Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvāṅgaṃ paśyatu ||
śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu ||
punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama medhā prajñā abhivṛddhidvārā brahmajñānaprāptyarthaṃ mama iṣṭakāmyārthasiddhyarthaṃ śrīdakṣiṇāmūrti sadyojātavidhānena ṣoḍaśopacāra pūjāṃ kariṣye ||
dhyānam –
bhasmaṃ vyāpāṇḍurāṅga śaśiśakaladharo jñānamudrākṣamālā
vīṇāpustervirājatkarakamaladharo lokapaṭṭābhirāmaḥ |
vyākhyāpīṭheniṣaṇṇā munivaranikaraiḥ sevyamāna prasannaḥ
savyālakṛttivāsāḥ satatamavatu no dakṣiṇāmūrtimīśaḥ ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | dhyāyāmi dhyānam samarpayāmi |
āvāhanam –
oṃ sa̱dyojā̱taṃ pra̍padyā̱mi |
āvāhaye sundaranāgabhūṣaṃ
vijñānamudrāñcita pañcaśākham |
bhasmāṅgarāgeṇa virājamānaṃ
śrīdakṣiṇāmūrti mahātmarūpam ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | āvāhanaṃ samarpayāmi |
āsanam –
oṃ bhave bha̍ve̱na |
suvarṇaratnāmalavajranīla-
-māṇikyamuktāmaṇiyuktapīṭhe |
sthiro bhava tvaṃ varado bhava tvaṃ
saṃsthāpayāmīśvara dakṣiṇāsyam ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | ratna siṃhāsanaṃ samarpayāmi |
pādyam –
oṃ bhave bha̍ve̱na |
kastūrikāmiśramidaṃ gṛhāṇa
rudrākṣamālābharaṇāṅkitāṅga |
kālatrayābādhyajagannivāsa
pādyaṃ pradāsye hṛdi dakṣiṇāsyam ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | pādyaṃ samarpayāmi |
arghyam –
oṃ ati̍ bhave bhavasva̱mām |
śrījāhnavīnirmalatoyamīśa
cārghyārthamānīya samarpayiṣye |
prasannavaktrāmbujalokavandya
kālatrayehaṃ tava dakṣiṇāsyam ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | arghyaṃ samarpayāmi |
ācamanam –
oṃ bha̱vodbha̍vāya̱ namaḥ |
mudāhamānanda surendravandya
gaṅgānadītoyamidaṃ hi dāsye |
tavādhunā cācamanaṃ kuruṣva
śrīdakṣiṇāmūrti gurusvarūpa ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | ācamanīyaṃ samarpayāmi |
pañcāmṛtasnānam –
sarpiḥ payo dadhi madhu śarkarābhiḥ prasecaye |
pañcāmṛtamidaṃ snānaṃ dakṣiṇāsya kuru prabho ||
śuddhodaka snānam –
oṃ vāmadevāya namaḥ |
vedāntavedyākhilaśūlapāṇe
brahmāmaropendrasurendravandya |
snānaṃ kuruṣvāmalagāṅgatoye
suvāsitesmin kuru dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | snānaṃ samarpayāmi |
vastram –
oṃ jye̱ṣṭhāya̱ namaḥ |
kauśeyavastreṇa ca mārjayāmi
deveśvarāṅgāni tavāmalāni |
prajñākhyalokatritayaprasanna
śrīdakṣiṇāsyākhilalokapāla ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | vastraṃ samarpayāmi |
yajñopavītam –
oṃ śre̱ṣṭhāya̱ namaḥ |
suvarṇatantūdbhavamagryamīśa
yajñopavītaṃ paridhatsvadeva |
viśālabāhūdarapañcavaktra
śrīdakṣiṇāmūrti sukhasvarūpa ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | yajñopavītaṃ samarpayāmi |
ābharaṇam –
oṃ ru̱drāya̱ namaḥ |
suratnadāṅgeya kirīṭakuṇḍalaṃ
hārāṅgulīkaṅkaṇamekhalāvṛtam |
khaṇḍenducūḍāmṛtapātrayuktaṃ
śrīdakṣiṇāmūrtimahaṃ bhajāmi ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | ābharaṇāni samarpayāmi |
gandham –
oṃ kālā̍ya̱ nama̍: |
kastūrikācandanakuṅkumādi-
-vimiśragandhaṃ maṇipātrasaṃstham |
samarpayiṣyāmi mudā mahātman
gaurīmanovasthitadakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | gandhaṃ samarpayāmi |
akṣatān –
oṃ kala̍vikaraṇāya̱ namaḥ |
śubhrākṣataiḥ śubhratilaiḥ sumiśraiḥ
sampūjayiṣye bhavataḥ parātman |
tadekaniṣṭhena samādhinātha
sadāhamānanda sudakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | akṣatān samarpayāmi |
puṣpam –
oṃ bala̍ vikaraṇāya̱ namaḥ |
sugandhīni supuṣpāṇi jājībilvārka campakaiḥ |
nirmitaṃ puṣpamālañca nīlakaṇṭha gṛhāṇa bho ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | puṣpāṇi samarpayāmi |
aṣṭottaraśatanāma pūjā –
śrī dakṣiṇāmūrtyaṣṭottaraśatanāmāvalī paśyatu ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | aṣṭottaraśatanāmapūjāṃ samarpayāmi |
dhūpam –
oṃ balā̍ya̱ namaḥ |
daśāṅgadhūpaṃ parikalpayāmi
nānāsugandhānvitamājyayuktam |
medhākhya sarvajña budhendrapūjya
digambara svīkuru dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | dhūpaṃ samarpayāmi |
dīpam –
oṃ bala̍ pramathanāya̱ namaḥ |
ājyena saṃmiśramimaṃ pradīpaṃ
vartitrayeṇānvitamagniyuktam |
gṛhāṇa yogīndra mayārpitaṃ bho
śrīdakṣiṇāmūrtiguro prasīda ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | dīpaṃ samarpayāmi |
naivedyam –
oṃ sarva̍ bhūta damanāya̱ namaḥ |
śālyodanaṃ nirmalasūpaśāka-
-bhakṣyājyasamyuktadadhiprasiktam |
kapittha sadrākṣaphalaiśca cūtaiḥ
sāpośanaṃ bhakṣaya dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | naivedyaṃ samarpayāmi |
tāmbūlam –
oṃ ma̱nonma̍nāya̱ namaḥ |
tāmbūlamadya pratisaṅgṛhāṇa
karpūramuktāmaṇicūrṇayuktam |
suparṇaparṇānvitapūgakhaṇḍa-
-manekarūpākṛti dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | tāmbūlaṃ samarpayāmi |
nīrājanam –
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
nīrājanaṃ nirmalapātrasaṃsthaṃ
karpūrasandīpitamaccharūpam |
karomi vāmeśa tavoparīdaṃ
vyomākṛte śaṅkara dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | nīrājanaṃ samarpayāmi |
mantrapuṣpam –
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | mantrapuṣpaṃ samarpayāmi |
puṣpāñjali –
mandārapaṅkeruhakundajājī-
-sugandhapuṣpāñjalimarpayāmi |
triśūla ḍhakkāñcita pāṇiyugma
te dakṣiṇāmūrti virūpadhārin ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | puṣpāñjaliṃ samarpayāmi |
pradakṣiṇa –
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
pradakṣiṇaṃ samyagahaṃ kariṣye
kālatraye tvāṃ karuṇābhirāmam |
śivāmanonātha mamāparādhaṃ
kṣamasva yajñeśvara dakṣiṇāsya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | pradakṣiṇanamaskārān samarpayāmi |
sarvopacārāḥ –
oṃ śrīdakṣiṇāmūrtaye namaḥ chatramācchādayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ cāmarairvījayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ nṛtyaṃ darśayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ gītaṃ śrāvayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ āndolikānārohayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ aśvānārohayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ gajānārohayāmi |
samasta rājopacāra devopacārān samarpayāmi ||
prārthanā –
namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya umāpataye paśupataye̍ namo̱ namaḥ ||
namo namaḥ pāpavināśanāya
namo namaḥ kañjabhavārcitāya |
namo namaḥ kṛṣṇahṛdisthitāya
śrīdakṣiṇāmūrti maheśvarāya ||
oṃ śrīdakṣiṇāmūrtaye namaḥ | prārthanā namaskārān samarpayāmi |
kṣamāprārthanā –
yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande maheśvaram ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||
anayā sadyojāta vidhinā dhyānāvahanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī dakṣiṇāmūrtiḥ suprītaḥ suprasanno varado bhavatu ||
etatphalaṃ parameśvarārpaṇamastu ||
tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhi nivāraṇam |
samastapāpakṣayakaraṃ śrīdakṣiṇāmūrti pādodakaṃ pāvanaṃ śubham ||
oṃ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.