Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
anantakandarpakalāvilāsaṁ
kiśōracandraṁ rasikēndraśēkharam |
śyāmaṁ mahāsundaratānidhānaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 1 ||
anantavidyuddyuticārupītaṁ
kauśēyasaṁvītanitambabimbam |
anantamēghacchavidivyamūrtiṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 2 ||
mahēndracāpacchavipicchacūḍhaṁ
kastūrikācitrakaśōbhimālam |
mandādarōdghūrṇaviśālanētraṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 3 ||
bhrājiṣṇugallaṁ makarāṅkitēna
vicitraratnōjjvalakuṇḍalēna |
kōṭīndulāvaṇyamukhāravindaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 4 ||
vr̥ndāṭavīmañjulakuñjavādyaṁ
śrīrādhayā sārthamudārakēlim |
ānandapuñjaṁ lalitādidr̥śyaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 5 ||
mahārhakēyūrakakaṅkaṇaśrī-
-graivēyahārāvalimudrikābhiḥ |
vibhūṣitaṁ kiṅkiṇinūpurābhyāṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 6 ||
vicitraratnōjjvaladivyavāsā-
-pragītarāmāguṇarūpalīlam |
muhurmuhuḥ prōditarōmaharṣaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 7 ||
śrīrādhikēyādharasēvanēna
mādyantamuccai ratikēlilōlam |
smarōnmadāndhaṁ rasikēndramauliṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 8 ||
aṅkē nidhāya praṇayēna rādhāṁ
muhurmuhuścumbitatanmukhēndum |
vicitravēṣaiḥ kr̥tatadvibhūṣaṇaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 9 ||
iti śrīkr̥ṣṇadāsa kr̥ta śrī kr̥ṣṇa stavarājaḥ |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.