Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śritānandacintāmaṇi śrīnivāsaṁ
sadā saccidānanda pūrṇaprakāśam |
udāraṁ sudāraṁ surādhāramīśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 1 ||
vibhuṁ vēdavēdāntavēdyaṁ variṣṭhaṁ
vibhūtipradaṁ viśrutaṁ brahmaniṣṭham |
vibhāsvatprabhāvaprabhaṁ puṣkalēṣṭaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 2 ||
paritrāṇadakṣaṁ parabrahmasūtraṁ
sphuraccārugātraṁ bhavadhvāntamitram |
paraṁ prēmapātraṁ pavitraṁ vicitraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 3 ||
parēśaṁ prabhuṁ pūrṇakāruṇyarūpaṁ
girīśādipīṭhōjjvalaccārudīpam |
surēśādisaṁsēvitaṁ supratāpaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 4 ||
harīśānasamyuktaśaktyaikavīraṁ
kirātāvatāraṁ kr̥pāpāṅgapūram |
kirīṭāvataṁsōjjvalat piñchabhāraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 5 ||
guruṁ pūrṇalāvaṇyapādādikēśaṁ
garīyaṁ mahākōṭisūryaprakāśam |
karāmbhōruhanyastavētraṁ surēśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 6 ||
mahāyōgapīṭhē jvalantaṁ mahāntaṁ
mahāvākyasārōpadēśaṁ suśāntam |
maharṣipraharṣapradaṁ jñānakandaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 7 ||
mahāraṇyamanmānasāntarnivāsān
ahaṅkāradurvārahiṁ-srā mr̥gādīn |
nihantaṁ kirātāvatāraṁ carantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 8 ||
pr̥thivyādibhūtaprapañcāntarasthaṁ
pr̥thagbhūtacaitanyajanyaṁ praśastam |
pradhānaṁ pramāṇaṁ purāṇaprasiddhaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 9 ||
jagajjīvanaṁ pāvanaṁ pāvanīyaṁ
jagadvyāpakaṁ dīpakaṁ mōhanīyam |
sukhādhāramādhārabhūtaṁ turīyaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 10 ||
ihāmutra satsaukhyasampannidhānaṁ
mahadyōnimavyāhatātmābhidhānam |
ahaḥ puṇḍarīkānanaṁ dīpyamānaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 11 ||
trikālasthitaṁ susthiraṁ jñānasaṁsthaṁ
tridhāma trimūrtyātmakaṁ brahmasaṁstham |
trayīmūrtimārticchidaṁ śaktiyuktaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 12 ||
iḍāṁ piṅgalāṁ satsuṣumṇāṁ viśantaṁ
sphuṭaṁ brahmarandhra svatantraṁ suśāntam |
dr̥ḍhaṁ nitya nirvāṇamudbhāsayantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 13 ||
aṇubrahmaparyanta jīvaikyabimbaṁ
guṇākāramatyantabhaktānukampam |
anarghaṁ śubhōdarkamātmāvalambaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 14 ||
iti śrī dharmaśāstā bhujaṅga stōtram |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.