Sri Vinayaka Ashtottara Shatanama Stotram – śrī vināyaka aṣṭōttaraśatanāma stōtram


vināyakō vighnarājō gaurīputrō gaṇēśvaraḥ |
skandāgrajō:’vyayaḥ pūtō dakṣō:’dhyakṣō dvijapriyaḥ || 1 ||

agnigarvacchidindraśrīpradō vāṇīpradāyakaḥ |
sarvasiddhipradaḥ śarvatanayaḥ śarvarīpriyaḥ || 2 ||

sarvātmakaḥ sr̥ṣṭikartā dēvānīkārcitaḥ śivaḥ |
siddhibuddhipradaḥ śāntō brahmacārī gajānanaḥ || 3 ||

dvaimāturō munistutyō bhaktavighnavināśanaḥ |
ēkadantaścaturbāhuścaturaḥ śaktisamyutaḥ || 4 ||

lambōdaraḥ śūrpakarṇō harirbrahmaviduttamaḥ |
kāvyō grahapatiḥ kāmī sōmasūryāgnilōcanaḥ || 5 ||

pāśāṅkuśadharaścaṇḍō guṇātītō nirañjanaḥ |
akalmaṣaḥ svayaṁ siddhaḥ siddhārcitapadāmbujaḥ || 6 ||

bījāpūraphalāsaktō varadaḥ śāśvataḥ kr̥tī |
dvijapriyō vītabhayō gadī cakrīkṣucāpadhr̥t || 7 ||

śrīdō:’ja utpalakaraḥ śrīpatistutiharṣitaḥ |
kulādribhēttā jaṭilaścandracūḍō:’marēśvaraḥ || 8 ||

nāgayajñōpavītī ca kalikalmaṣanāśanaḥ |
sthūlakaṇṭhaḥ svayaṅkartā sāmaghōṣapriyaḥ paraḥ || 9 ||

sthūlatuṇḍō:’graṇīrdhīrō vāgīśaḥ siddhidāyakaḥ |
dūrvābilvapriyaḥ kāntaḥ pāpahārī samāhitaḥ || 10 ||

āśritaśrīkaraḥ saumyō bhaktavāñchitadāyakaḥ |
śāntō:’cyutārcyaḥ kaivalyō saccidānandavigrahaḥ || 11 ||

jñānī dayāyutō dāntō brahmadvēṣavivarjitaḥ |
pramattadaityabhayadō vyaktamūrtiramūrtimān || 12 ||

śailēndratanujōtsaṅgakhēlanōtsukamānasaḥ |
svalāvaṇyasudhāsārajitamanmathavigrahaḥ || 13 ||

samastajagadādhārō māyī mūṣakavāhanaḥ |
ramārcitō vidhiścaiva śrīkaṇṭhō vibudhēśvaraḥ || 14 ||

cintāmaṇidvīpapatiḥ paramātmā gajānanaḥ |
hr̥ṣṭastuṣṭaḥ prasannātmā sarvasiddhipradāyakaḥ || 15 ||

aṣṭōttaraśatēnaivaṁ nāmnāṁ vighnēśvaraṁ vibhum |
yaḥ pūjayēdanēnaiva bhaktyā siddhivināyakam || 16 ||

dūrvādalaiḥ bilvapatraiḥ puṣpairvā candanākṣataiḥ |
sarvānkāmānavāpnōti sarvavighnaiḥ pramucyatē || 17 ||

iti bhaviṣyōttarapurāṇē vināyakāṣṭōttaraśatanāma stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed