Sri Datta Stavam – śrī datta stavam


dattātrēyaṁ mahātmānaṁ varadaṁ bhaktavatsalam |
prapannārtiharaṁ vandē smartr̥gāmī sa nō:’vatu || 1 ||

dīnabandhuṁ kr̥pāsindhuṁ sarvakāraṇakāraṇam |
sarvarakṣākaraṁ vandē smartr̥gāmī sa nō:’vatu || 2 ||

śaraṇāgatadīnārta paritrāṇaparāyaṇam |
nārāyaṇaṁ vibhuṁ vandē smartr̥gāmī sa nō:’vatu || 3 ||

sarvānarthaharaṁ dēvaṁ sarvamaṅgalamaṅgalam |
sarvaklēśaharaṁ vandē smartr̥gāmī sa nō:’vatu || 4 ||

brahmaṇyaṁ dharmatattvajñaṁ bhaktakīrtivivardhanam |
bhaktābhīṣṭapradaṁ vandē smartr̥gāmī sa nō:’vatu || 5 ||

śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
tāpapraśamanaṁ vandē smartr̥gāmī sa nō:’vatu || 6 ||

sarvarōgapraśamanaṁ sarvapīḍānivāraṇam |
vipaduddharaṇaṁ vandē smartr̥gāmī sa nō:’vatu || 7 ||

janmasaṁsārabandhaghnaṁ svarūpānandadāyakam |
niḥśrēyasapadaṁ vandē smartr̥gāmī sa nō:’vatu || 8 ||

jayalābhayaśaskāmadāturdattasya yaḥ stavam |
bhōgamōkṣapradasyēmaṁ prapaṭhēt sukr̥tī bhavēt || 9 ||

iti śrī datta stavam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed