Sri Dakshinamurthy Shodasopachara Pooja – śrī dakṣiṇāmūrti ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama medhā prajñā abhivṛddhidvārā brahmajñānaprāptyarthaṃ mama iṣṭakāmyārthasiddhyarthaṃ śrīdakṣiṇāmūrti sadyojātavidhānena ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
bhasmaṃ vyāpāṇḍurāṅga śaśiśakaladharo jñānamudrākṣamālā
vīṇāpustervirājatkarakamaladharo lokapaṭṭābhirāmaḥ |
vyākhyāpīṭheniṣaṇṇā munivaranikaraiḥ sevyamāna prasannaḥ
savyālakṛttivāsāḥ satatamavatu no dakṣiṇāmūrtimīśaḥ ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | dhyāyāmi dhyānam samarpayāmi |

āvāhanam –
oṃ sa̱dyojā̱taṃ pra̍padyā̱mi |
āvāhaye sundaranāgabhūṣaṃ
vijñānamudrāñcita pañcaśākham |
bhasmāṅgarāgeṇa virājamānaṃ
śrīdakṣiṇāmūrti mahātmarūpam ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | āvāhanaṃ samarpayāmi |

āsanam –
oṃ bhave bha̍ve̱na |
suvarṇaratnāmalavajranīla-
-māṇikyamuktāmaṇiyuktapīṭhe |
sthiro bhava tvaṃ varado bhava tvaṃ
saṃsthāpayāmīśvara dakṣiṇāsyam ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | ratna siṃhāsanaṃ samarpayāmi |

pādyam –
oṃ bhave bha̍ve̱na |
kastūrikāmiśramidaṃ gṛhāṇa
rudrākṣamālābharaṇāṅkitāṅga |
kālatrayābādhyajagannivāsa
pādyaṃ pradāsye hṛdi dakṣiṇāsyam ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | pādyaṃ samarpayāmi |

arghyam –
oṃ ati̍ bhave bhavasva̱mām |
śrījāhnavīnirmalatoyamīśa
cārghyārthamānīya samarpayiṣye |
prasannavaktrāmbujalokavandya
kālatrayehaṃ tava dakṣiṇāsyam ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | arghyaṃ samarpayāmi |

ācamanam –
oṃ bha̱vodbha̍vāya̱ namaḥ |
mudāhamānanda surendravandya
gaṅgānadītoyamidaṃ hi dāsye |
tavādhunā cācamanaṃ kuruṣva
śrīdakṣiṇāmūrti gurusvarūpa ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | ācamanīyaṃ samarpayāmi |

pañcāmṛtasnānam –
sarpiḥ payo dadhi madhu śarkarābhiḥ prasecaye |
pañcāmṛtamidaṃ snānaṃ dakṣiṇāsya kuru prabho ||

śuddhodaka snānam –
oṃ vāmadevāya namaḥ |
vedāntavedyākhilaśūlapāṇe
brahmāmaropendrasurendravandya |
snānaṃ kuruṣvāmalagāṅgatoye
suvāsitesmin kuru dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | snānaṃ samarpayāmi |

vastram –
oṃ jye̱ṣṭhāya̱ namaḥ |
kauśeyavastreṇa ca mārjayāmi
deveśvarāṅgāni tavāmalāni |
prajñākhyalokatritayaprasanna
śrīdakṣiṇāsyākhilalokapāla ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | vastraṃ samarpayāmi |

yajñopavītam –
oṃ śre̱ṣṭhāya̱ namaḥ |
suvarṇatantūdbhavamagryamīśa
yajñopavītaṃ paridhatsvadeva |
viśālabāhūdarapañcavaktra
śrīdakṣiṇāmūrti sukhasvarūpa ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | yajñopavītaṃ samarpayāmi |

ābharaṇam –
oṃ ru̱drāya̱ namaḥ |
suratnadāṅgeya kirīṭakuṇḍalaṃ
hārāṅgulīkaṅkaṇamekhalāvṛtam |
khaṇḍenducūḍāmṛtapātrayuktaṃ
śrīdakṣiṇāmūrtimahaṃ bhajāmi ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | ābharaṇāni samarpayāmi |

gandham –
oṃ kālā̍ya̱ nama̍: |
kastūrikācandanakuṅkumādi-
-vimiśragandhaṃ maṇipātrasaṃstham |
samarpayiṣyāmi mudā mahātman
gaurīmanovasthitadakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | gandhaṃ samarpayāmi |

akṣatān –
oṃ kala̍vikaraṇāya̱ namaḥ |
śubhrākṣataiḥ śubhratilaiḥ sumiśraiḥ
sampūjayiṣye bhavataḥ parātman |
tadekaniṣṭhena samādhinātha
sadāhamānanda sudakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | akṣatān samarpayāmi |

puṣpam –
oṃ bala̍ vikaraṇāya̱ namaḥ |
sugandhīni supuṣpāṇi jājībilvārka campakaiḥ |
nirmitaṃ puṣpamālañca nīlakaṇṭha gṛhāṇa bho ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | puṣpāṇi samarpayāmi |

aṣṭottaraśatanāma pūjā –

śrī dakṣiṇāmūrtyaṣṭottaraśatanāmāvalī paśyatu ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | aṣṭottaraśatanāmapūjāṃ samarpayāmi |

dhūpam –
oṃ balā̍ya̱ namaḥ |
daśāṅgadhūpaṃ parikalpayāmi
nānāsugandhānvitamājyayuktam |
medhākhya sarvajña budhendrapūjya
digambara svīkuru dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | dhūpaṃ samarpayāmi |

dīpam –
oṃ bala̍ pramathanāya̱ namaḥ |
ājyena saṃmiśramimaṃ pradīpaṃ
vartitrayeṇānvitamagniyuktam |
gṛhāṇa yogīndra mayārpitaṃ bho
śrīdakṣiṇāmūrtiguro prasīda ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | dīpaṃ samarpayāmi |

naivedyam –
oṃ sarva̍ bhūta damanāya̱ namaḥ |
śālyodanaṃ nirmalasūpaśāka-
-bhakṣyājyasamyuktadadhiprasiktam |
kapittha sadrākṣaphalaiśca cūtaiḥ
sāpośanaṃ bhakṣaya dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | naivedyaṃ samarpayāmi |

tāmbūlam –
oṃ ma̱nonma̍nāya̱ namaḥ |
tāmbūlamadya pratisaṅgṛhāṇa
karpūramuktāmaṇicūrṇayuktam |
suparṇaparṇānvitapūgakhaṇḍa-
-manekarūpākṛti dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | tāmbūlaṃ samarpayāmi |

nīrājanam –
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||

nīrājanaṃ nirmalapātrasaṃsthaṃ
karpūrasandīpitamaccharūpam |
karomi vāmeśa tavoparīdaṃ
vyomākṛte śaṅkara dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | nīrājanaṃ samarpayāmi |

mantrapuṣpam –
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | mantrapuṣpaṃ samarpayāmi |

puṣpāñjali –
mandārapaṅkeruhakundajājī-
-sugandhapuṣpāñjalimarpayāmi |
triśūla ḍhakkāñcita pāṇiyugma
te dakṣiṇāmūrti virūpadhārin ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | puṣpāñjaliṃ samarpayāmi |

pradakṣiṇa –
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||

pradakṣiṇaṃ samyagahaṃ kariṣye
kālatraye tvāṃ karuṇābhirāmam |
śivāmanonātha mamāparādhaṃ
kṣamasva yajñeśvara dakṣiṇāsya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | pradakṣiṇanamaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrīdakṣiṇāmūrtaye namaḥ chatramācchādayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ cāmarairvījayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ nṛtyaṃ darśayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ gītaṃ śrāvayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ āndolikānārohayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ aśvānārohayāmi |
oṃ śrīdakṣiṇāmūrtaye namaḥ gajānārohayāmi |
samasta rājopacāra devopacārān samarpayāmi ||

prārthanā –
namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya umāpataye paśupataye̍ namo̱ namaḥ ||

namo namaḥ pāpavināśanāya
namo namaḥ kañjabhavārcitāya |
namo namaḥ kṛṣṇahṛdisthitāya
śrīdakṣiṇāmūrti maheśvarāya ||

oṃ śrīdakṣiṇāmūrtaye namaḥ | prārthanā namaskārān samarpayāmi |

kṣamāprārthanā –
yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande maheśvaram ||

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||

anayā sadyojāta vidhinā dhyānāvahanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī dakṣiṇāmūrtiḥ suprītaḥ suprasanno varado bhavatu ||

etatphalaṃ parameśvarārpaṇamastu ||

tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhi nivāraṇam |
samastapāpakṣayakaraṃ śrīdakṣiṇāmūrti pādodakaṃ pāvanaṃ śubham ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed