Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē gurupadadvandvamavāṅmānasagōcaram |
raktaśuklaprabhāmiśramatarkyaṁ traipuraṁ mahaḥ ||
akhaṇḍamaṇḍalākāraṁ viśvaṁ vyāpya vyavasthitam |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ ||
śivē sēvāsaktāśritabharaṇakāryaikacaturē
śirōbhirvēdānāṁ ciravinutakalyāṇacaritē |
smitajyōtsnālīlārucirarucimaccandravadanē
jaganmātarmātarjaya kanakadurgē bhagavati || 1 ||
nagādhīśēṭkanyē nalinadalasaṅkāśanayanē
sugītairgandharvaiḥ surayuvatibhiścānucaritē |
agaṇyairāmnāyairapi guṇanikāyairvilasitē
jaganmātarmātarjaya kanakadurgē bhagavati || 2 ||
nijaśrēyaskāmairniṭalaghaṭitāñcatkarapuṭē
stuvadbhiḥ sānandaṁ śrutimadhuravācāṁ viracanaiḥ |
asaṅkhyairbrahmādyairamarasamudāyaiḥ parivr̥tē
dayā kartavyā tē mayi kanakadurgē bhagavati || 3 ||
bhavatpādanyāsōcitakanakapīṭhīparisarē
patantaḥ sāṣṭāṅgaṁ muditahr̥dayā brahmar̥ṣayaḥ |
na vāñchanti svargaṁ na ca kamalasambhūtabhavanaṁ
na vā muktērmārgaṁ nanu kanakadurgē bhagavati || 4 ||
śacīsvāhādēvīpramukhaharidīśānaramaṇī
maṇīhastanyastairmaṇikhacitapātrairanudinam |
sasaṅgītaṁ nīrājitacaraṇapaṅkēruhayugē
kr̥pāpūraṁ mahyaṁ diśa kanakadurgē bhagavati || 5 ||
pravarṣatyaśrāntaṁ bahuguṇamabhīṣṭārthanicayaṁ
svarūpadhyātr̥̄ṇāṁ cikura nikurumbaṁ tava śivē |
apāmēkaṁ varṣaṁ vitarati kadācijjaladharō
dvayōḥ sāmyaṁ kiṁ syānnanu kanakadurgē bhagavati || 6 ||
kr̥śāṅgaṁ svārātiṁ tuhinakaramāvr̥tya tarasā
sthitaṁ manyē dhanyē timiranikaraṁ tē kacabharam |
sahāyaṁ kr̥tvāyaṁ haramanasi mōhāndhatamasaṁ
vitēnē kāmaḥ śrīmati kanakadurgē bhagavati || 7 ||
tamō nāmnā samyaggalitapunarudvāntarucira-
-prabhāśēṣaṁ bhānōriva taruṇimānaṁ dhr̥tavataḥ |
tvadīyē sīmantē kr̥tapadamidaṁ kuṅkumarajō-
-vasēdaśrāntaṁ mē hr̥di kanakadurgē bhagavati || 8 ||
trilōkī vaicitrījanakaghanasaundaryasadanaṁ
virājatkastūrītilakamapi phālē vijayatē |
yadālōkavrīḍākupita iva jūṭē paśupatē-
-rvilīnō bālēndurnanu kanakadurgē bhagavati || 9 ||
parābhūtaścēśālikanayanakīlāvilasanā-
-dvisr̥jya prācīnaṁ bhuvanavinutaṁ kārmukavaram |
haraṁ jētuṁ tvadbhrūcchalamaparabāṇāsanayugaṁ
smarō dhattē sarvēśvari kanakadurgē bhagavati || 10 ||
tvadīyabhrūvallīcchalamadanakōdaṇḍayugalī
samīpē vibhrājattava suvipulaṁ nētrayugalam |
vijētuṁ svārātiṁ vikacanavanīlōtpalaśara-
-dvayaṁ tēnānītaṁ khalu kanakadurgē bhagavati || 11 ||
daridraṁ śrīmantaṁ jaraṭhamabalānāṁ priyatamaṁ
jaḍaṁ saṅkhyāvantaṁ samaracalitaṁ śauryakalitam |
manuṣyaṁ kurvantō:’maraparivr̥ḍhaṁ nityasadayāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 12 ||
