Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ mahātmānaṁ varadaṁ bhaktavatsalaṁ |
prapannārtiharaṁ vandē smartr̥gāmi sanōvatu || 1 ||
dīnabandhuṁ kr̥pāsindhuṁ sarvakāraṇakāraṇaṁ |
sarvarakṣākaraṁ vandē smartr̥gāmi sanōvatu || 2 ||
śaraṇāgatadīnārta paritrāṇaparāyaṇaṁ |
nārāyaṇaṁ vibhuṁ vandē smartr̥gāmi sanōvatu || 3 ||
sarvānarthaharaṁ dēvaṁ sarvamaṅgala maṅgalaṁ |
sarvaklēśaharaṁ vandē smartr̥gāmi sanōvatu || 4 ||
brahmaṇyaṁ dharmatattvajñaṁ bhaktakīrtivivardhanaṁ |
bhaktā:’bhīṣṭapradaṁ vandē smartr̥gāmi sanōvatu || 5 ||
śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
tāpapraśamanaṁ vandē smartr̥gāmi sanōvatu || 6 ||
sarvarōgapraśamanaṁ sarvapīḍānivāraṇaṁ |
vipaduddharaṇaṁ vandē smartr̥gāmi sanōvatu || 7 ||
janmasaṁsārabandhaghnaṁ svarūpānandadāyakaṁ |
niśśrēyasapadaṁ vandē smartr̥gāmi sanōvatu || 8 ||
jaya lābha yaśaḥ kāma dāturdattasya yaḥ stavaṁ |
bhōgamōkṣapradasyēmaṁ prapaṭhēt sukr̥tī bhavēt || 9 ||
iti śrī dattastavam |
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.