Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastasmai gaṇēśāya sarvavighnavināśinē |
kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||
pārvatyuvāca |
bhagavan dēvadēvēśa lōkānugrahakārakaḥ |
idānīṁ śrōtr̥micchāmi kavacaṁ yatprakāśitam || 2 ||
ēkākṣarasya mantrasya tvayā prītēna cētasā |
vadaitadvidhivaddēva yadi tē vallabhāsmyaham || 3 ||
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi nākhyēyamapi tē dhruvam |
ēkākṣarasya mantrasya kavacaṁ sarvakāmadam || 4 ||
yasya smaraṇamātrēṇa na vighnāḥ prabhavanti hi |
trikālamēkakālaṁ vā yē paṭhanti sadā narāḥ || 5 ||
tēṣāṁ kvāpi bhayaṁ nāsti saṅgrāmē saṅkaṭē girau |
bhūtavētālarakṣōbhirgrahaiścāpi na bādhyatē || 6 ||
idaṁ kavacamajñātvā yō japēdgaṇanāyakam |
na ca siddhimavāpnōti mūḍhō varṣaśatairapi || 7 ||
aghōrō mē yathā mantrō mantrāṇāmuttamōttamaḥ |
tathēdaṁ kavacaṁ dēvi durlabhaṁ bhuvi mānavaiḥ || 8 ||
gōpanīyaṁ prayatnēna nājyēyaṁ yasya kasyacit |
tava prītyā mahēśāni kavacaṁ kathyatē:’dbhutam || 9 ||
ēkākṣarasya mantrasya gaṇakaścarṣirīritaḥ |
triṣṭup chandastu vighnēśō dēvatā parikīrtitā || 10 ||
gaṁ bījaṁ śaktirōṅkāraḥ sarvakāmārthasiddhayē |
sarvavighnavināśāya viniyōgastu kīrtitaḥ || 11 ||
dhyānam |
raktāmbhōjasvarūpaṁ lasadaruṇasarōjādhirūḍhaṁ trinētraṁ
pāśaṁ caivāṅkuśaṁ vā varadamabhayadaṁ bāhubhirdhārayantam |
śaktyā yuktaṁ gajāsyaṁ pr̥thutarajaṭharaṁ nāgayajñōpavītaṁ
dēvaṁ candrārdhacūḍaṁ sakalabhayaharaṁ vighnarājaṁ namāmi || 12 ||
kavacam |
gaṇēśō mē śiraḥ pātu phālaṁ pātu gajānanaḥ |
nētrē gaṇapatiḥ pātu gajakarṇaḥ śrutī mama || 13 ||
kapōlau gaṇanāthastu ghrāṇaṁ gandharvapūjitaḥ |
mukhaṁ mē sumukhaḥ pātu cibukaṁ girijāsutaḥ || 14 ||
jihvāṁ pātu gaṇakrīḍō dantān rakṣatu durmukhaḥ |
vācaṁ vināyakaḥ pātu kaṇṭhaṁ pātu madōtkaṭaḥ || 15 ||
skandhau pātu gajaskandhō bāhū mē vighnanāśanaḥ |
hastau rakṣatu hērambō vakṣaḥ pātu mahābalaḥ || 16 ||
hr̥dayaṁ mē gaṇapatirudaraṁ mē mahōdaraḥ |
nābhiṁ gambhīrahr̥dayō pr̥ṣṭhaṁ pātu surapriyaḥ || 17 ||
kaṭiṁ mē vikaṭaḥ pātu guhyaṁ mē guhapūjitaḥ |
ūrū mē pātu kaumāraṁ jānunī ca gaṇādhipaḥ || 18 ||
jaṅghē jayapradaḥ pātu gulphau mē dhūrjaṭipriyaḥ |
caraṇau durjayaḥ pātu sāṅgaṁ mē gaṇanāyakaḥ || 19 ||
āmōdō mē:’grataḥ pātu pramōdaḥ pātu pr̥ṣṭhataḥ |
dakṣiṇē pātu siddhīśō vāmē vidyādharārcitaḥ || 20 ||
prācyāṁ rakṣatu māṁ nityaṁ cintāmaṇivināyakaḥ |
āgnēyyāṁ vakratuṇḍō mē dakṣiṇasyāmumāsutaḥ || 21 ||
nairr̥tyāṁ sarvavighnēśō pātu nityaṁ gaṇēśvaraḥ |
pratīcyāṁ siddhidaḥ pātu vāyavyāṁ gajakarṇakaḥ || 22 ||
kaubēryāṁ sarvasiddhīśō īśānyāmīśanandanaḥ |
ūrdhvaṁ vināyakaḥ pātu adhō mūṣakavāhanaḥ || 23 ||
divā gōkṣīradhavalaḥ pātu nityaṁ gajānanaḥ |
rātrau pātu gaṇakrīḍō sandhyayō suravanditaḥ || 24 ||
pāśāṅkuśābhayakaraḥ sarvataḥ pātu māṁ sadā |
grahabhūtapiśācēbhyō pātu nityaṁ gaṇēśvaraḥ || 25 ||
sattvaṁ rajastamō vācaṁ buddhiṁ jñānaṁ smr̥tiṁ dayām |
dharmaṁ caturvidhaṁ lakṣmīṁ lajjāṁ kīrtiṁ kulaṁ vapuḥ || 26 ||
dhanadhānyagr̥hāndārān putrānpautrān sakhīṁstathā |
ēkadantō:’vatu śrīmān sarvataḥ śaṅkarātmajaḥ || 27 ||
siddhidaṁ kīrtidaṁ dēvi prapaṭhēnniyataḥ śuciḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vāpi bhaktitaḥ || 28 ||
na tasya durlabhaṁ kiñcit triṣu lōkēṣu vidyatē |
sarvapāpavinirmuktō jāyatē bhuvi mānavaḥ || 29 ||
yaṁ yaṁ kāmayatē martyaḥ sudurlabhamanōratham |
taṁ taṁ prāpnōti sakalaṁ ṣaṇmāsānnātra saṁśayaḥ || 30 ||
mōhanastambhanākarṣamāraṇōccāṭanaṁ vaśam |
smaraṇādēva jāyantē nātra kāryā vicāraṇā || 31 ||
sarvavighnaharēddēvīṁ grahapīḍānivāraṇam |
sarvaśatrukṣayakaraṁ sarvāpattinivāraṇam || 32 ||
dhr̥tvēdaṁ kavacaṁ dēvi yō japēnmantramuttamam |
na vācyatē sa vighnaughaiḥ kadācidapi kutracit || 33 ||
bhūrjē likhitvā vidhivaddhārayēdyō naraḥ śuciḥ |
ēkabāhō śiraḥ kaṇṭhē pūjayitvā gaṇādhipam || 34 ||
ēkākṣarasya mantrasya kavacaṁ dēvi durlabham |
yō dhārayēnmahēśāni na vighnairabhibhūyatē || 35 ||
gaṇēśahr̥dayaṁ nāma kavacaṁ sarvasiddhidam |
paṭhēdvā pāṭhayēdvāpi tasya siddhiḥ karē sthitā || 36 ||
na prakāśyaṁ mahēśāni kavacaṁ yatra kutracit |
dātavyaṁ bhaktiyuktāya gurudēvaparāya ca || 37 ||
iti śrīrudrayāmalē pārvatīparamēśvara saṁvādē śrī gaṇēśa hr̥daya kavacaṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.