purārātērbāṇāḥ kusumaśaratūṇīragalitā
natānāṁ santrāṇē niravadhisudhāvīcinicayāḥ |
viyadgaṅgābhaṅgā bahuduritajālāvr̥timatāṁ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 13 ||
daridrāṇāṁ kalpadrumasumamarandōdakajharā
avidyādhvāntānāmaruṇakiraṇānāṁ vihr̥tayaḥ |
purā puṇyaśrēṇīsulalitalatācaitrasamayāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 14 ||
gajantō vāhantaḥ kanakamaṇinirmāṇavilasā
rathantaśchatrantō balayuta bhaṭantaḥ pratidinam |
svabhaktānāṁ gēhāṅgaṇabhuvi carantō nirupamāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 15 ||
purārātēraṅgaṁ pulakanikurumbaiḥ parivr̥taṁ
munivrātairdhyātaṁ mukulayutakalpadrumanibham |
śrayantaścānandaṁ vicaladalipōtā iva ciraṁ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 16 ||
haribrahmēndrādyaiḥ śrutividitagīrvāṇanicayai-
-rvasiṣṭhavyāsādyairapi ca paramabrahmar̥ṣibhiḥ |
samastairāśāsyāḥ sakalaśubhadā yadvihr̥tayaḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 17 ||
viriñciryadyōgādviracayati lōkān pratidinaṁ
vidhattē lakṣmīśō vividhajagatāṁ rakṣaṇavidhim |
lalāṭākṣō dakṣō:’bhavadakhilasaṁhārakaraṇē
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 18 ||
urōbhāgē śambhōrvikacanavanīlōtpaladala-
-srajaṁ saṅgr̥hṇantō mr̥gamadarasaṁ phālaphalakē |
śirō:’grē gaṅgāyāṁ raviduhitr̥sandēhajanakāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 19 ||
madīyaśrīlīlāharaṇapaṭupāṭaccaramiti
kvatā hantāgantuṁ śrutivimalanīlōtpalamiva |
tadabhyarṇaṁ yātāḥ sahajanijavaiśālyakalitāḥ
kaṭākṣāstē kāryā mayi kanakadurgē bhagavati || 20 ||
kalaṅkī māsāntē vahati kr̥śatāṁ nityajaḍa i-
-tyamuṁ candraṁ hitvā tava vadanacandrāśritamidam |
sthitaṁ jīvaṁ jīvadvitayamiti manyē nayanayō-
-ryugaṁ kāmārātēḥ sati kanakadurgē bhagavati || 21 ||
prasādō mayyāstē mayi ca sahajaṁ saurabhamidaṁ
tulā mē maitasyētyaviratavivādābhiratayōḥ |
nivr̥ttā nēdānīmapi ca riputā glaunalinayō-
-stvadāsyaṁ dr̥ṣṭvā śrīmati kanakadurgē bhagavati || 22 ||
manōjātādarśapratimanijalīlau tava śivē
kapōlau bhūyāstāṁ mama sakalakalyāṇajanakau |
śritaśrītāṭaṅkadvitayarucayō yatra militāḥ
sudhāruksūryābhā iva kanakadurgē bhagavati || 23 ||
trayīstutyē nityē tava vadanapaṅkēruhabhava-
-tsugandhāyātaśrīpracaladalinīvāraṇadhiyā |
lasannāsākārē vahasi sahasā campakatulāṁ
na tatsaundaryārthaṁ nanu kanakadurgē bhagavati || 24 ||
vahanmē kāruṇyaṁ varakamalarāgāhvayamaṇiḥ
sudhāpūraṁ sāraṁ suruciramr̥dutvaṁ yadi vahēt |
tadā labdhuṁ yōgyō bhavati bhavadīyādharatulāṁ
jagadrakṣādīkṣāvati kanakadurgē bhagavati || 25 ||
lasannāsābhūṣāgragapr̥thulamuktāmaṇiyutaṁ
nitāntāruṇyantattava daśanavāsō vijayatē |
sudhāsindhōrmadhyē nipatita sudhābindusahita-
-pravālaśrīcōraṁ nanu kanakadurgē bhagavati || 26 ||
ayōgyā ityāryē tava daśanasāmyāya kavibhi-
-rvimuktā muktā ityadhikaviditā mauktikagaṇāḥ |
daśāmalpāṅgatvā tadanumukhatāmbūlasahitā
gatāstatsāhityaṁ khalu kanakadurgē bhagavati || 27 ||
jitō:’haṁ pārvatyā mr̥dulataravāṇīvilasanaiḥ
kathaṁ dr̥pyasyambādharasamatayā bimba kathaya |
iti krōdhāccañcvādalitavadanē raktimayutaḥ
śukō:’yaṁ vijñānī khalu kanakadurgē bhagavati || 28 ||
phalaṁ bimbasyēdaṁ bhavati bhavadīyādharatulā
kr̥tālaṁ tanmādyaṁ vahati matirasyēti viditā |
na cēttasmin bhuktē sumati kavitānāmapi sr̥ṇāṁ
kathaṁ syāttanmādyaṁ bhuvi kanakadurgē bhagavati || 29 ||
atulyaṁ tē kaṇṭhaṁ harataruṇi dr̥ṣṭvā sukavayaḥ
prabhāṣantē śaṅkhaṁ parihasanapātraṁ bhavati tat |
svarūpadhyātr̥̄ṇāṁ subhavati nidhiḥ śaṅkha iticē-
-dasandēhaṁ sthānē khalu kanakadurgē bhagavati || 30 ||
akaṇṭhaṁ tē kaṇṭhasthitakanakasūtraṁ vijayatē
harō yatsāmarthyādamr̥tamiva pītvāpi garalam |
samākhyāṁ vikhyātāṁ samalabhata mr̥tyuñjaya iti
trayīvēdyakrīḍāvati kanakadurgē bhagavati || 31 ||
ciraṁ dhyātvā dhyātvā sakalavibudhābhīṣṭanicayaṁ
tatastvallāvaṇyāmr̥tajaladhisamprāptajananē |
bhujākārēṇaikē bhuvanavinutē kalpakalatē
śriyai mē bhūyāstāṁ nanu kanakadurgē bhagavati || 32 ||
virājatkēyūradvayamaṇivibhābhānukiraṇai-
-rnitāntavyākōcīkr̥tamadanajinnētrakamalau |
vibhōḥ kaṇṭhāślēṣādvipulapulakāṅkūrajanakau
bhujau mē trātārau nanu kanakadurgē bhagavati || 33 ||
suparvārāmāntaḥsphuritasahakāradrumalatā-
-samagraśrījāgratkisalayasagarvōdyamaharau |
karau tē bhūyāstāṁ mama śubhakarau kāntinikarā
karau niśśaṅkaṁ śāṅkari kanakadurgē bhagavati || 34 ||
praśastau trailōkyē bahuladanujatrāsavicala-
-nmarunmastanyastau janani tava hastau hr̥di bhajē |
smarō yatsaṅkāśā iti kisalayānēva dhr̥tavān
trilōkījētā:’:’sītkhalu kanakadurgē bhagavati || 35 ||
purārātēḥ pāṇigrahaṇasamayē mauktikacayān
vidhātuṁ tacchīrṣē janakavacanādunnamitayōḥ |
yayōrūpaṁ dr̥ṣṭvā:’bhavaduditalajjā suranadī
kadārtitrātārau mama kanakadurgē bhagavati || 36 ||
sphurantō niśśaṅkaṁ puraharanirātaṅkavijaya-
-kriyāyātrōdyuktasmarabirudapāṭhā iva bhr̥śam |
jhaṇatkārārāvāḥ kanakavalayānāṁ tava śivē
vitanvantu śrēyō mama kanakadurgē bhagavati || 37 ||
kucau tē rūpaśrīvijitalakucau mē śubhakarau
bhavētāṁ vyākīrṇau prakaṭataramuktāmaṇirucau |
viriñcādyā dēvā yaduditasudhāpāturaniśaṁ
sunamrāḥ sēnānyō nanu kanakadurgē bhagavati || 38 ||
atulyaṁ tē madhyaṁ vadati harimadhyēna sadr̥śaṁ
jagattannō yuktaṁ janani khalu tadrūpakalanē |
kr̥tāśaḥ pañcāsyō bhavati tava vāhaḥ pratidinaṁ
jagatsargakrīḍāvati kanakadurgē bhagavati || 39 ||
asau punnāgasya prasavamr̥duśākhācalagataṁ
tapaḥkr̥tvā lēbhē janani tava nābhēḥ sadr̥śatām |
pramattaḥ punnāgaprasava itarastāvaka gatē-
-stulāmāptuṁ vāñchatyapi kanakadurgē bhagavati || 40 ||
trilōkīvāsāñcadyuvatijanatādurgamabhava-
-nnitambaśrīcauryaṁ kr̥tavaditi sañcintya pulinam |
sarō bāhyañcakrē janani bhavadīyasmaraṇatō
jharēvādhīrēśā janani kanakadurgē bhagavati || 41 ||
jitō:’haṁ pārvatyā mr̥dutaragatīnāṁ vilasanaiḥ
tadūrvōḥ saundaryaṁ sahajamadhigantuṁ jaḍatayā |
kr̥tārambhā rambhā iti vidalitā:’:’sāṁ vanamayaṁ
karī sāmarṣaḥ śrīkari kanakadurgē bhagavati || 42 ||
praviṣṭā tē nābhībilamasitarōmāvaliriyaṁ
kaṭīcañcatkāñcīguṇavihitasautrāmaṇamaṇēḥ |
rucāṁ rēkhēvāstē rucirataramūrdhvāyanagatā
śritaśrēṇīsampatkari kanakadurgē bhagavati || 43 ||
anirvācyaṁ jaṅghārucirarucisaundaryavibhavaṁ
kathaṁ prāptuṁ yōgyastava kalamagarbhō girisutē |
tadīyaṁ saubhāgyaṁ kaṇiśajananaikāvadhi sudhī-
-janaiścintākāryā nanu kanakadurgē bhagavati || 44 ||
sadā mē bhūyāttē prapadamamitābhīṣṭasukhadaṁ
surastrīvāhāgracyutamr̥gamadānāṁ samudayam |
aśēṣaṁ nirdhautaḥ praṇayakalahē yatra puraji-
-jjaṭāgaṅgānīrairnanu kanakadurgē bhagavati || 45 ||
manōjñākāraṁ tē madhuraninadaṁ nūpurayugaṁ
grahītuṁ vikhyātān gativilasanānāmatirayān |
sthitaṁ manyē haṁsadvayamiti na cēddhaṁsakapadaṁ
kathaṁ dhattē nāmnā nanu kanakadurgē bhagavati || 46 ||
tvadīyaṁ pādābjadvayamacalakanyē vijayatē
surastrīkastūrītilakanikarātyantasurabhi |
bhramantō yatrāryāprakarahr̥dayēndindiragaṇāḥ
sadā mādyanti śrīmati kanakadurgē bhagavati || 47 ||
aparṇē tē pādāvatanutanulāvaṇyasarasī
samudbhūtē padmē iti sukavibhirniścitamidam |
na cēdgīrvāṇastrīsamudayalalāṭabhramarakāḥ
kathaṁ tatrāsaktā nanu kanakadurgē bhagavati || 48 ||
ramāvāṇīndrāṇīmukhayuvatisīmantapadavī-
-navīnārkacchāyāsadr̥śaruci yatkuṅkumarajaḥ |
svakāṅgākārēṇa sthitamiti bhavatpādakamala-
-dvayē manyē śambhōḥ sati kanakadurgē bhagavati || 49 ||
davāgniṁ nīhāraṁ garalamamr̥taṁ vārdhimavanī-
-sthalaṁ mr̥tyuṁ mitraṁ ripumapi ca sēvākarajanam |
viśaṅkaṁ kurvantō janani tava pādāmburuhayōḥ
praṇāmāḥ saṁstutyā mama kanakadurgē bhagavati || 50 ||
jalaprāyā vidyā hr̥di sakalakāmāḥ karagatāḥ
mahālakṣmīrdāsī manujapativaryāḥ sahacarāḥ |
bhavatyaśrāntaṁ tē padakamalayōrbhaktisahitāṁ
natiṅkurvāṇānāṁ nanu kanakadurgē bhagavati || 51 ||
tava śrīmatpādadvitayagatamañjīravilasa-
-nmaṇicchāyācchannākr̥tibhavati yatphālaphalakam |
sa tatraivāśēṣāvanivahanadīkṣā samucitaṁ
vahētpaṭṭaṁ haimaṁ nanu kanakadurgē bhagavati || 52 ||
tanōtu kṣēmaṁ tvaccaraṇanakhacandrāvaliriyaṁ
bhavatprāṇēśasya praṇayakalahārambhasamayē |
yadīyajyōtsnābhirbhavati nitarāṁ pūritatanuḥ
śirō:’grē bālēndurnanu kanakadurgē bhagavati || 53 ||
samastāśādhīśa pravaravanitāhastakamalaiḥ
sumaiḥ kalpadrūṇāṁ niratakr̥tapūjau nirupamau |
natānāmiṣṭārthaprakaraghaṭanāpāṭavayutau
namasyāmaḥ pādau tava kanakadurgē bhagavati || 54 ||
purā bālyē śītācalaparisarakṣōṇicaraṇē
yayōḥ sparśaṁ labdhvā muditamanasaḥ kīṭanicayān |
vilōkya ślāghantē vibudhasamudāyāḥ pratidinaṁ
namāmastau pādau nanu kanakadurgē bhagavati || 55 ||
narāṇāmajñānāṁ praśamayitumantaḥsthatimirā-
-ṇyalakṣmīsantāpaṁ gamitamanujān śītalayitum |
samarthānnirdōṣāṁścaraṇanakhacandrānabhinavān
namāmaḥ sadbhaktyā tava kanakadurgē bhagavati || 56 ||
mukunda brahmēndra pramukha bahubarhirmukhaśikhā-
-vibhūṣāvibhrājanmaghavamaṇi sandarbharucibhiḥ |
viśaṅkaṁ sākaṁ tvaccaraṇanakhacandrēṣughaṭitaṁ
kavīndraiḥ stōtavyaṁ tava kanakadurgē bhagavati || 57 ||
nakhānāṁ dhāvalyaṁ nijamaruṇimānañca sahajaṁ
namadgīrvāṇastrītilakamr̥ganābhiśriyamapi |
vahantau sattvāditriguṇarucisārāniva sadā
namasyāmaḥ pādau tava kanakadurgē bhagavati || 58 ||
maṇiśrēṇībhāsvatkanakamayamañjīrayugalī-
-jhaṇatkārārāvacchalamadhuravācāṁ vilasanaiḥ |
abhīṣṭārthān dātuṁ vinatajanatāhvānacaturā-
-vipa khyātau pādau tava kanakadurgē bhagavati || 59 ||
namadgīrvāṇastrītilakamr̥ganābhīdravayutaṁ
nakhacchāyāyuktaṁ janani tava pādāmbu jayati |
samañcatkālindījharasalilasammiśritaviya-
-nnadīvārīva śrīkari kanakadurgē bhagavati || 60 ||
suraśrēṇīpāṇidvitayagatamāṇikyakalaśai-
-rdhr̥taṁ hēmāmbhōjaprakaramakarandēna militam |
satāṁ br̥ndairvandyaṁ caraṇayugasaṅkṣālanajalaṁ
punātvasmānnityaṁ tava kanakadurgē bhagavati || 61 ||
virāvanmañjīradvayanihitahīrōpalaruci-
-prasādē nirbhēdaṁ prathitaparamabrahmar̥ṣibhiḥ |
śirōbhāgairdhāryaṁ padakamalanirṇējanajalaṁ
vasanmē śīrṣāgrē tava kanakadurgē bhagavati || 62 ||
samīpē māṇikyasthagitapadapīṭhasya namatāṁ
śiraḥ su tvatpādasnapanasalilaṁ yannivatati |
tadēvōccasthānasthitikr̥dabhiṣēkāmbu bhavati
prabhāvō:’yaṁ varṇyastava kanakadurgē bhagavati || 63 ||
nr̥ṇāndīnānāṁ tvaccaraṇakamalaikāśrayavatāṁ
mahālakṣmīprāptirbhavati na hi citrāspadamidam |
samāśrityāmbhōjaṁ jaḍamapi ca rēkhākr̥tidharaṁ
śriyō nityaṁ dhāmājani kanakadurgē bhagavati || 64 ||
khagōttaṁsā haṁsāstava gativilāsēna vijitāḥ
salajjāstattulyaṁ gamanamadhigantuṁ sakutukāḥ |
bhajantē sraṣṭāraṁ rathavahana ēvaikaniratā
manōjātārātēḥ sati kanakadurgē bhagavati || 65 ||
jaganmātarbhavyāṅgulivivaramārgēṣu galitaṁ
caturdhā tē pādāmbujasalilamētadvijayatē |
pradātuṁ dharmārthapramukhapuruṣārthadvayayugaṁ
caturmūrtyā viddhāviva kanakadurgē bhagavati || 66 ||
ajō:’yaṁ śrīśō:’yaṁ suraparivr̥ḍhō:’yaṁ ravirayaṁ
śaśāṅkō:’yaṁ kō:’yaṁ sakalajaladhīnāṁ patirayam |
iti tvāṁ sandraṣṭuṁ samupagatadēvāḥ paricarai-
-rjanairvijñāpyantē khalu kanakadurgē bhagavati || 67 ||
mahāpīṭhāsīnāṁ maghavamukhabarhirmukhasakhī-
-nikāyaiḥ saṁsēvyāṁ karatalacalaccāmarayutaiḥ |
pradōṣē paśyantīṁ paśupatimahātāṇḍavakalāṁ
bhajē tvāṁ śrīkāntāsakhi kanakadurgē bhagavati || 68 || [māhēśvari]
parañjyōtistadjñāḥ suratarulatāṁ durgatajanā
mahājvālāmagnērbhuvanabhayadā rākṣasagaṇāḥ |
lalāṭākṣaḥ sākṣādatanujayalakṣmīmavirataṁ
hr̥di dhyāyanti tvāṁ kanakadurgē bhagavati || 69 ||
samudyadbālārkāyutaśatasamānadyutimatīṁ
śaradrākācandrapratimadarahāsāñcitamukhīm |
sakhīṁ kāmārātēścakitahariṇīśābanayanāṁ
sadāhaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 70 ||
tapaḥkr̥tvā lēbhē tripuramathanastvāṁ priyasakhīṁ
tapasyantī prāptā tvamapi giriśaṁ prāṇadayitam |
tadēvaṁ dāmpatyaṁ jayati yuvayōrbhītadhavayōḥ
kavistutyaṁ nityaṁ nanu kanakadurgē bhagavati || 71 ||
vibhōrjānāsi tvaṁ vipulamahimānaṁ paśupatēḥ
sa ēva jñātā tē caritajalarāśēranavadhēḥ |
na hi jñātuṁ dakṣō bhavati bhavatōstatvamitara-
-strīlōkīsandhānēṣvapi kanakadurgē bhagavati || 72 ||
na viṣṇurnabrahmā na ca surapatirnāpi savitā
na candrō nōvāyurvilasati hi kalpāntasamayē |
tadā nāṭyaṁ kurvaṁstava ramaṇa ēkō vijayatē
tvayā sākaṁ lōkēśvari kanakadurgē bhagavati || 73 ||
dhanuścakrē mēruṁ guṇamuragarājaṁ śitaśaraṁ
ramādhīśaṁ cāpi tripuramathanēna trinayanaḥ |
tadētatsāmarthyaṁ sahajanijaśaktēstava śivē
jagadrakṣādīkṣāvati kanakadurgē bhagavati || 74 ||
trikōṇāntarbindūparivilasanātyantarasikāṁ
tribhirvēdaiḥ stutyāṁ triguṇamayamūrtitrayayutām |
trilōkairārādhyāṁ trinayanamanaḥ prēmajananīṁ
trikālaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 75 ||
manō dhyātuṁ nālaṁ janani tava mūrtiṁ nirupamāṁ
vacō vaktuṁ śakyaṁ na bhavati hi tē citracaritam |
tanustvatsēvāyāṁ bhavati vivaśā dīnasamayē
kathaṁ vāhaṁ rakṣyastava kanakadurgē bhagavati || 76 ||
viyōgaṁ tē nūnaṁ kṣaṇamasahamānaḥ paśupati-
-rdadau tē dēhārdhaṁ taruṇasumabāṇāyutasamam |
anēna jñātavyastava janani saundaryamahimā
trilōkī stōtavyaḥ khalu kanakadurgē bhagavati || 77 ||
kr̥tā yāgā yēna śrutiṣu viditāḥ pūrvajananē
dhanaṁ dattaṁ yēna dvijakulavarēbhyō bahuvidham |
tapastaptaṁ yēnāskhalitamatinā tasya ghaṭitē
bhavadbhaktiḥ śambhōḥ sati kanakadurgē bhagavati || 78 ||
bhavanmūrtidhyānapravaṇamamalañcāpi hr̥dayaṁ
bhavannāmaśrēṇīpaṭhananipuṇāṁ cāpi rasanām |
bhavatsēvādārḍhyaprathitamapi kāyaṁ vitara mē
bhavānandaśrēyaskari kanakadurgē bhagavati || 79 ||
prabhāṣantē vēdāścakitacakitaṁ tāvakaguṇān
na pārasya draṣṭā tava mahimavārdhērvidhirapi |
bhavattattvaṁ jñātuṁ prakr̥ticapalānāmapi nr̥ṇāṁ
kathaṁ vā śaktiḥ syānnanu kanakadurgē bhagavati || 80 ||
nr̥pā ēkacchatraṁ sakaladharaṇīpālanaparāḥ
sudhāmādhuryaśrīlalitakavitākalpanacaṇāḥ |
nirātaṅkaṁ śāstrādhyayanamanasāṁ nityakavitā
tvadīyā jñēyā śrīmati kanakadurgē bhagavati || 81 ||
kadambānāṁ nāgādhikacaturasañcāribhasarī
kadambānāṁ madhyē khacarataruṇīkōṭikalitē |
sthitāṁ vīṇāhastāṁ tripuramathanānandajananīṁ
sadāhaṁ sēvē tvāṁ hr̥di kanakadurgē bhagavati || 82 ||
girāṁ dēvī bhūtvā viharasi caturvaktravadanē
mahālakṣmīrūpā madhumathanavakṣaḥsthalagatā |
śivākārēṇa tvaṁ śivatanunivāsaṁ kr̥tavatī
kathaṁ jñēyā māyā tava kanakadurgē bhagavati || 83 ||
mahārājyaprāptāvatiśayitakautūhalavatāṁ
sudhāmādhuryōdyatsarasakavitā kautukayujām |
kr̥tāśānāṁ śaśvatsukhajanakagīrvāṇabhajanē
tvamēvaikā sēvyā nanu kanakadurgē bhagavati || 84 ||
phaṇī muktāhārō bhavati bhasitaṁ candanarajō
girīndraḥ prāsādō garalamamr̥taṁ carma supaṭaḥ |
śivē śambhōryadyadvikr̥tacaritaṁ tattadakhilaṁ
śubhaṁ jātaṁ yōgāttava kanakadurgē bhagavati || 85 ||
daridrē vā kṣudrē girivarasutē yatra manujē
sudhāpūrādhārastava śubhakaṭākṣō nipatati |
bahirdvāraprāntadviradamadagandhaḥ sa bhavati
priyē kāmārātērnanu kanakadurgē bhagavati || 86 ||
prabhāṣantē vēdāḥ prakaṭayati paurāṇikavacaḥ
praśastaṁ kurvanti prathitabahuśāstrāṇyaviratam |
stuvantaḥ pratyagraṁ sukavinicayāḥ kāvyaracanai-
-ranantāṁ tē kīrtiṁ nanu kanakadurgē bhagavati || 87 ||
asūyērṣyādambhādyavaguṇaparityāgacaturāḥ
sadācārāsaktāḥ sadayahr̥dayāḥ satyavacanāḥ |
jitasvāntāḥ śāntā vimalacaritā dānaniratāḥ
kr̥pāpātrībhūtāstava kanakadurgē bhagavati || 88 ||
yadīyāmbhasnānādduritacaritānāṁ samudayā
mahāpuṇyāyantē mahimavati tasyāḥ śubhakarē |
taṭē kr̥ṣṇānadyā vihitamahitānandavasatē
kr̥pā kartavyā tē mayi kanakadurgē bhagavati || 89 ||
yathā puṣpaśrēṇīvilasitakadambadrumavanē
tanōrbhāgē nāgēśvaravalayinaḥ śrīmati yathā |
tathā bhaktaughānāṁ hr̥di kr̥tavihārē girisutē
dayā kartavyā tē mayi kanakadurgē bhagavati || 90 ||
samāruhyābhaṅgaṁ mr̥gapatituraṅgaṁ janayutaṁ
galāgrē dhūmrākṣapramukhabalabarhirmukharipūn |
nihatya pratyakṣaṁ jagadavanalīlāṁ kr̥tavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 91 ||
