Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaṅgādharaṁ śaśidharaṁ umākāntaṁ jagatprabhum |
dadhataṁ jñānamudrāṁ ca dakṣiṇāmūrtimāśrayē || 1 ||
āgataṁ muniśārdūlaṁ nāradaṁ jñānadaṁ sadā |
dr̥ṣṭvā rājā mahābāhuḥ sūryavaṁśasamudbhavaḥ |
hariśfcandrābhidhō natvā prōvācēdaṁ śucismitaḥ || 2 ||
hariścandra uvāca |
dēvarṣē śrōtumicchāmi kavacaṁ mantravigraham |
dakṣiṇāmūrtidēvasya vada mē nārada prabhō || 3 ||
nārada uvāca |
śr̥ṇu rājan pravakṣyāmi sarvasampatpradāyakam |
dakṣiṇāmūrtidēvasya kavacaṁ maṅgalālayam || 4 ||
yasya śravaṇamātrēṇa cāṣṭasiddhirbhaviṣyati |
rājyasiddhirmantrasiddhirvidyāsiddhirmahēśvara || 5 ||
bhavatyacirakālēna dakṣiṇāmūrtivarmataḥ |
purā vaikuṇṭhanilayaṁ bhagavantaṁ murāntakam || 6 ||
caturbāhumanādyantaṁ acyutaṁ pītavāsasam |
śaṅkhacakragadāpadmadhāriṇaṁ vanamālinam || 7 ||
sr̥ṣṭisthityupasaṁhārahētubhūtaṁ sanātanam |
sarvamantramayaṁ dēvaṁ śaivāgamaparāyaṇam || 8 ||
śaivadīkṣāparaṁ nityaṁ śaivatattvaparāyaṇam |
dakṣiṇāmūrti dēvasya mantrōpāsanatatparam |
kamalā praṇatā bhūtvā papraccha vinayānvitam || 9 ||
śrīmahālakṣmīruvāca |
nārāyaṇa jagannātha sarvamaṅgaladāyaka |
dakṣiṇāmūrti dēvasya kavacaṁ vada mē prabhō || 10 ||
śrīnārāyaṇa uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ paramādbhutam |
atyantagōpitaṁ dēvi sarvatantrēṣusiddhidam || 11 ||
dakṣiṇāmūrtidēvasya sarvajñānōdayasya ca |
trailōkyasaṁmōhanākhyaṁ brahmamantraughavigraham || 12 ||
sarvapāpapraśamanaṁ bhūtōccāṭanakārakam |
jayapradaṁ bhūpatīnāṁ sarvasiddhipradāyakam || 13 ||
lakṣmīvidyāpradaṁ bhadrē sukhasādhanamuttamam |
kavacasyāsya dēvēśi r̥ṣirbrahmā prakīrtitaḥ || 14 ||
gāyatrīcchanda ādiṣṭa dēvatā dakṣiṇābhidaḥ |
viṣṭapatrayasaṁmōhajananāyāṣṭasiddhiṣu |
nyāsō mūlēna vai kāryastatō mantrārṇakaṁ carēt || 15 ||
asya śrīdakṣiṇāmūrti trailōkyasaṁmōhana kavaca mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ trailōkyasaṁmōhananāmaka śrīdakṣiṇāmūrtirdēvatā hrīṁ bījaṁ namaḥ śaktiḥ ōṁ kīlakaṁ mama trailōkyasaṁmōhana sakalasāmrājyadāyaka śrīdakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||
nyāsaḥ –
ōṁ namō bhagavatē dakṣiṇāmūrtayē – aṅguṣṭhābhyāṁ namaḥ |
tubhyaṁ – tarjanībhyāṁ namaḥ |
jagadvaśyakarāya ca – madhyamābhyāṁ namaḥ |
trailōkyasaṁmōhanāya – anāmikābhyāṁ namaḥ |
namaḥ – kaniṣṭhikābhyāṁ namaḥ |
sadgatidāyinē – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ ||
akṣaranyāsaḥ –
ōṁ daṁ – śirasi | ōṁ kṣiṁ – dakṣiṇanētrē | ōṁ ṇāṁ – vāmanētrē | ōṁ mūṁ – dakṣiṇakarṇē | ōṁ rtaṁ – vāmakarṇē | ōṁ yēṁ – dakṣiṇanāsikāyām | ōṁ tuṁ – vāmanāsikāyām | ōṁ bhyaṁ – dakṣiṇagaṇḍē | ōṁ jaṁ – vāmagaṇḍē | ōṁ gaṁ – ūrdhvadantapaṅktau | ōṁ dvaṁ – adhōdantapaktau | ōṁ śyaṁ – ūrdhvōṣṭhē | ōṁ kaṁ – adharōṣṭhē | ōṁ rāṁ – kaṇṭhē | ōṁ yaṁ – hr̥di | ōṁ caṁ – dakṣabāhau | ōṁ traiṁ – vāmabāhau | ōṁ lōṁ – kukṣau | ōṁ kyaṁ – pr̥ṣṭhē | ōṁ naṁ – nābhau | ōṁ mōṁ – jaṭharē | ōṁ haṁ – liṅgē | ōṁ nāṁ – mūlādhārē | ōṁ yaṁ – dakṣajānau | ōṁ naṁ – vāmajānau | ōṁ mōṁ – dakṣōrau | ōṁ saṁ – vāmōrau | ōṁ dgaṁ – jaṅghayōḥ | ōṁ tiṁ – dakṣiṇapārṣṇau | ōṁ dāṁ – vāmapārṣṇau | ōṁ yiṁ – dakṣapādē | ōṁ nēṁ – vāmapādē |
dhyānam –
dhyāyēnnityaṁ nirīhaṁ nirupamamakalaṁ jyōtirānandakandaṁ
saccidbrahmāmr̥tākhyaṁ niratiśayasukhaṁ nirguṇaṁ nirvikāram |
viśvātmākāramēkaṁ vidalitakaluṣaṁ dustarājñānadharmā
nirmuktātmasvarūpaṁ śivamaniśamahaṁ pūrṇabōdhaikarūpam ||
ēvaṁ dhyātvā ramādēvi pañcapūjāṁ samācarēt ||
manuḥ –
ōṁ dakṣiṇāmūrtayē tubhyaṁ jagadvaśyakarāya ca |
trailōkyasaṁmōhanāya namaḥ sadgatidāyinē || 1 ||
ēvaṁ dvātriṁśadvarṇākhyaṁ mantraṁ samyagjapēt priyē |
tatastu prapaṭhēddēvi kavacaṁ mantravigraham || 2 ||
kavacaṁ –
ōm | praṇavō mē śiraḥ pātu tārakō brahmasañjñikaḥ |
ōṁ dakṣiṇāmūrtayē tu tathā tubhyaṁ tataḥ param || 3 ||
jagadvaśyakarāya trailōkyasaṁmōhanāya ca |
namastathā sadgatīti dāyinē ca padaṁ tataḥ || 4 ||
dvātriṁśadvarṇakaṁ mantraṁ mukhaṁ vr̥ttaṁ sadā:’vatu |
ōṁ namō bhagavatēti dakṣiṇāmūrtayēti ca || 5 ||
mahyaṁ mēdhāṁ tathā prajñāṁ prayacchēti padaṁ tataḥ |
svāhāpadānvitaṁ mantraṁ caturviṁśārṇakaṁ sadā || 6 ||
dakṣiṇaṁ nētrakaṁ pātu sarvasampatpradāyakam |
ōṁ aiṁ namaḥ klīṁ śivāya sauḥ padēna samanvitam || 7 ||
navārṇaṁ pātu satataṁ vāmanētraṁ sukhapradam |
praṇavēna samāyuktaṁ māyayā ca samanvitam || 8 ||
dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē |
dhyānaikaniratāṅgāya namō rudrāya śambhavē || 9 ||
māyātārānvitaṁ mantraṁ ṣaṭtriṁśadvarṇasamyutam |
mama nētradvayaṁ pātu sarvasaubhāgyadāyakam || 10 ||
ōṁ namō bhagavatē caiva dakṣiṇāmūrtayēti ca |
haṁsaḥ sō:’haṁ tathā mahyaṁ mēdhāṁ prajñāṁ tataḥ param || 11 ||
prayaccha svāhā ca tathā cāṣṭāviṁśārṇakō manuḥ |
mama karṇadvayaṁ pātu sadā rājyaphalapradaḥ || 12 ||
praṇavēna samāyuktō māyayā ca samanvitaḥ |
vāgbhavēna samāyuktō aiṁ hrīmiti samanvitaḥ || 13 ||
vidyārāśisravanmēṣu sphuradūrmigaṇōlbaṇaḥ |
umāsārdhaśarīrāya namastē paramātmanē || 14 ||
saptatriṁśārṇakaḥ pātu manurnāsādvayaṁ mama |
praṇavēna samāyuktaḥ māyābījasamanvitaḥ || 15 ||
ajñānēndhanadīptāya jñānāgnijvaladīptayē |
ānandājyahaviḥprīta sadjñānaṁ ca prayaccha mē || 16 ||
dvātriṁśadvarṇasamyuktō lakuṭākhyamahēśituḥ |
manuḥ phālanētrayugmaṁ pāyānmama sukhapradaḥ || 17 ||
ōṁ hrīṁ hrāṁ bījayutaṁ ca sarvamaṅgaladāyakam |
dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē || 18 ||
dhyānaikaniratāṅgāya namō rudrāya śambhavē |
ōṁ hrāṁ hrīṁ ōmiti ca tathā vaṭamūlākhyakaṁ śubham || 19 ||
kaṇṭhaṁ pāyānmama sadā aṣṭatriṁśākṣarābhidhaḥ |
praṇavēna samāyuktō vāgbhavēna samanvitaḥ || 20 ||
māyābījasamāyuktaḥ sauḥ kārēṇa samanvitaḥ |
manurmamōdaraṁ pātu sadā vāgīśvarābhidaḥ || 21 ||
pārśvayōrubhayōstāraṁ māyābījānvitaṁ sadā |
pāyādēkārṇakaṁ mantraṁ nābhiṁ mama mahēśituḥ || 22 ||
vāgīśvarāyēti padaṁ vidmahēti padaṁ tataḥ |
vidyāvāsāyēti padaṁ dhīmahīti padaṁ tataḥ || 23 ||
tannō dakṣiṇāmūrtiśca pracōdayāttataḥ param |
gāyatrī dakṣiṇāmūrtēḥ pātu pādadvayaṁ mama || 24 ||
ōṁ namō bhagavatēti śiraḥ pāyātsadā mama |
hrāṁ dakṣiṇāmūrtayēti namō mukhaṁ sadā:’vatu || 25 ||
hrīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣiṇādikam |
hrūṁ dakṣiṇāmūrtayēti namō nētraṁ tu vāmakam || 26 ||
hraiṁ dakṣiṇāmūrtayēti namō:’vyānnētrayugmakam |
hrauṁ dakṣiṇāmūrtayēti namō dakṣiṇakarṇakam || 27 ||
hraḥ dakṣiṇāmūrtayēti namō:’vyādvāmakarṇakam |
drāṁ dakṣiṇāmūrtayēti namō:’vyādgaṇḍayugmakam || 28 ||
drīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣanāsikām |
drūṁ dakṣiṇāmūrtayēti namō:’vyādvāmanāsikām || 29 ||
draiṁ dakṣiṇāmūrtayēti namaḥ phālaṁ sadā mama |
drauṁ dakṣiṇāmūrtayēti namaḥ śrōtradvayē:’vatu || 30 ||
draḥ dakṣiṇāmūrtayēti samastvaṁ sadvayaṁ mama |
klāṁ dakṣiṇāmūrtayēti namō bāhudvayē:’vatu || 31 ||
klīṁ dakṣiṇāmūrtayēti namaḥ śōtradvayē:’vatu |
klūṁ dakṣiṇāmūrtayēti namō nābhiṁ sadā:’vatu || 32 ||
klaiṁ dakṣiṇāmūrtayēti jānuyugmaṁ sadā:’vatu |
klauṁ dakṣiṇāmūrtayēti namaḥ pādadvayaṁ mama || 33 ||
pādadvayaṁ dakṣiṇāsyaḥ pātu mē jagatāṁ prabhuḥ |
gulphadvayaṁ jagannāthaṁ pātu mē pārvatīpatiḥ || 34 ||
ūrudvayaṁ mahādēvō jānuyugmaṁ jagatprabhuḥ |
guhyadēśaṁ madhudhvaṁsī nābhiṁ pātu purāntakaḥ || 35 ||
kukṣiṁ pātu jagadrūpī stanayugmaṁ trilōcanaḥ |
karadvayaṁ śūlapāṇiḥ skandhau pātu śivāpriyaḥ || 36 ||
śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ mukhaṁ padmāsanō:’vatu |
nētrayugmaṁ trinētrō:’vyānnāsāṁ pātu sadāśivaḥ || 37 ||
vēdastutō mē śravaṇē phālaṁ pātu mahābalaḥ |
śirō mē bhagavān pātu kēśān sarvēśvērō:’vatu || 38 ||
prācyāṁ rakṣatu lōkēśastvāgnēyyāṁ pātu śaṅkaraḥ |
dakṣiṇasyāṁ jagannāthō nairr̥tyāṁ pārvatīpatiḥ || 39 ||
pratīcyāṁ tripuradhvaṁsī vāyavyāṁ pātu sarvagaḥ |
uttarasyāṁ diśi sadā kubērasya sakhā mama || 40 ||
aiśānyāmīśvaraḥ pātu sarvataḥ pātu sarvagaḥ |
śikhāṁ jaṭādharaḥ pātu śirō gaṅgādharō:’vatu || 41 ||
phālaṁ pāyāt trinētrō mē bhr̥vau pāyājjaganmayaḥ |
tryakṣō nētradvayaṁ pātu śrutī śrutiśikhāmayaḥ || 42 ||
suraśrēṣṭhō mukhaṁ pātu nāsāṁ pātu śivāpatiḥ |
jihvāṁ mē dakṣiṇāmūrtiḥ hanū pātu mahābalaḥ || 43 ||
pātu kaṇṭhaṁ jagadgarbhaḥ skandhau paramarūpadhr̥t |
karau pātu mahāprājñō bhaktasaṁrakṣaṇē rataḥ || 44 ||
īśānō hr̥dayaṁ pātu madhyaṁ sūkṣmasvarūpadhr̥t |
mahātmā pātu mē nābhiṁ kaṭiṁ pātu haripriyaḥ || 45 ||
pātu guhyaṁ mahādēvō mēḍhraṁ pātu surēśvaraḥ |
ūrudvayaṁ dakṣiṇāsyō jānuyugmaṁ sujānubhr̥t || 46 ||
pātu jaṅghē mama haraḥ pādau pātu sadāśivaḥ |
mama pātvakhilaṁ dēhaṁ sarvadaivatapūjitaḥ || 47 ||
vastiṁ rakṣatu gaurīśaḥ pāyu rakṣatu maṅgalaḥ |
kailāsanilayaḥ pātu gr̥haṁ mē bhūtabhāvanaḥ || 48 ||
aṣṭamūrtiḥ sadā pātu bhaktān bhr̥tyān sadāśivaḥ |
lakṣmīpradaḥ śriyaṁ pātu āsīnaṁ pātu sarvagaḥ || 49 ||
pāyātpurārirghōrēbhyaḥ bhayēbhyaḥ pātu māṁ haraḥ |
udayē pātu bhagavān prathamē praharē haraḥ || 50 ||
yāmē dvitīyē giriśaḥ āvartē dakṣiṇāmukhaḥ |
yāmē tr̥tīyē bhūtēśaścandramauliścaturthakē || 51 ||
niśādau jagatāṁ nāthastvardharātrē śivō:’vatu |
niśā tr̥tīyayāmē māṁ pātu gaṅgādharō haraḥ || 52 ||
prabhātāyāṁ dayāsindhuḥ pāyānmāṁ pārvatīpatiḥ |
suptaṁ māṁ pātu jaṭilaḥ visuptaṁ phaṇibhūṣaṇaḥ || 53 ||
śrīkaṇṭhaḥ pātu māṁ mārgē grāmētvanyatra śūlabhr̥t |
kirātaḥ pātu gahanē śailē śailasutāpatiḥ || 54 ||
vīdhyāṁ pātu mahābāhuḥ pinākī pātu māṁ raṇē |
jalē paśupatiḥ pātu sthalē pātu sthalādhipaḥ || 55 ||
puryāṁ purādhipaḥ pātu durgē durgāmanōharaḥ |
pāyādvr̥kṣasamīpē māṁ nakṣatrādhipabhūṣaṇaḥ || 56 ||
prāsādē bhittidēśē vā nirghātē vā śanau tathā |
sarvakālē sarvadēśē pātu māṁ dakṣiṇāmukhaḥ || 57 ||
pūrvadēśōpadravēbhyaḥ pātu māṁ pārvatīpriyaḥ |
āgnēyībhyaḥ tathā rudrō yāmyēbhyaḥ pātu mr̥tyuhā || 58 ||
nairr̥tēbhyaḥ pātu haraḥ paścimēbhyō ramārcitaḥ |
vāyavyēbhyō dēvadēvaḥ kaubērēbhyō nidhipriyaḥ || 59 ||
aiśānēbhyō rudramūrtiḥ pātu māmūrdhvataḥ prabhuḥ |
adhastēbhyō bhūtanāthaḥ pātu māmādipūruṣaḥ || 60 ||
iti kavacaṁ bālē sarvamantraughavigraham |
trailōkyasaṁmōhanākhyāṁ dakṣiṇāmūrtiśarmaṇaḥ || 61 ||
prātaḥkālē paṭhēdyastu sō:’bhīṣṭaphalamāpnuyāt |
pūjākālē paṭhēdyastu kavacaṁ sādhakōttamaḥ || 62 ||
kīrtiṁ śriyaṁ ca mēdhāṁ ca prajñāṁ prāpnōti mānavaḥ |
śrīdakṣiṇāmūrtimantramayaṁ dēvi mayōditam || 63 ||
gurumabhyarcya vidhivatkavacaṁ prapaṭhēttataḥ |
dviḥ sakr̥dvā yathā nyāyaṁ sō:’pi puṇyavatāṁ naraḥ || 64 ||
dēvamabhyarcya vidhivatpuraścaryāṁ samācarēt |
aṣṭōttaraśataṁ japtvā daśāṁśaṁ hōmamācarēt || 65 ||
tatastu siddhakavacī sarvakāryāṇi sādhayēt |
mantrasiddhirbhavēttasya puraścaryāṁ vinā tataḥ || 66 ||
gadyapadyamayī vāṇī tasya vaktrē pravartatē |
vaktrē tasya vasēdvāṇī kamalā niścalā gr̥hē || 67 ||
puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhēttataḥ |
api varṣasahasrāṇi pūjāyāḥ phalamāpnuyāt || 68 ||
vilikhya bhūrjapatrē vā svarṇē vā dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sa kuryāt svavaśaṁ jagat || 69 ||
trailōkyaṁ kṣōbhayatyēva trailōkyavijayī bhavēt |
tadgātraṁ prāpya śastrāṇi brahmāstrādīni yāni ca || 70 ||
kausumānīva mālyāni sugandhāni bhavanti hi |
svadhāmnōtsr̥jya bhavanē lakṣmīrvāṇī mukhē vasēt || 71 ||
idaṁ kavacamajñātvā yō japēnmantranāyakam |
śatalakṣaṁ prajaptō:’pi na mantraḥ siddhidāyakaḥ || 72 ||
sa śastraghātamāpnōti sō:’cirānmr̥tyumāpnuyāt |
tasmāt sarvaprayatnēna kavacaṁ prapaṭhēt sudhīḥ || 73 ||
nārada uvāca |
ēvamuktvā ramānāthō mantraṁ lakṣmyai dadau hariḥ |
tatō dadau jagannāthaḥ kavacaṁ mantravigraham || 74 ||
tatō jajāpa kamalā sarvasampat samr̥ddhayē |
tasmādrājēndra kavacaṁ gr̥hāṇa pradadāmi tē || 75 ||
tasya smaraṇamātrēṇa jagadvaśyaṁ bhaviṣyati |
ityuktvā nāradar̥ṣiḥ hariścandraṁ narēśvaram |
tatō yayau svairagatiḥ kailāsaṁ prati nāradaḥ || 76 ||
iti śrīdakṣiṇāmūrtisaṁhitāyāmuttarabhāgē stōtrakhaṇḍē lakṣmīnārāyaṇa saṁvādē śrī dakṣiṇāmūrti trailōkyasaṁmōhana kavacaṁ nāma catuścatvāriṁśō:’dhyāyaḥ ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.