Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vināyakō vighnarājō gaurīputrō gaṇēśvaraḥ |
skandāgrajō:’vyayaḥ pūtō dakṣō:’dhyakṣō dvijapriyaḥ || 1 ||
agnigarvacchidindraśrīpradō vāṇīpradāyakaḥ |
sarvasiddhipradaḥ śarvatanayaḥ śarvarīpriyaḥ || 2 ||
sarvātmakaḥ sr̥ṣṭikartā dēvānīkārcitaḥ śivaḥ |
siddhibuddhipradaḥ śāntō brahmacārī gajānanaḥ || 3 ||
dvaimāturō munistutyō bhaktavighnavināśanaḥ |
ēkadantaścaturbāhuścaturaḥ śaktisamyutaḥ || 4 ||
lambōdaraḥ śūrpakarṇō harirbrahmaviduttamaḥ |
kāvyō grahapatiḥ kāmī sōmasūryāgnilōcanaḥ || 5 ||
pāśāṅkuśadharaścaṇḍō guṇātītō nirañjanaḥ |
akalmaṣaḥ svayaṁ siddhaḥ siddhārcitapadāmbujaḥ || 6 ||
bījāpūraphalāsaktō varadaḥ śāśvataḥ kr̥tī |
dvijapriyō vītabhayō gadī cakrīkṣucāpadhr̥t || 7 ||
śrīdō:’ja utpalakaraḥ śrīpatistutiharṣitaḥ |
kulādribhēttā jaṭilaścandracūḍō:’marēśvaraḥ || 8 ||
nāgayajñōpavītī ca kalikalmaṣanāśanaḥ |
sthūlakaṇṭhaḥ svayaṅkartā sāmaghōṣapriyaḥ paraḥ || 9 ||
sthūlatuṇḍō:’graṇīrdhīrō vāgīśaḥ siddhidāyakaḥ |
dūrvābilvapriyaḥ kāntaḥ pāpahārī samāhitaḥ || 10 ||
āśritaśrīkaraḥ saumyō bhaktavāñchitadāyakaḥ |
śāntō:’cyutārcyaḥ kaivalyō saccidānandavigrahaḥ || 11 ||
jñānī dayāyutō dāntō brahmadvēṣavivarjitaḥ |
pramattadaityabhayadō vyaktamūrtiramūrtimān || 12 ||
śailēndratanujōtsaṅgakhēlanōtsukamānasaḥ |
svalāvaṇyasudhāsārajitamanmathavigrahaḥ || 13 ||
samastajagadādhārō māyī mūṣakavāhanaḥ |
ramārcitō vidhiścaiva śrīkaṇṭhō vibudhēśvaraḥ || 14 ||
cintāmaṇidvīpapatiḥ paramātmā gajānanaḥ |
hr̥ṣṭastuṣṭaḥ prasannātmā sarvasiddhipradāyakaḥ || 15 ||
aṣṭōttaraśatēnaivaṁ nāmnāṁ vighnēśvaraṁ vibhum |
yaḥ pūjayēdanēnaiva bhaktyā siddhivināyakam || 16 ||
dūrvādalaiḥ bilvapatraiḥ puṣpairvā candanākṣataiḥ |
sarvānkāmānavāpnōti sarvavighnaiḥ pramucyatē || 17 ||
iti bhaviṣyōttarapurāṇē vināyakāṣṭōttaraśatanāma stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.