Sri Dakshinamurthy Kavacham (Trailokya Sammohanam) – śrī dakṣiṇāmūrti kavacam (trailōkyasammōhanam)


gaṅgādharaṁ śaśidharaṁ umākāntaṁ jagatprabhum |
dadhataṁ jñānamudrāṁ ca dakṣiṇāmūrtimāśrayē || 1 ||

āgataṁ muniśārdūlaṁ nāradaṁ jñānadaṁ sadā |
dr̥ṣṭvā rājā mahābāhuḥ sūryavaṁśasamudbhavaḥ |
hariśfcandrābhidhō natvā prōvācēdaṁ śucismitaḥ || 2 ||

hariścandra uvāca |
dēvarṣē śrōtumicchāmi kavacaṁ mantravigraham |
dakṣiṇāmūrtidēvasya vada mē nārada prabhō || 3 ||

nārada uvāca |
śr̥ṇu rājan pravakṣyāmi sarvasampatpradāyakam |
dakṣiṇāmūrtidēvasya kavacaṁ maṅgalālayam || 4 ||

yasya śravaṇamātrēṇa cāṣṭasiddhirbhaviṣyati |
rājyasiddhirmantrasiddhirvidyāsiddhirmahēśvara || 5 ||

bhavatyacirakālēna dakṣiṇāmūrtivarmataḥ |
purā vaikuṇṭhanilayaṁ bhagavantaṁ murāntakam || 6 ||

caturbāhumanādyantaṁ acyutaṁ pītavāsasam |
śaṅkhacakragadāpadmadhāriṇaṁ vanamālinam || 7 ||

sr̥ṣṭisthityupasaṁhārahētubhūtaṁ sanātanam |
sarvamantramayaṁ dēvaṁ śaivāgamaparāyaṇam || 8 ||

śaivadīkṣāparaṁ nityaṁ śaivatattvaparāyaṇam |
dakṣiṇāmūrti dēvasya mantrōpāsanatatparam |
kamalā praṇatā bhūtvā papraccha vinayānvitam || 9 ||

śrīmahālakṣmīruvāca |
nārāyaṇa jagannātha sarvamaṅgaladāyaka |
dakṣiṇāmūrti dēvasya kavacaṁ vada mē prabhō || 10 ||

śrīnārāyaṇa uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ paramādbhutam |
atyantagōpitaṁ dēvi sarvatantrēṣusiddhidam || 11 ||

dakṣiṇāmūrtidēvasya sarvajñānōdayasya ca |
trailōkyasaṁmōhanākhyaṁ brahmamantraughavigraham || 12 ||

sarvapāpapraśamanaṁ bhūtōccāṭanakārakam |
jayapradaṁ bhūpatīnāṁ sarvasiddhipradāyakam || 13 ||

lakṣmīvidyāpradaṁ bhadrē sukhasādhanamuttamam |
kavacasyāsya dēvēśi r̥ṣirbrahmā prakīrtitaḥ || 14 ||

gāyatrīcchanda ādiṣṭa dēvatā dakṣiṇābhidaḥ |
viṣṭapatrayasaṁmōhajananāyāṣṭasiddhiṣu |
nyāsō mūlēna vai kāryastatō mantrārṇakaṁ carēt || 15 ||

asya śrīdakṣiṇāmūrti trailōkyasaṁmōhana kavaca mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ trailōkyasaṁmōhananāmaka śrīdakṣiṇāmūrtirdēvatā hrīṁ bījaṁ namaḥ śaktiḥ ōṁ kīlakaṁ mama trailōkyasaṁmōhana sakalasāmrājyadāyaka śrīdakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||

nyāsaḥ –
ōṁ namō bhagavatē dakṣiṇāmūrtayē – aṅguṣṭhābhyāṁ namaḥ |
tubhyaṁ – tarjanībhyāṁ namaḥ |
jagadvaśyakarāya ca – madhyamābhyāṁ namaḥ |
trailōkyasaṁmōhanāya – anāmikābhyāṁ namaḥ |
namaḥ – kaniṣṭhikābhyāṁ namaḥ |
sadgatidāyinē – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ ||

