Sri Kanakadurga Ananda Lahari – śrī kanakadurgānandalaharī


vandē gurupadadvandvamavāṅmānasagōcaram |
raktaśuklaprabhāmiśramatarkyaṁ traipuraṁ mahaḥ ||

akhaṇḍamaṇḍalākāraṁ viśvaṁ vyāpya vyavasthitam |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ ||

śivē sēvāsaktāśritabharaṇakāryaikacaturē
śirōbhirvēdānāṁ ciravinutakalyāṇacaritē |
smitajyōtsnālīlārucirarucimaccandravadanē
jaganmātarmātarjaya kanakadurgē bhagavati || 1 ||

nagādhīśēṭkanyē nalinadalasaṅkāśanayanē
sugītairgandharvaiḥ surayuvatibhiścānucaritē |
agaṇyairāmnāyairapi guṇanikāyairvilasitē
jaganmātarmātarjaya kanakadurgē bhagavati || 2 ||

nijaśrēyaskāmairniṭalaghaṭitāñcatkarapuṭē
stuvadbhiḥ sānandaṁ śrutimadhuravācāṁ viracanaiḥ |
asaṅkhyairbrahmādyairamarasamudāyaiḥ parivr̥tē
dayā kartavyā tē mayi kanakadurgē bhagavati || 3 ||

bhavatpādanyāsōcitakanakapīṭhīparisarē
patantaḥ sāṣṭāṅgaṁ muditahr̥dayā brahmar̥ṣayaḥ |
na vāñchanti svargaṁ na ca kamalasambhūtabhavanaṁ
na vā muktērmārgaṁ nanu kanakadurgē bhagavati || 4 ||

śacīsvāhādēvīpramukhaharidīśānaramaṇī
maṇīhastanyastairmaṇikhacitapātrairanudinam |
sasaṅgītaṁ nīrājitacaraṇapaṅkēruhayugē
kr̥pāpūraṁ mahyaṁ diśa kanakadurgē bhagavati || 5 ||

pravarṣatyaśrāntaṁ bahuguṇamabhīṣṭārthanicayaṁ
svarūpadhyātr̥̄ṇāṁ cikura nikurumbaṁ tava śivē |
apāmēkaṁ varṣaṁ vitarati kadācijjaladharō
dvayōḥ sāmyaṁ kiṁ syānnanu kanakadurgē bhagavati || 6 ||

kr̥śāṅgaṁ svārātiṁ tuhinakaramāvr̥tya tarasā
sthitaṁ manyē dhanyē timiranikaraṁ tē kacabharam |
sahāyaṁ kr̥tvāyaṁ haramanasi mōhāndhatamasaṁ
vitēnē kāmaḥ śrīmati kanakadurgē bhagavati || 7 ||

tamō nāmnā samyaggalitapunarudvāntarucira-
-prabhāśēṣaṁ bhānōriva taruṇimānaṁ dhr̥tavataḥ |
tvadīyē sīmantē kr̥tapadamidaṁ kuṅkumarajō-
-vasēdaśrāntaṁ mē hr̥di kanakadurgē bhagavati || 8 ||

trilōkī vaicitrījanakaghanasaundaryasadanaṁ
virājatkastūrītilakamapi phālē vijayatē |
yadālōkavrīḍākupita iva jūṭē paśupatē-
-rvilīnō bālēndurnanu kanakadurgē bhagavati || 9 ||

parābhūtaścēśālikanayanakīlāvilasanā-
-dvisr̥jya prācīnaṁ bhuvanavinutaṁ kārmukavaram |
haraṁ jētuṁ tvadbhrūcchalamaparabāṇāsanayugaṁ
smarō dhattē sarvēśvari kanakadurgē bhagavati || 10 ||

tvadīyabhrūvallīcchalamadanakōdaṇḍayugalī
samīpē vibhrājattava suvipulaṁ nētrayugalam |
vijētuṁ svārātiṁ vikacanavanīlōtpalaśara-
-dvayaṁ tēnānītaṁ khalu kanakadurgē bhagavati || 11 ||

daridraṁ śrīmantaṁ jaraṭhamabalānāṁ priyatamaṁ
jaḍaṁ saṅkhyāvantaṁ samaracalitaṁ śauryakalitam |
manuṣyaṁ kurvantō:’maraparivr̥ḍhaṁ nityasadayāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 12 ||

purārātērbāṇāḥ kusumaśaratūṇīragalitā
natānāṁ santrāṇē niravadhisudhāvīcinicayāḥ |
viyadgaṅgābhaṅgā bahuduritajālāvr̥timatāṁ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 13 ||

daridrāṇāṁ kalpadrumasumamarandōdakajharā
avidyādhvāntānāmaruṇakiraṇānāṁ vihr̥tayaḥ |
purā puṇyaśrēṇīsulalitalatācaitrasamayāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 14 ||

gajantō vāhantaḥ kanakamaṇinirmāṇavilasā
rathantaśchatrantō balayuta bhaṭantaḥ pratidinam |
svabhaktānāṁ gēhāṅgaṇabhuvi carantō nirupamāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 15 ||

purārātēraṅgaṁ pulakanikurumbaiḥ parivr̥taṁ
munivrātairdhyātaṁ mukulayutakalpadrumanibham |
śrayantaścānandaṁ vicaladalipōtā iva ciraṁ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 16 ||

haribrahmēndrādyaiḥ śrutividitagīrvāṇanicayai-
-rvasiṣṭhavyāsādyairapi ca paramabrahmar̥ṣibhiḥ |
samastairāśāsyāḥ sakalaśubhadā yadvihr̥tayaḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 17 ||

viriñciryadyōgādviracayati lōkān pratidinaṁ
vidhattē lakṣmīśō vividhajagatāṁ rakṣaṇavidhim |
lalāṭākṣō dakṣō:’bhavadakhilasaṁhārakaraṇē
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 18 ||

urōbhāgē śambhōrvikacanavanīlōtpaladala-
-srajaṁ saṅgr̥hṇantō mr̥gamadarasaṁ phālaphalakē |
śirō:’grē gaṅgāyāṁ raviduhitr̥sandēhajanakāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 19 ||

madīyaśrīlīlāharaṇapaṭupāṭaccaramiti
kvatā hantāgantuṁ śrutivimalanīlōtpalamiva |
tadabhyarṇaṁ yātāḥ sahajanijavaiśālyakalitāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 20 ||

kalaṅkī māsāntē vahati kr̥śatāṁ nityajaḍa i-
-tyamuṁ candraṁ hitvā tava vadanacandrāśritamidam |
sthitaṁ jīvaṁ jīvadvitayamiti manyē nayanayō-
-ryugaṁ kāmārātēḥ sati kanakadurgē bhagavati || 21 ||

prasādō mayyāstē mayi ca sahajaṁ saurabhamidaṁ
tulā mē maitasyētyaviratavivādābhiratayōḥ |
nivr̥ttā nēdānīmapi ca riputā glaunalinayō-
-stvadāsyaṁ dr̥ṣṭvā śrīmati kanakadurgē bhagavati || 22 ||

manōjātādarśapratimanijalīlau tava śivē
kapōlau bhūyāstāṁ mama sakalakalyāṇajanakau |
śritaśrītāṭaṅkadvitayarucayō yatra militāḥ
sudhāruksūryābhā iva kanakadurgē bhagavati || 23 ||

trayīstutyē nityē tava vadanapaṅkēruhabhava-
-tsugandhāyātaśrīpracaladalinīvāraṇadhiyā |
lasannāsākārē vahasi sahasā campakatulāṁ
na tatsaundaryārthaṁ nanu kanakadurgē bhagavati || 24 ||

vahanmē kāruṇyaṁ varakamalarāgāhvayamaṇiḥ
sudhāpūraṁ sāraṁ suruciramr̥dutvaṁ yadi vahēt |
tadā labdhuṁ yōgyō bhavati bhavadīyādharatulāṁ
jagadrakṣādīkṣāvati kanakadurgē bhagavati || 25 ||

lasannāsābhūṣāgragapr̥thulamuktāmaṇiyutaṁ
nitāntāruṇyantattava daśanavāsō vijayatē |
sudhāsindhōrmadhyē nipatita sudhābindusahita-
-pravālaśrīcōraṁ nanu kanakadurgē bhagavati || 26 ||

ayōgyā ityāryē tava daśanasāmyāya kavibhi-
-rvimuktā muktā ityadhikaviditā mauktikagaṇāḥ |
daśāmalpāṅgatvā tadanumukhatāmbūlasahitā
gatāstatsāhityaṁ khalu kanakadurgē bhagavati || 27 ||

jitō:’haṁ pārvatyā mr̥dulataravāṇīvilasanaiḥ
kathaṁ dr̥pyasyambādharasamatayā bimba kathaya |
iti krōdhāccañcvādalitavadanē raktimayutaḥ
śukō:’yaṁ vijñānī khalu kanakadurgē bhagavati || 28 ||

phalaṁ bimbasyēdaṁ bhavati bhavadīyādharatulā
kr̥tālaṁ tanmādyaṁ vahati matirasyēti viditā |
na cēttasmin bhuktē sumati kavitānāmapi sr̥ṇāṁ
kathaṁ syāttanmādyaṁ bhuvi kanakadurgē bhagavati || 29 ||

atulyaṁ tē kaṇṭhaṁ harataruṇi dr̥ṣṭvā sukavayaḥ
prabhāṣantē śaṅkhaṁ parihasanapātraṁ bhavati tat |
svarūpadhyātr̥̄ṇāṁ subhavati nidhiḥ śaṅkha iticē-
-dasandēhaṁ sthānē khalu kanakadurgē bhagavati || 30 ||

akaṇṭhaṁ tē kaṇṭhasthitakanakasūtraṁ vijayatē
harō yatsāmarthyādamr̥tamiva pītvāpi garalam |
samākhyāṁ vikhyātāṁ samalabhata mr̥tyuñjaya iti
trayīvēdyakrīḍāvati kanakadurgē bhagavati || 31 ||

ciraṁ dhyātvā dhyātvā sakalavibudhābhīṣṭanicayaṁ
tatastvallāvaṇyāmr̥tajaladhisamprāptajananē |
bhujākārēṇaikē bhuvanavinutē kalpakalatē
śriyai mē bhūyāstāṁ nanu kanakadurgē bhagavati || 32 ||

virājatkēyūradvayamaṇivibhābhānukiraṇai-
-rnitāntavyākōcīkr̥tamadanajinnētrakamalau |
vibhōḥ kaṇṭhāślēṣādvipulapulakāṅkūrajanakau
bhujau mē trātārau nanu kanakadurgē bhagavati || 33 ||

suparvārāmāntaḥsphuritasahakāradrumalatā-
-samagraśrījāgratkisalayasagarvōdyamaharau |
karau tē bhūyāstāṁ mama śubhakarau kāntinikarā
karau niśśaṅkaṁ śāṅkari kanakadurgē bhagavati || 34 ||

praśastau trailōkyē bahuladanujatrāsavicala-
-nmarunmastanyastau janani tava hastau hr̥di bhajē |
smarō yatsaṅkāśā iti kisalayānēva dhr̥tavān
trilōkījētā:’:’sītkhalu kanakadurgē bhagavati || 35 ||

purārātēḥ pāṇigrahaṇasamayē mauktikacayān
vidhātuṁ tacchīrṣē janakavacanādunnamitayōḥ |
yayōrūpaṁ dr̥ṣṭvā:’bhavaduditalajjā suranadī
kadārtitrātārau mama kanakadurgē bhagavati || 36 ||

sphurantō niśśaṅkaṁ puraharanirātaṅkavijaya-
-kriyāyātrōdyuktasmarabirudapāṭhā iva bhr̥śam |
jhaṇatkārārāvāḥ kanakavalayānāṁ tava śivē
vitanvantu śrēyō mama kanakadurgē bhagavati || 37 ||

kucau tē rūpaśrīvijitalakucau mē śubhakarau
bhavētāṁ vyākīrṇau prakaṭataramuktāmaṇirucau |
viriñcādyā dēvā yaduditasudhāpāturaniśaṁ
sunamrāḥ sēnānyō nanu kanakadurgē bhagavati || 38 ||

atulyaṁ tē madhyaṁ vadati harimadhyēna sadr̥śaṁ
jagattannō yuktaṁ janani khalu tadrūpakalanē |
kr̥tāśaḥ pañcāsyō bhavati tava vāhaḥ pratidinaṁ
jagatsargakrīḍāvati kanakadurgē bhagavati || 39 ||

asau punnāgasya prasavamr̥duśākhācalagataṁ
tapaḥkr̥tvā lēbhē janani tava nābhēḥ sadr̥śatām |
pramattaḥ punnāgaprasava itarastāvaka gatē-
-stulāmāptuṁ vāñchatyapi kanakadurgē bhagavati || 40 ||

trilōkīvāsāñcadyuvatijanatādurgamabhava-
-nnitambaśrīcauryaṁ kr̥tavaditi sañcintya pulinam |
sarō bāhyañcakrē janani bhavadīyasmaraṇatō
jharēvādhīrēśā janani kanakadurgē bhagavati || 41 ||

jitō:’haṁ pārvatyā mr̥dutaragatīnāṁ vilasanaiḥ
tadūrvōḥ saundaryaṁ sahajamadhigantuṁ jaḍatayā |
kr̥tārambhā rambhā iti vidalitā:’:’sāṁ vanamayaṁ
karī sāmarṣaḥ śrīkari kanakadurgē bhagavati || 42 ||

praviṣṭā tē nābhībilamasitarōmāvaliriyaṁ
kaṭīcañcatkāñcīguṇavihitasautrāmaṇamaṇēḥ |
rucāṁ rēkhēvāstē rucirataramūrdhvāyanagatā
śritaśrēṇīsampatkari kanakadurgē bhagavati || 43 ||

anirvācyaṁ jaṅghārucirarucisaundaryavibhavaṁ
kathaṁ prāptuṁ yōgyastava kalamagarbhō girisutē |
tadīyaṁ saubhāgyaṁ kaṇiśajananaikāvadhi sudhī-
-janaiścintākāryā nanu kanakadurgē bhagavati || 44 ||

sadā mē bhūyāttē prapadamamitābhīṣṭasukhadaṁ
surastrīvāhāgracyutamr̥gamadānāṁ samudayam |
aśēṣaṁ nirdhautaḥ praṇayakalahē yatra puraji-
-jjaṭāgaṅgānīrairnanu kanakadurgē bhagavati || 45 ||

manōjñākāraṁ tē madhuraninadaṁ nūpurayugaṁ
grahītuṁ vikhyātān gativilasanānāmatirayān |
sthitaṁ manyē haṁsadvayamiti na cēddhaṁsakapadaṁ
kathaṁ dhattē nāmnā nanu kanakadurgē bhagavati || 46 ||

tvadīyaṁ pādābjadvayamacalakanyē vijayatē
surastrīkastūrītilakanikarātyantasurabhi |
bhramantō yatrāryāprakarahr̥dayēndindiragaṇāḥ
sadā mādyanti śrīmati kanakadurgē bhagavati || 47 ||

aparṇē tē pādāvatanutanulāvaṇyasarasī
samudbhūtē padmē iti sukavibhirniścitamidam |
na cēdgīrvāṇastrīsamudayalalāṭabhramarakāḥ
kathaṁ tatrāsaktā nanu kanakadurgē bhagavati || 48 ||

ramāvāṇīndrāṇīmukhayuvatisīmantapadavī-
-navīnārkacchāyāsadr̥śaruci yatkuṅkumarajaḥ |
svakāṅgākārēṇa sthitamiti bhavatpādakamala-
-dvayē manyē śambhōḥ sati kanakadurgē bhagavati || 49 ||

davāgniṁ nīhāraṁ garalamamr̥taṁ vārdhimavanī-
-sthalaṁ mr̥tyuṁ mitraṁ ripumapi ca sēvākarajanam |
viśaṅkaṁ kurvantō janani tava pādāmburuhayōḥ
praṇāmāḥ saṁstutyā mama kanakadurgē bhagavati || 50 ||

jalaprāyā vidyā hr̥di sakalakāmāḥ karagatāḥ
mahālakṣmīrdāsī manujapativaryāḥ sahacarāḥ |
bhavatyaśrāntaṁ tē padakamalayōrbhaktisahitāṁ
natiṅkurvāṇānāṁ nanu kanakadurgē bhagavati || 51 ||

tava śrīmatpādadvitayagatamañjīravilasa-
-nmaṇicchāyācchannākr̥tibhavati yatphālaphalakam |
sa tatraivāśēṣāvanivahanadīkṣā samucitaṁ
vahētpaṭṭaṁ haimaṁ nanu kanakadurgē bhagavati || 52 ||

tanōtu kṣēmaṁ tvaccaraṇanakhacandrāvaliriyaṁ
bhavatprāṇēśasya praṇayakalahārambhasamayē |
yadīyajyōtsnābhirbhavati nitarāṁ pūritatanuḥ
śirō:’grē bālēndurnanu kanakadurgē bhagavati || 53 ||

samastāśādhīśa pravaravanitāhastakamalaiḥ
sumaiḥ kalpadrūṇāṁ niratakr̥tapūjau nirupamau |
natānāmiṣṭārthaprakaraghaṭanāpāṭavayutau
namasyāmaḥ pādau tava kanakadurgē bhagavati || 54 ||

purā bālyē śītācalaparisarakṣōṇicaraṇē
yayōḥ sparśaṁ labdhvā muditamanasaḥ kīṭanicayān |
vilōkya ślāghantē vibudhasamudāyāḥ pratidinaṁ
namāmastau pādau nanu kanakadurgē bhagavati || 55 ||

narāṇāmajñānāṁ praśamayitumantaḥsthatimirā-
-ṇyalakṣmīsantāpaṁ gamitamanujān śītalayitum |
samarthānnirdōṣāṁścaraṇanakhacandrānabhinavān
namāmaḥ sadbhaktyā tava kanakadurgē bhagavati || 56 ||

mukunda brahmēndra pramukha bahubarhirmukhaśikhā-
-vibhūṣāvibhrājanmaghavamaṇi sandarbharucibhiḥ |
viśaṅkaṁ sākaṁ tvaccaraṇanakhacandrēṣughaṭitaṁ
kavīndraiḥ stōtavyaṁ tava kanakadurgē bhagavati || 57 ||

nakhānāṁ dhāvalyaṁ nijamaruṇimānañca sahajaṁ
namadgīrvāṇastrītilakamr̥ganābhiśriyamapi |
vahantau sattvāditriguṇarucisārāniva sadā
namasyāmaḥ pādau tava kanakadurgē bhagavati || 58 ||

maṇiśrēṇībhāsvatkanakamayamañjīrayugalī-
-jhaṇatkārārāvacchalamadhuravācāṁ vilasanaiḥ |
abhīṣṭārthān dātuṁ vinatajanatāhvānacaturā-
-vipa khyātau pādau tava kanakadurgē bhagavati || 59 ||

namadgīrvāṇastrītilakamr̥ganābhīdravayutaṁ
nakhacchāyāyuktaṁ janani tava pādāmbu jayati |
samañcatkālindījharasalilasammiśritaviya-
-nnadīvārīva śrīkari kanakadurgē bhagavati || 60 ||

suraśrēṇīpāṇidvitayagatamāṇikyakalaśai-
-rdhr̥taṁ hēmāmbhōjaprakaramakarandēna militam |
satāṁ br̥ndairvandyaṁ caraṇayugasaṅkṣālanajalaṁ
punātvasmānnityaṁ tava kanakadurgē bhagavati || 61 ||

virāvanmañjīradvayanihitahīrōpalaruci-
-prasādē nirbhēdaṁ prathitaparamabrahmar̥ṣibhiḥ |
śirōbhāgairdhāryaṁ padakamalanirṇējanajalaṁ
vasanmē śīrṣāgrē tava kanakadurgē bhagavati || 62 ||

samīpē māṇikyasthagitapadapīṭhasya namatāṁ
śiraḥ su tvatpādasnapanasalilaṁ yannivatati |
tadēvōccasthānasthitikr̥dabhiṣēkāmbu bhavati
prabhāvō:’yaṁ varṇyastava kanakadurgē bhagavati || 63 ||

nr̥ṇāndīnānāṁ tvaccaraṇakamalaikāśrayavatāṁ
mahālakṣmīprāptirbhavati na hi citrāspadamidam |
samāśrityāmbhōjaṁ jaḍamapi ca rēkhākr̥tidharaṁ
śriyō nityaṁ dhāmājani kanakadurgē bhagavati || 64 ||

khagōttaṁsā haṁsāstava gativilāsēna vijitāḥ
salajjāstattulyaṁ gamanamadhigantuṁ sakutukāḥ |
bhajantē sraṣṭāraṁ rathavahana ēvaikaniratā
manōjātārātēḥ sati kanakadurgē bhagavati || 65 ||

jaganmātarbhavyāṅgulivivaramārgēṣu galitaṁ
caturdhā tē pādāmbujasalilamētadvijayatē |
pradātuṁ dharmārthapramukhapuruṣārthadvayayugaṁ
caturmūrtyā viddhāviva kanakadurgē bhagavati || 66 ||

ajō:’yaṁ śrīśō:’yaṁ suraparivr̥ḍhō:’yaṁ ravirayaṁ
śaśāṅkō:’yaṁ kō:’yaṁ sakalajaladhīnāṁ patirayam |
iti tvāṁ sandraṣṭuṁ samupagatadēvāḥ paricarai-
-rjanairvijñāpyantē khalu kanakadurgē bhagavati || 67 ||

mahāpīṭhāsīnāṁ maghavamukhabarhirmukhasakhī-
-nikāyaiḥ saṁsēvyāṁ karatalacalaccāmarayutaiḥ |
pradōṣē paśyantīṁ paśupatimahātāṇḍavakalāṁ
bhajē tvāṁ śrīkāntāsakhi kanakadurgē bhagavati || 68 || [māhēśvari]

parañjyōtistadjñāḥ suratarulatāṁ durgatajanā
mahājvālāmagnērbhuvanabhayadā rākṣasagaṇāḥ |
lalāṭākṣaḥ sākṣādatanujayalakṣmīmavirataṁ
hr̥di dhyāyanti tvāṁ kanakadurgē bhagavati || 69 ||

samudyadbālārkāyutaśatasamānadyutimatīṁ
śaradrākācandrapratimadarahāsāñcitamukhīm |
sakhīṁ kāmārātēścakitahariṇīśābanayanāṁ
sadāhaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 70 ||

tapaḥkr̥tvā lēbhē tripuramathanastvāṁ priyasakhīṁ
tapasyantī prāptā tvamapi giriśaṁ prāṇadayitam |
tadēvaṁ dāmpatyaṁ jayati yuvayōrbhītadhavayōḥ
kavistutyaṁ nityaṁ nanu kanakadurgē bhagavati || 71 ||

vibhōrjānāsi tvaṁ vipulamahimānaṁ paśupatēḥ
sa ēva jñātā tē caritajalarāśēranavadhēḥ |
na hi jñātuṁ dakṣō bhavati bhavatōstatvamitara-
-strīlōkīsandhānēṣvapi kanakadurgē bhagavati || 72 ||

na viṣṇurnabrahmā na ca surapatirnāpi savitā
na candrō nōvāyurvilasati hi kalpāntasamayē |
tadā nāṭyaṁ kurvaṁstava ramaṇa ēkō vijayatē
tvayā sākaṁ lōkēśvari kanakadurgē bhagavati || 73 ||

dhanuścakrē mēruṁ guṇamuragarājaṁ śitaśaraṁ
ramādhīśaṁ cāpi tripuramathanēna trinayanaḥ |
tadētatsāmarthyaṁ sahajanijaśaktēstava śivē
jagadrakṣādīkṣāvati kanakadurgē bhagavati || 74 ||

trikōṇāntarbindūparivilasanātyantarasikāṁ
tribhirvēdaiḥ stutyāṁ triguṇamayamūrtitrayayutām |
trilōkairārādhyāṁ trinayanamanaḥ prēmajananīṁ
trikālaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 75 ||

manō dhyātuṁ nālaṁ janani tava mūrtiṁ nirupamāṁ
vacō vaktuṁ śakyaṁ na bhavati hi tē citracaritam |
tanustvatsēvāyāṁ bhavati vivaśā dīnasamayē
kathaṁ vāhaṁ rakṣyastava kanakadurgē bhagavati || 76 ||

viyōgaṁ tē nūnaṁ kṣaṇamasahamānaḥ paśupati-
-rdadau tē dēhārdhaṁ taruṇasumabāṇāyutasamam |
anēna jñātavyastava janani saundaryamahimā
trilōkī stōtavyaḥ khalu kanakadurgē bhagavati || 77 ||

kr̥tā yāgā yēna śrutiṣu viditāḥ pūrvajananē
dhanaṁ dattaṁ yēna dvijakulavarēbhyō bahuvidham |
tapastaptaṁ yēnāskhalitamatinā tasya ghaṭitē
bhavadbhaktiḥ śambhōḥ sati kanakadurgē bhagavati || 78 ||

bhavanmūrtidhyānapravaṇamamalañcāpi hr̥dayaṁ
bhavannāmaśrēṇīpaṭhananipuṇāṁ cāpi rasanām |
bhavatsēvādārḍhyaprathitamapi kāyaṁ vitara mē
bhavānandaśrēyaskari kanakadurgē bhagavati || 79 ||

prabhāṣantē vēdāścakitacakitaṁ tāvakaguṇān
na pārasya draṣṭā tava mahimavārdhērvidhirapi |
bhavattattvaṁ jñātuṁ prakr̥ticapalānāmapi nr̥ṇāṁ
kathaṁ vā śaktiḥ syānnanu kanakadurgē bhagavati || 80 ||

nr̥pā ēkacchatraṁ sakaladharaṇīpālanaparāḥ
sudhāmādhuryaśrīlalitakavitākalpanacaṇāḥ |
nirātaṅkaṁ śāstrādhyayanamanasāṁ nityakavitā
tvadīyā jñēyā śrīmati kanakadurgē bhagavati || 81 ||

kadambānāṁ nāgādhikacaturasañcāribhasarī
kadambānāṁ madhyē khacarataruṇīkōṭikalitē |
sthitāṁ vīṇāhastāṁ tripuramathanānandajananīṁ
sadāhaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 82 ||

girāṁ dēvī bhūtvā viharasi caturvaktravadanē
mahālakṣmīrūpā madhumathanavakṣaḥsthalagatā |
śivākārēṇa tvaṁ śivatanunivāsaṁ kr̥tavatī
kathaṁ jñēyā māyā tava kanakadurgē bhagavati || 83 ||

mahārājyaprāptāvatiśayitakautūhalavatāṁ
sudhāmādhuryōdyatsarasakavitā kautukayujām |
kr̥tāśānāṁ śaśvatsukhajanakagīrvāṇabhajanē
tvamēvaikā sēvyā nanu kanakadurgē bhagavati || 84 ||

phaṇī muktāhārō bhavati bhasitaṁ candanarajō
girīndraḥ prāsādō garalamamr̥taṁ carma supaṭaḥ |
śivē śambhōryadyadvikr̥tacaritaṁ tattadakhilaṁ
śubhaṁ jātaṁ yōgāttava kanakadurgē bhagavati || 85 ||

daridrē vā kṣudrē girivarasutē yatra manujē
sudhāpūrādhārastava śubhakaṭākṣō nipatati |
bahirdvāraprāntadviradamadagandhaḥ sa bhavati
priyē kāmārātērnanu kanakadurgē bhagavati || 86 ||

prabhāṣantē vēdāḥ prakaṭayati paurāṇikavacaḥ
praśastaṁ kurvanti prathitabahuśāstrāṇyaviratam |
stuvantaḥ pratyagraṁ sukavinicayāḥ kāvyaracanai-
-ranantāṁ tē kīrtiṁ nanu kanakadurgē bhagavati || 87 ||

asūyērṣyādambhādyavaguṇaparityāgacaturāḥ
sadācārāsaktāḥ sadayahr̥dayāḥ satyavacanāḥ |
jitasvāntāḥ śāntā vimalacaritā dānaniratāḥ
kr̥pāpātrībhūtāstava kanakadurgē bhagavati || 88 ||

yadīyāmbhasnānādduritacaritānāṁ samudayā
mahāpuṇyāyantē mahimavati tasyāḥ śubhakarē |
taṭē kr̥ṣṇānadyā vihitamahitānandavasatē
kr̥pā kartavyā tē mayi kanakadurgē bhagavati || 89 ||

yathā puṣpaśrēṇīvilasitakadambadrumavanē
tanōrbhāgē nāgēśvaravalayinaḥ śrīmati yathā |
tathā bhaktaughānāṁ hr̥di kr̥tavihārē girisutē
dayā kartavyā tē mayi kanakadurgē bhagavati || 90 ||

samāruhyābhaṅgaṁ mr̥gapatituraṅgaṁ janayutaṁ
galāgrē dhūmrākṣapramukhabalabarhirmukharipūn |
nihatya pratyakṣaṁ jagadavanalīlāṁ kr̥tavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 91 ||

parābhūya tryakṣaṁ savanakaraṇē yatrasahitaṁ
durātmānaṁ dakṣaṁ pitaramapi santyajya tarasā |
gr̥hē nīhārādrērnijajanasamaṅgīkr̥tavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 92 ||

tapaḥ kr̥tvā yasmin surapatisutō:’nanyasulabhaṁ
bhavādastraṁ lēbhē prabalaripusaṁhārakaraṇam |
kirātē:’smin prītyā sahaviharaṇē kautukavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 93 ||

śaraccandrālōkapratimarucimandasmitayutē
suraśrīsaṅgītaśravaṇakutukālaṅkr̥tamatē |
kr̥pāpātrībhūtapraṇamadamarābhyarcitapadē
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 94 ||

kapālasragdhārī kaṭhinagajacarmāmbaradharaḥ
smaradvēṣī śambhurbahubhuvanabhikṣāṭanaparaḥ |
avijñātōtpattirjanani tava pāṇigrahaṇatō
jagatsēvyō jātaḥ khalu kanakadurgē bhagavati || 95 ||

padābhyāṁ pratyūṣasphuṭavikacaśōṇābjavilasat
prabhābhyāṁ bhaktānāmabhayavaradābhyāṁ tava śivē |
caradbhyāṁ nīhārācalapadaśilābhaṅgasaraṇau
namaḥ kurmaḥ kāmēśvari kanakadurgē bhagavati || 96 ||

madīyē hr̥tpadmē nivasatu padāmbhōjayugalaṁ
jagadvandyaṁ rēkhādhvajakuliśavajrāṅkitamidam |
sphuratkāntijyōtsnā vitatamaṇimañjīramahitaṁ
dayā:’:’dhēyā:’mēyā mayi kanakadurgē bhagavati || 97 ||

sadā:’haṁ sēvē tvatpadakamalapīṭhīparisarē
stuvan bhaktiśraddhāparicayapavitrīkr̥tadhiyā |
bhavantīṁ kalyāṇīṁ pracuratarakalyāṇacaritāṁ
dayā:’:’dhēyā:’mēyā mayi kanakadurgē bhagavati || 98 ||

haraḥ śūlī caikaḥ pitr̥vananivāsī paśupati-
-rdiśāvāsō hālāhalakabalanavyagradhr̥timān |
girīśō:’bhūdēvaṁvidhaguṇacaritrō:’pi hi bhavat
susāṅgatyāt ślāghyō nanu kanakadurgē bhagavati || 99 ||

samastāśādhīśa pramukha suravaryaiḥ praṇamitā-
-maharnāthajvālāpatiharaṇapālī trinayanām |
sadā dhyāyē:’haṁ tvāṁ sakalavibudhābhīṣṭakalanē
ratāṁ tāṁ kalyāṇīṁ hr̥di kanakadurgē bhagavati || 100 ||

susantōṣaṁ yō vā japati niyamādūhitaśata-
-jvaladvr̥ttaiḥ śrāvyāṁ niśi kanakadurgāstutimimām |
mahālakṣmīpātraṁ bhavati sadanaṁ tasya vadanaṁ
girāṁ dēvīpātraṁ kulamapi vidhēḥ kalpaśatakam || 101 ||

stutiṁ durgādēvyāḥ satatamaghasaṁhārakaraṇē
suśaktāṁ vā lōkē paṭhati sudhiyā buddhikuśalaḥ |
śriyaṁ dēvī tasmai vitarati sutānāṁ ca jagatāṁ
patitvaṁ vāgmitvaṁ bahu kanakadurgē bhagavati || 102 ||

śataślōkībaddhaṁ nanu kanakadurgāṅkitapadaṁ
gurūpanyastaṁ tadbhuvi kanakadurgāstavamidam |
nibaddhaṁ māṇikyaiḥ kanakaśatamānaṁ bhavati tē
yathā hr̥dyaṁ dēvi sphuṭapadavibhaktaṁ vijayatām || 103 ||

iti śrīmatparamahaṁsa parivrājakācāryavarya śrīvidyāśaṅkarācārya viracitaṁ śrīmatkanakadurgānandalaharī stōtram |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed