Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
uṣaḥkālagamyāmudātta svarūpāṁ
akārapraviṣṭāmudārāṅgabhūṣām |
ajēśādi vandyāmajārcāṅgabhājāṁ
anaupamyarūpāṁ bhajāmyādisandhyām || 1 ||
sadā haṁsayānāṁ sphuradratnavastrāṁ
varābhītihastāṁ khagāmnāyarūpām |
sphuratsvādhikāmakṣamālāṁ ca kumbhaṁ
dadhanāmahaṁ bhāvayē pūrvasandhyām || 2 ||
pravāla prakr̥ṣṭāṅga bhūṣōjjvalantīṁ
kirīṭōllasadratnarājaprabhātām |
viśālōrubhāsāṁ kucāślēṣahārāṁ
bhajē bālakāṁ brahmavidyāṁ vinōdām || 3 ||
sphuraccandrakāntāṁ śaraccandravaktrāṁ
mahācandrakāntādri pīnastanāḍhyām |
triśūlākṣahastāṁ trinētrasya patnīṁ
vr̥ṣārūḍhapādāṁ bhajē madhyasandhyām || 4 ||
ṣaḍādhārarūpāṁ ṣaḍādhāragamyāṁ
ṣaḍadhvātiśuddhāṁ yajurvēdarūpām |
himādrēḥ sutāṁ kundadantāvabhāsāṁ
mahēśārdhadēhāṁ bhajē madhyasandhyām || 5 ||
suṣumnāntarasthāṁ sudhāsēvyamānā-
-mukārāntarasthāṁ dvitīyasvarūpām |
sahasrārkaraśmi prabhāsatrinētrāṁ
sadā yauvanāḍhyāṁ bhajē madhyasandhyām || 6 ||
sadāsāmagānāṁ priyāṁ śyāmalāṅgīṁ
akārāntarasthāṁ karōllāsicakrām |
gadāpadmahastāṁ dhvanatpāñcajanyāṁ
khagēśōpaviṣṭāṁ bhajēmāstasandhyām || 7 ||
pragalbhasvarūpāṁ sphuratkaṅkaṇāḍhyāṁ
ahaṁlambamānastanaprāntahāram |
mahānīlaratnaprabhākuṇḍalābhyāṁ
sphuratsmēravaktrāṁ bhajē turyasandhyām || 8 ||
sadātattvamasyādi vākyaikagamyāṁ
mahāmōkṣamārgaika pāthēyarūpām |
mahāsiddhavidyādharaiḥ sēvyamānāṁ
bhajē:’haṁ bhavōttāraṇīṁ turyasandhyām || 9 ||
hr̥dambhōjamadhyē parāmnāyamīḍē
sukhāsīnasadrājahaṁsāṁ manōjñām |
sadā hēmabhāsāṁ trayīvidyamadhyāṁ
bhajāma stuvāmō vadāma smarāmaḥ || 10 ||
sadā tatpadaistūyamānāṁ savitrīṁ
varēṇyāṁ mahābhargarūpāṁ trinētrām |
sadā dēvadēvādi dēvasya patnīṁ
ahaṁ dhīmahītyādi pādaika juṣṭām || 11 ||
anāthaṁ daridraṁ durācārayuktaṁ
śaṭhaṁ sthūlabuddhiṁ paraṁ dharmahīnam |
trisandhyāṁ japadhyānahīnaṁ mahēśīṁ
paraṁ cintayāmi prasīda tvamēva || 12 ||
itīdaṁ bhujaṅgaṁ paṭhēdyastu bhaktyā
samādhāya cittē sadā śrībhavānīm |
trisandhyasvarūpāṁ trilōkaikavandyāṁ
sa muktō bhavētsarvapāpairajasram || 13 ||
iti śrī gāyatrī bhujaṅga stōtram |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.