
pūtanāyai mātr̥gatiṁ pradātā ca kr̥pānidhiḥ |
bakakēśipralambānāṁ mamāpi mōkṣakārakaḥ || 16 ||
svēcchāmaya guṇātīta bhaktānāṁ bhayabhañjana |
prasīda rādhikānātha prasīda kuru mōkṣaṇam || 17 ||
hē nātha gārdabhīyōnēḥ samuddhara bhavārṇavāt |
mūrkhastvadbhaktaputrō:’haṁ māmuddhartuṁ tvamarhasi || 18 ||
vēdā brahmādayō yaṁ ca munīndrāḥ stōtumakṣamāḥ |
kiṁ staumi taṁ guṇātītaṁ purā daityō:’dhunā kharaḥ || 19 ||
ēvaṁ kuru kr̥pāsindhō yēna mē na bhavējjanuḥ |
dr̥ṣṭvā pādāravindaṁ tē kaḥ punarbhavanaṁ vrajēt || 20 ||
brahmā stōtā kharaḥ stōtā nōpahāsitumarhasi |
sadīśvarasya vijñasya yōgyāyōgyē samā kr̥pā || 21 ||
ityēvamuktvā daityēndrastasthau ca puratō harēḥ |
prasannavadanaḥ śrīmānatituṣṭō babhūva ha || 22 ||
idaṁ daityakr̥taṁ stōtraṁ nityaṁ bhaktyā ca yaḥ paṭhēt |
sālōkyasārṣṭisāmīpyaṁ līlayā labhatē harēḥ || 23 ||
iha lōkē harērbhaktimantē dāsyaṁ sudurlabham |
vidyāṁ śriyaṁ sukavitāṁ putrapautrān yaśō labhēt || 24 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē dvāviṁśō:’dhyāyē dānavakr̥ta śrī kr̥ṣṇa stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.