akṣaranyāsaḥ –
ōṁ daṁ – śirasi | ōṁ kṣiṁ – dakṣiṇanētrē | ōṁ ṇāṁ – vāmanētrē | ōṁ mūṁ – dakṣiṇakarṇē | ōṁ rtaṁ – vāmakarṇē | ōṁ yēṁ – dakṣiṇanāsikāyām | ōṁ tuṁ – vāmanāsikāyām | ōṁ bhyaṁ – dakṣiṇagaṇḍē | ōṁ jaṁ – vāmagaṇḍē | ōṁ gaṁ – ūrdhvadantapaṅktau | ōṁ dvaṁ – adhōdantapaktau | ōṁ śyaṁ – ūrdhvōṣṭhē | ōṁ kaṁ – adharōṣṭhē | ōṁ rāṁ – kaṇṭhē | ōṁ yaṁ – hr̥di | ōṁ caṁ – dakṣabāhau | ōṁ traiṁ – vāmabāhau | ōṁ lōṁ – kukṣau | ōṁ kyaṁ – pr̥ṣṭhē | ōṁ naṁ – nābhau | ōṁ mōṁ – jaṭharē | ōṁ haṁ – liṅgē | ōṁ nāṁ – mūlādhārē | ōṁ yaṁ – dakṣajānau | ōṁ naṁ – vāmajānau | ōṁ mōṁ – dakṣōrau | ōṁ saṁ – vāmōrau | ōṁ dgaṁ – jaṅghayōḥ | ōṁ tiṁ – dakṣiṇapārṣṇau | ōṁ dāṁ – vāmapārṣṇau | ōṁ yiṁ – dakṣapādē | ōṁ nēṁ – vāmapādē |

dhyānam –
dhyāyēnnityaṁ nirīhaṁ nirupamamakalaṁ jyōtirānandakandaṁ
saccidbrahmāmr̥tākhyaṁ niratiśayasukhaṁ nirguṇaṁ nirvikāram |
viśvātmākāramēkaṁ vidalitakaluṣaṁ dustarājñānadharmā
nirmuktātmasvarūpaṁ śivamaniśamahaṁ pūrṇabōdhaikarūpam ||

ēvaṁ dhyātvā ramādēvi pañcapūjāṁ samācarēt ||

manuḥ –
ōṁ dakṣiṇāmūrtayē tubhyaṁ jagadvaśyakarāya ca |
trailōkyasaṁmōhanāya namaḥ sadgatidāyinē || 1 ||

ēvaṁ dvātriṁśadvarṇākhyaṁ mantraṁ samyagjapēt priyē |
tatastu prapaṭhēddēvi kavacaṁ mantravigraham || 2 ||

kavacaṁ –
ōm | praṇavō mē śiraḥ pātu tārakō brahmasañjñikaḥ |
ōṁ dakṣiṇāmūrtayē tu tathā tubhyaṁ tataḥ param || 3 ||

jagadvaśyakarāya trailōkyasaṁmōhanāya ca |
namastathā sadgatīti dāyinē ca padaṁ tataḥ || 4 ||

dvātriṁśadvarṇakaṁ mantraṁ mukhaṁ vr̥ttaṁ sadā:’vatu |
ōṁ namō bhagavatēti dakṣiṇāmūrtayēti ca || 5 ||

mahyaṁ mēdhāṁ tathā prajñāṁ prayacchēti padaṁ tataḥ |
svāhāpadānvitaṁ mantraṁ caturviṁśārṇakaṁ sadā || 6 ||

dakṣiṇaṁ nētrakaṁ pātu sarvasampatpradāyakam |
ōṁ aiṁ namaḥ klīṁ śivāya sauḥ padēna samanvitam || 7 ||

navārṇaṁ pātu satataṁ vāmanētraṁ sukhapradam |
praṇavēna samāyuktaṁ māyayā ca samanvitam || 8 ||

dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē |
dhyānaikaniratāṅgāya namō rudrāya śambhavē || 9 ||

māyātārānvitaṁ mantraṁ ṣaṭtriṁśadvarṇasamyutam |
mama nētradvayaṁ pātu sarvasaubhāgyadāyakam || 10 ||

ōṁ namō bhagavatē caiva dakṣiṇāmūrtayēti ca |
haṁsaḥ sō:’haṁ tathā mahyaṁ mēdhāṁ prajñāṁ tataḥ param || 11 ||

prayaccha svāhā ca tathā cāṣṭāviṁśārṇakō manuḥ |
mama karṇadvayaṁ pātu sadā rājyaphalapradaḥ || 12 ||

praṇavēna samāyuktō māyayā ca samanvitaḥ |
vāgbhavēna samāyuktō aiṁ hrīmiti samanvitaḥ || 13 ||

vidyārāśisravanmēṣu sphuradūrmigaṇōlbaṇaḥ |
umāsārdhaśarīrāya namastē paramātmanē || 14 ||

saptatriṁśārṇakaḥ pātu manurnāsādvayaṁ mama |
praṇavēna samāyuktaḥ māyābījasamanvitaḥ || 15 ||

ajñānēndhanadīptāya jñānāgnijvaladīptayē |
ānandājyahaviḥprīta sadjñānaṁ ca prayaccha mē || 16 ||

dvātriṁśadvarṇasamyuktō lakuṭākhyamahēśituḥ |
manuḥ phālanētrayugmaṁ pāyānmama sukhapradaḥ || 17 ||

ōṁ hrīṁ hrāṁ bījayutaṁ ca sarvamaṅgaladāyakam |
dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē || 18 ||

dhyānaikaniratāṅgāya namō rudrāya śambhavē |
ōṁ hrāṁ hrīṁ ōmiti ca tathā vaṭamūlākhyakaṁ śubham || 19 ||

kaṇṭhaṁ pāyānmama sadā aṣṭatriṁśākṣarābhidhaḥ |
praṇavēna samāyuktō vāgbhavēna samanvitaḥ || 20 ||

māyābījasamāyuktaḥ sauḥ kārēṇa samanvitaḥ |
manurmamōdaraṁ pātu sadā vāgīśvarābhidaḥ || 21 ||

pārśvayōrubhayōstāraṁ māyābījānvitaṁ sadā |
pāyādēkārṇakaṁ mantraṁ nābhiṁ mama mahēśituḥ || 22 ||

vāgīśvarāyēti padaṁ vidmahēti padaṁ tataḥ |
vidyāvāsāyēti padaṁ dhīmahīti padaṁ tataḥ || 23 ||

tannō dakṣiṇāmūrtiśca pracōdayāttataḥ param |
gāyatrī dakṣiṇāmūrtēḥ pātu pādadvayaṁ mama || 24 ||

ōṁ namō bhagavatēti śiraḥ pāyātsadā mama |
hrāṁ dakṣiṇāmūrtayēti namō mukhaṁ sadā:’vatu || 25 ||

hrīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣiṇādikam |
hrūṁ dakṣiṇāmūrtayēti namō nētraṁ tu vāmakam || 26 ||

hraiṁ dakṣiṇāmūrtayēti namō:’vyānnētrayugmakam |
hrauṁ dakṣiṇāmūrtayēti namō dakṣiṇakarṇakam || 27 ||

hraḥ dakṣiṇāmūrtayēti namō:’vyādvāmakarṇakam |
drāṁ dakṣiṇāmūrtayēti namō:’vyādgaṇḍayugmakam || 28 ||

drīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣanāsikām |
drūṁ dakṣiṇāmūrtayēti namō:’vyādvāmanāsikām || 29 ||

draiṁ dakṣiṇāmūrtayēti namaḥ phālaṁ sadā mama |
drauṁ dakṣiṇāmūrtayēti namaḥ śrōtradvayē:’vatu || 30 ||

draḥ dakṣiṇāmūrtayēti samastvaṁ sadvayaṁ mama |
klāṁ dakṣiṇāmūrtayēti namō bāhudvayē:’vatu || 31 ||

klīṁ dakṣiṇāmūrtayēti namaḥ śōtradvayē:’vatu |
klūṁ dakṣiṇāmūrtayēti namō nābhiṁ sadā:’vatu || 32 ||

klaiṁ dakṣiṇāmūrtayēti jānuyugmaṁ sadā:’vatu |
klauṁ dakṣiṇāmūrtayēti namaḥ pādadvayaṁ mama || 33 ||

pādadvayaṁ dakṣiṇāsyaḥ pātu mē jagatāṁ prabhuḥ |
gulphadvayaṁ jagannāthaṁ pātu mē pārvatīpatiḥ || 34 ||

ūrudvayaṁ mahādēvō jānuyugmaṁ jagatprabhuḥ |
guhyadēśaṁ madhudhvaṁsī nābhiṁ pātu purāntakaḥ || 35 ||

kukṣiṁ pātu jagadrūpī stanayugmaṁ trilōcanaḥ |
karadvayaṁ śūlapāṇiḥ skandhau pātu śivāpriyaḥ || 36 ||

śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ mukhaṁ padmāsanō:’vatu |
nētrayugmaṁ trinētrō:’vyānnāsāṁ pātu sadāśivaḥ || 37 ||

vēdastutō mē śravaṇē phālaṁ pātu mahābalaḥ |
śirō mē bhagavān pātu kēśān sarvēśvērō:’vatu || 38 ||

prācyāṁ rakṣatu lōkēśastvāgnēyyāṁ pātu śaṅkaraḥ |
dakṣiṇasyāṁ jagannāthō nairr̥tyāṁ pārvatīpatiḥ || 39 ||

pratīcyāṁ tripuradhvaṁsī vāyavyāṁ pātu sarvagaḥ |
uttarasyāṁ diśi sadā kubērasya sakhā mama || 40 ||

aiśānyāmīśvaraḥ pātu sarvataḥ pātu sarvagaḥ |
śikhāṁ jaṭādharaḥ pātu śirō gaṅgādharō:’vatu || 41 ||

phālaṁ pāyāt trinētrō mē bhr̥vau pāyājjaganmayaḥ |
tryakṣō nētradvayaṁ pātu śrutī śrutiśikhāmayaḥ || 42 ||

suraśrēṣṭhō mukhaṁ pātu nāsāṁ pātu śivāpatiḥ |
jihvāṁ mē dakṣiṇāmūrtiḥ hanū pātu mahābalaḥ || 43 ||

pātu kaṇṭhaṁ jagadgarbhaḥ skandhau paramarūpadhr̥t |
karau pātu mahāprājñō bhaktasaṁrakṣaṇē rataḥ || 44 ||

īśānō hr̥dayaṁ pātu madhyaṁ sūkṣmasvarūpadhr̥t |
mahātmā pātu mē nābhiṁ kaṭiṁ pātu haripriyaḥ || 45 ||

pātu guhyaṁ mahādēvō mēḍhraṁ pātu surēśvaraḥ |
ūrudvayaṁ dakṣiṇāsyō jānuyugmaṁ sujānubhr̥t || 46 ||

pātu jaṅghē mama haraḥ pādau pātu sadāśivaḥ |
mama pātvakhilaṁ dēhaṁ sarvadaivatapūjitaḥ || 47 ||

vastiṁ rakṣatu gaurīśaḥ pāyu rakṣatu maṅgalaḥ |
kailāsanilayaḥ pātu gr̥haṁ mē bhūtabhāvanaḥ || 48 ||

aṣṭamūrtiḥ sadā pātu bhaktān bhr̥tyān sadāśivaḥ |
lakṣmīpradaḥ śriyaṁ pātu āsīnaṁ pātu sarvagaḥ || 49 ||

pāyātpurārirghōrēbhyaḥ bhayēbhyaḥ pātu māṁ haraḥ |
udayē pātu bhagavān prathamē praharē haraḥ || 50 ||

yāmē dvitīyē giriśaḥ āvartē dakṣiṇāmukhaḥ |
yāmē tr̥tīyē bhūtēśaścandramauliścaturthakē || 51 ||

niśādau jagatāṁ nāthastvardharātrē śivō:’vatu |
niśā tr̥tīyayāmē māṁ pātu gaṅgādharō haraḥ || 52 ||

prabhātāyāṁ dayāsindhuḥ pāyānmāṁ pārvatīpatiḥ |
suptaṁ māṁ pātu jaṭilaḥ visuptaṁ phaṇibhūṣaṇaḥ || 53 ||