parābhūya tryakṣaṁ savanakaraṇē yatrasahitaṁ
durātmānaṁ dakṣaṁ pitaramapi santyajya tarasā |
gr̥hē nīhārādrērnijajanasamaṅgīkr̥tavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 92 ||
tapaḥ kr̥tvā yasmin surapatisutō:’nanyasulabhaṁ
bhavādastraṁ lēbhē prabalaripusaṁhārakaraṇam |
kirātē:’smin prītyā sahaviharaṇē kautukavatī
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 93 ||
śaraccandrālōkapratimarucimandasmitayutē
suraśrīsaṅgītaśravaṇakutukālaṅkr̥tamatē |
kr̥pāpātrībhūtapraṇamadamarābhyarcitapadē
prasannā bhūyāstvaṁ mayi kanakadurgē bhagavati || 94 ||
kapālasragdhārī kaṭhinagajacarmāmbaradharaḥ
smaradvēṣī śambhurbahubhuvanabhikṣāṭanaparaḥ |
avijñātōtpattirjanani tava pāṇigrahaṇatō
jagatsēvyō jātaḥ khalu kanakadurgē bhagavati || 95 ||
padābhyāṁ pratyūṣasphuṭavikacaśōṇābjavilasat
prabhābhyāṁ bhaktānāmabhayavaradābhyāṁ tava śivē |
caradbhyāṁ nīhārācalapadaśilābhaṅgasaraṇau
namaḥ kurmaḥ kāmēśvari kanakadurgē bhagavati || 96 ||
madīyē hr̥tpadmē nivasatu padāmbhōjayugalaṁ
jagadvandyaṁ rēkhādhvajakuliśavajrāṅkitamidam |
sphuratkāntijyōtsnā vitatamaṇimañjīramahitaṁ
dayā:’:’dhēyā:’mēyā mayi kanakadurgē bhagavati || 97 ||
sadā:’haṁ sēvē tvatpadakamalapīṭhīparisarē
stuvan bhaktiśraddhāparicayapavitrīkr̥tadhiyā |
bhavantīṁ kalyāṇīṁ pracuratarakalyāṇacaritāṁ
dayā:’:’dhēyā:’mēyā mayi kanakadurgē bhagavati || 98 ||
haraḥ śūlī caikaḥ pitr̥vananivāsī paśupati-
-rdiśāvāsō hālāhalakabalanavyagradhr̥timān |
girīśō:’bhūdēvaṁvidhaguṇacaritrō:’pi hi bhavat
susāṅgatyāt ślāghyō nanu kanakadurgē bhagavati || 99 ||
samastāśādhīśa pramukha suravaryaiḥ praṇamitā-
-maharnāthajvālāpatiharaṇapālī trinayanām |
sadā dhyāyē:’haṁ tvāṁ sakalavibudhābhīṣṭakalanē
ratāṁ tāṁ kalyāṇīṁ hr̥di kanakadurgē bhagavati || 100 ||
susantōṣaṁ yō vā japati niyamādūhitaśata-
-jvaladvr̥ttaiḥ śrāvyāṁ niśi kanakadurgāstutimimām |
mahālakṣmīpātraṁ bhavati sadanaṁ tasya vadanaṁ
girāṁ dēvīpātraṁ kulamapi vidhēḥ kalpaśatakam || 101 ||
stutiṁ durgādēvyāḥ satatamaghasaṁhārakaraṇē
suśaktāṁ vā lōkē paṭhati sudhiyā buddhikuśalaḥ |
śriyaṁ dēvī tasmai vitarati sutānāṁ ca jagatāṁ
patitvaṁ vāgmitvaṁ bahu kanakadurgē bhagavati || 102 ||
śataślōkībaddhaṁ nanu kanakadurgāṅkitapadaṁ
gurūpanyastaṁ tadbhuvi kanakadurgāstavamidam |
nibaddhaṁ māṇikyaiḥ kanakaśatamānaṁ bhavati tē
yathā hr̥dyaṁ dēvi sphuṭapadavibhaktaṁ vijayatām || 103 ||
iti śrīmatparamahaṁsa parivrājakācāryavarya śrīvidyāśaṅkarācārya viracitaṁ śrīmatkanakadurgānandalaharī stōtram |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.