Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
praṇamya sāmbamīśānāṁ śirasā vaiṇikō muniḥ |
vinayā:’vanatō bhūtvā papraccha skandamādarāt || 1 ||
nārada uvāca |
bhagavan paramēśāna samprāptākhilaśāstraka |
skandasēnāpatē svāmin pārvatīpriyanandana || 2 ||
yajjapāt kavitā vidyā śivē bhaktiśca śāśvatī |
avāptiraṇimādīnāṁ sampadāṁ prāptirēva ca || 3 ||
bhūtaprētapiśācānāmagamyatvamarōgatā |
mahāvijñānasamprāptirmahārājavipūjanam || 4 ||
varaprasādō dēvānāṁ mahābhōgārthasambhavaḥ |
naṣṭarājyaśca siddhiśca tathā nigalamōcanam || 5 ||
r̥ṇadāridryanāśaśca tanayaprāptirēva ca |
aśrutasya prabandhasya samyagvyākhyānapāṭavam || 6 ||
pratibhōnmēṣaṇaṁ caiva prabandharacanā tathā |
bhavantyacirakālēna tadrbūhi hara suprajaḥ || 7 ||
skanda uvāca |
sādhu pr̥ṣṭaṁ mahābhāga kamalāsanasatsuta |
tvayaina pr̥ṣṭamētaddhi jagatāmupakārakam || 8 ||
bāla ēva purā sō:’haṁ svapanaṁ prāptavān yadā |
tadā mē nikaṭaṁ prāpya dakṣiṇāmūrtirūpadhr̥t || 9 ||
pitā mē pañjaraṁ svasya sarvavijñānadāyakam |
upādiśadahaṁ tēna vijñānamagamaṁ dhr̥vam || 10 ||
dēvasēnāpati tvaṁ ca tārakasya jayaṁ tathā |
vidyāmayō:’haṁ bhagavan tajjapānmunisattama || 11 ||
sadā tasya japaṁ kuryādātmanaḥ kṣēmakr̥dyadi |
itaḥ pūrvaṁ na kasyāpi mayā nōktaṁ yatavrata || 12 ||
upadēśaṁ tavaivādya karavāṇi śubhāptayē |
tvanmukhādēva lōkēṣu prasiddhaṁ ca gamiṣyati || 13 ||
r̥ṣistasya śukaḥ prōktaśchandhō:’nuṣṭubudāhr̥tam |
dēvatā dakṣiṇāmūrtiḥ praṇavō bījamiṣyatē || 14 ||
svāhā śaktiḥ samuccārya namaḥ kīlakamucyatē |
varṇaḥ śuklaḥ samākhyātō vāñchitārthē niyujyatē || 15 ||
tataḥ sāmbaṁ śivaṁ dhyāyēddakṣiṇāmūrtimavyayam |
chāyāpihitaviśvasya mūlē nyagrōdhaśākhinaḥ || 16 ||
maṇisiṁhāsanāsīnaṁ munibr̥ndaniṣēvitam |
varabhūṣaṇadīptāṅgaṁ māṇikyamakuṭōjjvalam || 17 ||
mandākinījalaspardhi prabhābhāsitavigraham |
śuklavastraparīdhānaṁ śuklamālyānulēpanam || 18 ||
sphāṭikīmakṣamālāṁ ca vahnīṁ ca bhujagādhipam |
pustakaṁ ca karairdivyairdadhānaṁ candraśēkharam || 19 ||
mañjumañjīraninadairākr̥ṣṭākhilasārasam |
kēyūrakōṭivilasadvaramāṇikyadīptibhiḥ || 20 ||
tējitāśēṣabhuvanaṁ tējasāmēkasaṁśrayam |
jāhnavīsalilōnmagna jaṭāmaṇḍalamaṇḍitam || 21 ||
utphullakamalōdāracakṣuṣaṁ karuṇānidhim |
bhujaṅgaśiśu vitrasta kuraṅgaśiśumaṇḍitam || 22 ||
agrēndratanayāsaktavarāṅgamatulaprabham |
pādaśuśrūṣaṇāsakta nākanārīsamāvr̥tam || 23 ||
kailāsaśr̥ṅgasaṅkāśa mahōkṣavaravāhanam |
brahmādibhirabhidhyēyaṁ brahmaṇyaṁ brahmaniṣṭhitam || 24 ||
prācīnānāmapi girāmagōcaramanāmayam |
dhyāyannēvaṁ mahādēvaṁ prajapētpañjaraṁ śubham || 25 ||
asya śrīdakṣiṇāmūrti pañjara mahāmantrasya śrī śuka r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇāmūrtirdēvatā ōṁ bījaṁ svāhā śaktiḥ namaḥ kīlakaṁ śrī dakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ |
āṁ īṁ ūṁ aiṁ auṁ aḥ iti nyāsaḥ ||
dhyānam –
vaṭamūlanivāsabaddhatr̥ṣṇaṁ
muninikarāya vivēkamādiśantam |
paśupatimagarājakanyakāyai
smarahr̥dayāśu vikīrṇa vāmabhāgam ||
vīrāsanaikanilayāya hiraṇmayāya
nyagrōdhamūlagr̥hiṇē niṭalēkṣaṇāya |
gaṅgādharāya gajacarmavibhūṣaṇāya
prācīnapuṇyapuruṣāya namaḥ śivāya ||
mudrā pustaka vahni nāgavilasadbāhuṁ prasannāsanaṁ
muktāhāravibhūṣitaṁ śaśikalābhāsvatkirīṭōjjvalam |
ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ
nyagrōdhāttanivāsinaṁ paraguruṁ dhyāyēdabhīṣṭāptayē ||
śirō mē dakṣiṇāmūrtiḥ pātu pāśavimōcakaḥ |
phālaṁ pātu mahādēvaḥ pātu mē viśvadr̥gdr̥śau || 1 ||
śravaṇē pātu viśvātmā pātu gaṇḍasthalaṁ haraḥ |
śivō mē nāsikāṁ pātu tālvōṣṭhau pārvatīpatiḥ || 2 ||
jihvāṁ mē pātu vidyātmā dantān pātu vr̥ṣadhvajaḥ |
cubukaṁ pātu sarvātmā śrīkaṇṭhaḥ kaṇṭhamēvatu || 3 ||
skandhau pātu vr̥ṣaskandhaḥ śūlapāṇiḥ karau mama |
sarvajñō hr̥dayaṁ pātu stanau pātu gajāntakaḥ || 4 ||
vakṣō mr̥tyuñjayaḥ pātu kukṣiṁ kukṣisthaviṣṭapaḥ |
śarvō valitrayaṁ pātu pātu nābhiṁ girīśvaraḥ || 5 ||
vyōmakēśaḥ kaṭiṁ pātu guhyaṁ pātu purāntakaḥ |
ūrū pātu maghadhvaṁsī jānunī pātu śaṅkaraḥ || 6 ||
jaṅghē pātu jagat sraṣṭā gulphau pātu jagadguruḥ |
apasmāraupamardī mē pādau pātu mahēśvaraḥ || 7 ||
rōmāṇi vyōmakēśō mē pātu māṁsaṁ pinākadhr̥t |
dārān pātu virūpākṣaḥ putrān pātu jaṭādharaḥ || 8 ||
paśūn paśupatiḥ pātu bhrātr̥̄n bhūtēśvarō mama |
rakṣāhīnaṁ tu yat sthānaṁ sarvataḥ pātu śaṅkaraḥ || 9 ||
itīdaṁ pañjaraṁ yastu paṭhēnnityaṁ samāhitaḥ |
gadyapadyātmikā vāṇī mukhānnissarati dhruvam || 10 ||
vyācaṣṭē hyaśrutaṁ śāstraṁ tanutē kāvyanāṭakam |
śāstraṣaṭkaṁ caturvēdāḥ samayāḥ ṣaṭtathaiva ca || 11 ||
svayamēva prakāśaṁ tē nātra kāryā vicāraṇā |
tasya gēhē mahālakṣmīḥ sannidhattē sadā:’nagha || 12 ||
tasya kātyāyanī dēvī prasannā varadā bhavēt |
ādhayō vyādhayaścāpi na bhavanti kadācana || 13 ||
sa ca nāśayatē nityaṁ kālamr̥tyumapi dhruvam |
japēdavaśyaṁ vidyārthī grahaṇē candrasūryayōḥ || 14 ||
dakṣiṇāmūrtidēvasya prāsādāt paṇḍitō bhavēt |
bhaktiśraddhē puraskr̥tya dakṣiṇāmūrtipañjaram || 15 ||
japitvā kavitāṁ vidyāṁ prāpnuyāt sarvamāpnuyāt |
jalamadhyē sthirō bhūtvā japitvā pañjarōttamam || 16 ||
bhūtaprētapiśācādīnnāśayēnnātra saṁśayaḥ |
mahāpātakayuktō vā yuktō vā sarvapātakaiḥ || 17 ||
mucyatē brahmahatyāyā api nāradasattama |
trisandhyaṁ pañjaramidamāvartayati yaḥ pumān || 18 ||
kiṁ na siddhyati tasyātra sukr̥taṁ munisattama |
tēnēṣṭaṁ rājasūyēna kr̥taṁ dānādikēna ca || 19 ||
puṁśabdavācyaḥ sa pumān puṇyānāṁ bhājanaṁ sa ca |
rōgamuktaḥ sa ēva syādatulāṁ kīrtimāpnuyāt || 20 ||
putrāḥ kulakarāstasya sampadyantē na saṁśayaḥ |
āpnuyādakhilaṁ rājyaṁ tathā bandhavimōcanam || 21 ||
pūjyatē pārthivasthānē tasya vaśyā varāṅganāḥ |
bandhūnāṁ rakṣaṇē bhūyāt samānēṣūttamō bhavēt || 22 ||
iha bhuktvā:’khilān bhōgān tathaivāmuṣmikānapi |
kailāsē suciraṁ sthitvā dakṣiṇāmūrtisannidhau || 23 ||
tasmādavāpya vijñānaṁ prāpya rudratvamēva ca |
vilayaṁ yāti tattvārthī nātra kāryā vicāraṇā || 24 ||
tasmāt sarvaprayatnēna mōkṣārthī sarvadā pumān |
idamāvartayēnnityaṁ dakṣiṇāmūrti pañjaram |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 25 ||
iti guhanāradasaṁvādē śrī dakṣiṇāmūrti pañjaram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.