Sri Krishna Stavaraja 2 (Krishnadasa Krutam) – śrī kr̥ṣṇa stavarājaḥ – 2 (kr̥ṣṇadāsa kr̥tam)


anantakandarpakalāvilāsaṁ
kiśōracandraṁ rasikēndraśēkharam |
śyāmaṁ mahāsundaratānidhānaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 1 ||

anantavidyuddyuticārupītaṁ
kauśēyasaṁvītanitambabimbam |
anantamēghacchavidivyamūrtiṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 2 ||

mahēndracāpacchavipicchacūḍhaṁ
kastūrikācitrakaśōbhimālam |
mandādarōdghūrṇaviśālanētraṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 3 ||

bhrājiṣṇugallaṁ makarāṅkitēna
vicitraratnōjjvalakuṇḍalēna |
kōṭīndulāvaṇyamukhāravindaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 4 ||

vr̥ndāṭavīmañjulakuñjavādyaṁ
śrīrādhayā sārthamudārakēlim |
ānandapuñjaṁ lalitādidr̥śyaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 5 ||

mahārhakēyūrakakaṅkaṇaśrī-
-graivēyahārāvalimudrikābhiḥ |
vibhūṣitaṁ kiṅkiṇinūpurābhyāṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 6 ||

vicitraratnōjjvaladivyavāsā-
-pragītarāmāguṇarūpalīlam |
muhurmuhuḥ prōditarōmaharṣaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 7 ||

śrīrādhikēyādharasēvanēna
mādyantamuccai ratikēlilōlam |
smarōnmadāndhaṁ rasikēndramauliṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 8 ||

aṅkē nidhāya praṇayēna rādhāṁ
muhurmuhuścumbitatanmukhēndum |
vicitravēṣaiḥ kr̥tatadvibhūṣaṇaṁ
śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 9 ||

iti śrīkr̥ṣṇadāsa kr̥ta śrī kr̥ṣṇa stavarājaḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed