Sri Ketu Ashtottara Shatanamavali – śrī kētu aṣṭōttaraśatanāmāvalī


ōṁ kētavē namaḥ |
ōṁ sthūlaśirasē namaḥ |
ōṁ śirōmātrāya namaḥ |
ōṁ dhvajākr̥tayē namaḥ |
ōṁ navagrahayutāya namaḥ |
ōṁ siṁhikāsurīgarbhasambhavāya namaḥ |
ōṁ mahābhītikarāya namaḥ |
ōṁ citravarṇāya namaḥ |
ōṁ piṅgalākṣakāya namaḥ | 9

ōṁ phalōdhūmrasaṅkāśāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ mahōragāya namaḥ |
ōṁ raktanētrāya namaḥ |
ōṁ citrakāriṇē namaḥ |
ōṁ tīvrakōpāya namaḥ |
ōṁ mahāsurāya namaḥ |
ōṁ krūrakaṇṭhāya namaḥ |
ōṁ krōdhanidhayē namaḥ | 18

ōṁ chāyāgrahaviśēṣakāya namaḥ |
ōṁ antyagrahāya namaḥ |
ōṁ mahāśīrṣāya namaḥ |
ōṁ sūryārayē namaḥ |
ōṁ puṣpavadgrahiṇē namaḥ |
ōṁ varahastāya namaḥ |
ōṁ gadāpāṇayē namaḥ |
ōṁ citravastradharāya namaḥ |
ōṁ citradhvajapatākāya namaḥ | 27

ōṁ ghōrāya namaḥ |
ōṁ citrarathāya namaḥ |
ōṁ śikhinē namaḥ |
ōṁ kulutthabhakṣakāya namaḥ |
ōṁ vaiḍūryābharaṇāya namaḥ |
ōṁ utpātajanakāya namaḥ |
ōṁ śukramitrāya namaḥ |
ōṁ mandasakhāya namaḥ |
ōṁ gadādharāya namaḥ | 36

ōṁ nākapatayē namaḥ |
ōṁ antarvēdīśvarāya namaḥ |
ōṁ jaiminīgōtrajāya namaḥ |
ōṁ citraguptātmanē namaḥ |
ōṁ dakṣiṇāmukhāya namaḥ |
ōṁ mukundavarapātrāya namaḥ |
ōṁ mahāsurakulōdbhavāya namaḥ |
ōṁ ghanavarṇāya namaḥ |
ōṁ lambadēhāya namaḥ | 45

ōṁ mr̥tyuputrāya namaḥ |
ōṁ utpātarūpadhāriṇē namaḥ |
ōṁ adr̥śyāya namaḥ |
ōṁ kālāgnisannibhāya namaḥ |
ōṁ nr̥pīḍāya namaḥ |
ōṁ grahakāriṇē namaḥ |
ōṁ sarvōpadravakārakāya namaḥ |
ōṁ citraprasūtāya namaḥ |
ōṁ analāya namaḥ | 54

ōṁ sarvavyādhivināśakāya namaḥ |
ōṁ apasavyapracāriṇē namaḥ |
ōṁ navamē pāpadāyakāya namaḥ |
ōṁ pañcamē śōkadāya namaḥ |
ōṁ uparāgakhēcarāya namaḥ |
ōṁ atipuruṣakarmaṇē namaḥ |
ōṁ turīyē sukhapradāya namaḥ |
ōṁ tr̥tīyē vairadāya namaḥ |
ōṁ pāpagrahāya namaḥ | 63

ōṁ sphōṭakārakāya namaḥ |
ōṁ prāṇanāthāya namaḥ |
ōṁ pañcamē śramakārakāya namaḥ |
ōṁ dvitīyē:’sphuṭavāgdātrē namaḥ |
ōṁ viṣākulitavaktrakāya namaḥ |
ōṁ kāmarūpiṇē namaḥ |
ōṁ siṁhadantāya namaḥ |
ōṁ satyē anr̥tavatē namaḥ |
ōṁ caturthē mātr̥nāśāya namaḥ | 72

ōṁ navamē pitr̥nāśakāya namaḥ |
ōṁ antyē vairapradāya namaḥ |
ōṁ sutānandanabandhakāya namaḥ |
ōṁ sarpākṣijātāya namaḥ |
ōṁ anaṅgāya namaḥ |
ōṁ karmarāśyudbhavāya namaḥ |
ōṁ upāntē kīrtidāya namaḥ |
ōṁ saptamē kalahapradāya namaḥ |
ōṁ aṣṭamē vyādhikartrē namaḥ | 81

ōṁ dhanē bahusukhapradāya namaḥ |
ōṁ jananē rōgadāya namaḥ |
ōṁ ūrdhvamūrdhajāya namaḥ |
ōṁ grahanāyakāya namaḥ |
ōṁ pāpadr̥ṣṭayē namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ śāmbhavāya namaḥ |
ōṁ aśēṣapūjitāya namaḥ |
ōṁ śāśvatāya namaḥ | 90

ōṁ naṭāya namaḥ |
ōṁ śubhā:’śubhaphalapradāya namaḥ |
ōṁ dhūmrāya namaḥ |
ōṁ sudhāpāyinē namaḥ |
ōṁ ajitāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ siṁhāsanāya namaḥ |
ōṁ kētumūrtayē namaḥ |
ōṁ ravīndudyutināśakāya namaḥ | 99

ōṁ amarāya namaḥ |
ōṁ pīḍakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ viṣṇudr̥ṣṭāya namaḥ |
ōṁ asurēśvarāya namaḥ |
ōṁ bhaktarakṣāya namaḥ |
ōṁ vaicitryakapaṭasyandanāya namaḥ |
ōṁ vicitraphaladāyinē namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ | 108

iti śrī kētu aṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed