Sri Bhoothanatha Bhujanga Stotram – śrī bhūtanātha bhujaṅga stōtram


śritānandacintāmaṇi śrīnivāsaṁ
sadā saccidānanda pūrṇaprakāśam |
udāraṁ sudāraṁ surādhāramīśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 1 ||

vibhuṁ vēdavēdāntavēdyaṁ variṣṭhaṁ
vibhūtipradaṁ viśrutaṁ brahmaniṣṭham |
vibhāsvatprabhāvaprabhaṁ puṣkalēṣṭaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 2 ||

paritrāṇadakṣaṁ parabrahmasūtraṁ
sphuraccārugātraṁ bhavadhvāntamitram |
paraṁ prēmapātraṁ pavitraṁ vicitraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 3 ||

parēśaṁ prabhuṁ pūrṇakāruṇyarūpaṁ
girīśādipīṭhōjjvalaccārudīpam |
surēśādisaṁsēvitaṁ supratāpaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 4 ||

harīśānasamyuktaśaktyaikavīraṁ
kirātāvatāraṁ kr̥pāpāṅgapūram |
kirīṭāvataṁsōjjvalat piñchabhāraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 5 ||

guruṁ pūrṇalāvaṇyapādādikēśaṁ
garīyaṁ mahākōṭisūryaprakāśam |
karāmbhōruhanyastavētraṁ surēśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 6 ||

mahāyōgapīṭhē jvalantaṁ mahāntaṁ
mahāvākyasārōpadēśaṁ suśāntam |
maharṣipraharṣapradaṁ jñānakandaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 7 ||

mahāraṇyamanmānasāntarnivāsān
ahaṅkāradurvārahiṁ-srā mr̥gādīn |
nihantaṁ kirātāvatāraṁ carantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 8 ||

pr̥thivyādibhūtaprapañcāntarasthaṁ
pr̥thagbhūtacaitanyajanyaṁ praśastam |
pradhānaṁ pramāṇaṁ purāṇaprasiddhaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 9 ||

jagajjīvanaṁ pāvanaṁ pāvanīyaṁ
jagadvyāpakaṁ dīpakaṁ mōhanīyam |
sukhādhāramādhārabhūtaṁ turīyaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 10 ||

ihāmutra satsaukhyasampannidhānaṁ
mahadyōnimavyāhatātmābhidhānam |
ahaḥ puṇḍarīkānanaṁ dīpyamānaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 11 ||

trikālasthitaṁ susthiraṁ jñānasaṁsthaṁ
tridhāma trimūrtyātmakaṁ brahmasaṁstham |
trayīmūrtimārticchidaṁ śaktiyuktaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 12 ||

iḍāṁ piṅgalāṁ satsuṣumṇāṁ viśantaṁ
sphuṭaṁ brahmarandhra svatantraṁ suśāntam |
dr̥ḍhaṁ nitya nirvāṇamudbhāsayantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 13 ||

aṇubrahmaparyanta jīvaikyabimbaṁ
guṇākāramatyantabhaktānukampam |
anarghaṁ śubhōdarkamātmāvalambaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 14 ||

iti śrī bhūtanātha bhujaṅga stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed