Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
kailāsācala madhyasthaṁ kāmitābhīṣṭadāyakam |
brahmādi-prārthanā-prāpta-divyamānuṣa-vigraham ||
bhaktānugrahaṇaikānta-śānta-svānta-samujjvalam |
samyajñaṁ samyamīndrāṇāṁ sārvabhaumaṁ jagadgurum ||
kiṅkarībhūtabhaktainaḥ paṅkajātaviśōṣaṇam |
dhyāyāmi śaṅkarācāryaṁ sarvalōkaikaśaṅkaram ||
stōtraṁ |
śrīśaṅkarācāryavaryō brahmānandapradāyakaḥ |
ajñānatimirādityaḥ sujñānāmbudhicandramā || 1 ||
varṇāśramapratiṣṭhātā śrīmān muktipradāyakaḥ |
śiṣyōpadēśaniratō bhaktābhīṣṭapradāyakaḥ || 2 ||
sūkṣmatattvarahasyajñaḥ kāryākāryaprabōdhakaḥ |
jñānamudrāñcitakaraḥ śiṣyahr̥ttāpahārakaḥ || 3 ||
parivrājāśramōddhartā sarvatantrasvatantradhīḥ |
advaitasthāpanācāryaḥ sākṣāccaṅkararūpadhr̥k || 4 ||
ṣaṇmatasthāpanācāryastrayīmārgaprakāśakaḥ |
vēdavēdāntatattvajñō durvādimatakhaṇḍanaḥ || 5 ||
vairāgyanirataḥ śāntaḥ saṁsārārṇavatārakaḥ |
prasannavadanāmbhōjaḥ paramārthaprakāśakaḥ || 6 ||
purāṇasmr̥tisārajñō nityatr̥ptō mahaccuciḥ |
nityānandō nirātaṅkō nissaṅgō nirmalātmakaḥ || 7 ||
nirmamō nirahaṅkārō viśvavandyapadāmbujaḥ |
sattvapradhānaḥ sadbhāvaḥ saṅkhyātītaguṇōjjvalaḥ || 8 ||
anaghaḥ sārahr̥dayaḥ sudhīḥ sārasvatapradaḥ |
satyātmā puṇyaśīlaśca sāṅkhyayōgavicakṣaṇaḥ || 9 ||
tapōrāśirmahātējā guṇatrayavibhāgavit |
kalighnaḥ kālakarmajñastamōguṇanivārakaḥ || 10 ||
bhagavān bhāratījētā śāradāhvānapaṇḍitaḥ |
dharmādharmavibhāgajñō lakṣyabhēdapradarśakaḥ || 11 ||
nādabindukalābhijñō yōgihr̥tpadmabhāskaraḥ |
atīndriyajñānanidhirnityānityavivēkavān || 12 ||
cidānandaścinmayātmā parakāyapravēśakr̥t |
amānuṣacaritrāḍhyaḥ kṣēmadāyī kṣamākaraḥ || 13 ||
bhavyō bhadrapradō bhūrimahimā viśvarañjakaḥ |
svaprakāśaḥ sadādhārō viśvabandhuḥ śubhōdayaḥ || 14 ||
viśālakīrtirvāgīśaḥ sarvalōkahitōtsukaḥ |
kailāsayātrāsamprāptacandramauliprapūjakaḥ || 15 ||
kāñcyāṁ śrīcakrarājākhyayantrasthāpanadīkṣitaḥ |
śrīcakrātmakatāṭaṅkatōṣitāmbāmanōrathaḥ || 16 ||
śrībrahmasūtrōpaniṣadbhāṣyādigranthakalpakaḥ |
caturdikcaturāmnāyapratiṣṭhātā mahāmatiḥ || 17 ||
dvisaptatimatōccēttā sarvadigvijayaprabhuḥ |
kāṣāyavasanōpētō bhasmōddhūlitavigrahaḥ || 18 ||
jñānātmakaikadaṇḍāḍhyaḥ kamaṇḍalulasatkaraḥ |
gurubhūmaṇḍalācāryō bhagavatpādasañjñakaḥ || 19 ||
vyāsasandarśanaprītō r̥ṣyaśr̥ṅgapurēśvaraḥ |
saundaryalaharīmukhyabahustōtravidhāyakaḥ || 20 ||
catuṣṣaṣṭikalābhijñō brahmarākṣasamōkṣadaḥ |
śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutaḥ || 21 ||
tōṭakācāryasampūjyō padmapādārcitāṅghrikaḥ |
hastāmalakayōgīndrabrahmajñānapradāyakaḥ || 22 ||
surēśvarākhyasacciṣyasannyāsāśramadāyakaḥ |
nr̥siṁhabhaktaḥ sadratnagarbhahērambapūjakaḥ || 23 ||
vyākhyāsiṁhāsanādhīśō jagatpūjyō jagadguruḥ || 24 ||
iti śrī śaṅkarācāryāṣṭōttaraśatanāmastōtraṁ sampūrṇam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.