Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
— prathama —
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
tū kēvaḷa mātā janitā |
sarvathā tū hitakartā ||
tū āpta svajana bhrātā |
sarvathā tūṁci trātā ||
bhayakartā tū bhayahartā |
daṁḍadhartā tū paripātā ||
tuja vācuni na dujī vārtā |
tū ārtā āśraya dattā || 1 ||
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
aparādhāstava gurunāthā |
jari daṁḍā dharisī yathārthā ||
tari āmhī gāuni gāthā |
tava caraṇī namavūṁ māthā ||
tū tathāpi daṁḍisī dēvā |
kōṇācā maga karūṁ dhāvā ||
sōḍavitā dusarā tēvhāṁ |
kōṇa dattā āmhāṁ trātā || 2 ||
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
tū naṭasā hōuni kōpī |
daṁḍitāhi āmhī pāpī ||
punarapihī cukata tathāpi |
āmhāṁvari na ca saṁtāpī ||
gacchataḥ skhalanaṁ kvāpi |
asēṁ mānuni naca hō kōpī ||
nijakr̥pā lēśā ōpī |
āmhāṁvari tū bhagavaṁtā || 3 ||
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
tava padarīṁ asatā tātā |
āḍamārgī pāūla paḍatāṁ ||
sāṁbhāḷuni mārgāvaratā |
āṇitā na dūjā trātā ||
nijabirudā āṇuni cittā |
tū patitapāvana dattā ||
vaḷē ātāṁ āmhāṁvaratā |
karuṇāghana tū gurunāthā || 4 ||
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
sahakuṭuṁba sahaparivāra |
dāsa āmhī hē gharadāra ||
tava padī arpu asāra |
saṁsārāhita hā bhāra ||
pariharisī karuṇāsiṁdhō |
tū dīnādayāḷa subaṁdhō ||
āmhā agha lēśa na bādhō |
vāsudēva prārthita dattā || 5 ||
śāṁta hō śrīgurudattā |
mama cittā śamavī ātā ||
— dvitīya —
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
cōrēṁ dvijāsī mārītā mana jē |
kaḷavaḷalēṁ tē kaḷavaḷō ātā || 1 ||
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
pōṭaśuḷānē dvija taḍaphaḍatā |
kaḷavaḷalēṁ tē kaḷavaḷō ātā || 2 ||
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
dvijasuta maratā vaḷalē tē mana |
hō kī udāsīna na vaḷē ātā || 3 ||
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
satipati maratā kākuḷatī yētā |
vaḷalē tē mana na vaḷē kī ātā || 4 ||
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
śrīgurudattā tyaji niṣṭhuratā |
kōmala cittā vaḷavī ātā || 5 ||
śrīgurudattā jaya bhagavaṁtā |
tē mana niṣṭhura na karī ātā ||
— tr̥tīya —
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
nija aparādhē upharāṭī dr̥ṣṭī |
hōūni pōṭī bhaya dharū pāvana || 1 ||
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
tū karuṇākara kadhī āmhāvara |
rusaśī na kiṁkara varada kr̥pāghana || 2 ||
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
vārī aparādha tū māyabāpa |
tava manī kōpa lēśa na vāmana || 3 ||
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
bālaka aparādhā gaṇē jarī mātā |
tarī kōṇa trātā dēīla jīvana || 4 ||
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
prārthī vāsudēva padī ṭhēvī bhāva |
padī dēvō ṭhāva dēva atrinaṁdana || 5 ||
jaya karuṇāghana nijajanajīvana |
anasūyānaṁdana pāhi janārdana ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.