śrīkaṇṭhaḥ pātu māṁ mārgē grāmētvanyatra śūlabhr̥t |
kirātaḥ pātu gahanē śailē śailasutāpatiḥ || 54 ||

vīdhyāṁ pātu mahābāhuḥ pinākī pātu māṁ raṇē |
jalē paśupatiḥ pātu sthalē pātu sthalādhipaḥ || 55 ||

puryāṁ purādhipaḥ pātu durgē durgāmanōharaḥ |
pāyādvr̥kṣasamīpē māṁ nakṣatrādhipabhūṣaṇaḥ || 56 ||

prāsādē bhittidēśē vā nirghātē vā śanau tathā |
sarvakālē sarvadēśē pātu māṁ dakṣiṇāmukhaḥ || 57 ||

pūrvadēśōpadravēbhyaḥ pātu māṁ pārvatīpriyaḥ |
āgnēyībhyaḥ tathā rudrō yāmyēbhyaḥ pātu mr̥tyuhā || 58 ||

nairr̥tēbhyaḥ pātu haraḥ paścimēbhyō ramārcitaḥ |
vāyavyēbhyō dēvadēvaḥ kaubērēbhyō nidhipriyaḥ || 59 ||

aiśānēbhyō rudramūrtiḥ pātu māmūrdhvataḥ prabhuḥ |
adhastēbhyō bhūtanāthaḥ pātu māmādipūruṣaḥ || 60 ||

iti kavacaṁ bālē sarvamantraughavigraham |
trailōkyasaṁmōhanākhyāṁ dakṣiṇāmūrtiśarmaṇaḥ || 61 ||

prātaḥkālē paṭhēdyastu sō:’bhīṣṭaphalamāpnuyāt |
pūjākālē paṭhēdyastu kavacaṁ sādhakōttamaḥ || 62 ||

kīrtiṁ śriyaṁ ca mēdhāṁ ca prajñāṁ prāpnōti mānavaḥ |
śrīdakṣiṇāmūrtimantramayaṁ dēvi mayōditam || 63 ||

gurumabhyarcya vidhivatkavacaṁ prapaṭhēttataḥ |
dviḥ sakr̥dvā yathā nyāyaṁ sō:’pi puṇyavatāṁ naraḥ || 64 ||

dēvamabhyarcya vidhivatpuraścaryāṁ samācarēt |
aṣṭōttaraśataṁ japtvā daśāṁśaṁ hōmamācarēt || 65 ||

tatastu siddhakavacī sarvakāryāṇi sādhayēt |
mantrasiddhirbhavēttasya puraścaryāṁ vinā tataḥ || 66 ||

gadyapadyamayī vāṇī tasya vaktrē pravartatē |
vaktrē tasya vasēdvāṇī kamalā niścalā gr̥hē || 67 ||

puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhēttataḥ |
api varṣasahasrāṇi pūjāyāḥ phalamāpnuyāt || 68 ||

vilikhya bhūrjapatrē vā svarṇē vā dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sa kuryāt svavaśaṁ jagat || 69 ||

trailōkyaṁ kṣōbhayatyēva trailōkyavijayī bhavēt |
tadgātraṁ prāpya śastrāṇi brahmāstrādīni yāni ca || 70 ||

kausumānīva mālyāni sugandhāni bhavanti hi |
svadhāmnōtsr̥jya bhavanē lakṣmīrvāṇī mukhē vasēt || 71 ||

idaṁ kavacamajñātvā yō japēnmantranāyakam |
śatalakṣaṁ prajaptō:’pi na mantraḥ siddhidāyakaḥ || 72 ||

sa śastraghātamāpnōti sō:’cirānmr̥tyumāpnuyāt |
tasmāt sarvaprayatnēna kavacaṁ prapaṭhēt sudhīḥ || 73 ||

nārada uvāca |
ēvamuktvā ramānāthō mantraṁ lakṣmyai dadau hariḥ |
tatō dadau jagannāthaḥ kavacaṁ mantravigraham || 74 ||

tatō jajāpa kamalā sarvasampat samr̥ddhayē |
tasmādrājēndra kavacaṁ gr̥hāṇa pradadāmi tē || 75 ||

tasya smaraṇamātrēṇa jagadvaśyaṁ bhaviṣyati |
ityuktvā nāradar̥ṣiḥ hariścandraṁ narēśvaram |
tatō yayau svairagatiḥ kailāsaṁ prati nāradaḥ || 76 ||

iti śrīdakṣiṇāmūrtisaṁhitāyāmuttarabhāgē stōtrakhaṇḍē lakṣmīnārāyaṇa saṁvādē śrī dakṣiṇāmūrti trailōkyasaṁmōhana kavacaṁ nāma catuścatvāriṁśō:’dhyāyaḥ ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed