Sri Adi Sankaracharya Ashtottara Satanama Stotram – śrī ādiśaṅkarācārya aṣṭōttaraśatanāma stōtram


dhyānam |
kailāsācala madhyasthaṁ kāmitābhīṣṭadāyakam |
brahmādi-prārthanā-prāpta-divyamānuṣa-vigraham ||

bhaktānugrahaṇaikānta-śānta-svānta-samujjvalam |
samyajñaṁ samyamīndrāṇāṁ sārvabhaumaṁ jagadgurum ||

kiṅkarībhūtabhaktainaḥ paṅkajātaviśōṣaṇam |
dhyāyāmi śaṅkarācāryaṁ sarvalōkaikaśaṅkaram ||

stōtraṁ |
śrīśaṅkarācāryavaryō brahmānandapradāyakaḥ |
ajñānatimirādityaḥ sujñānāmbudhicandramā || 1 ||

varṇāśramapratiṣṭhātā śrīmān muktipradāyakaḥ |
śiṣyōpadēśaniratō bhaktābhīṣṭapradāyakaḥ || 2 ||

sūkṣmatattvarahasyajñaḥ kāryākāryaprabōdhakaḥ |
jñānamudrāñcitakaraḥ śiṣyahr̥ttāpahārakaḥ || 3 ||

parivrājāśramōddhartā sarvatantrasvatantradhīḥ |
advaitasthāpanācāryaḥ sākṣāccaṅkararūpadhr̥k || 4 ||

ṣaṇmatasthāpanācāryastrayīmārgaprakāśakaḥ |
vēdavēdāntatattvajñō durvādimatakhaṇḍanaḥ || 5 ||

vairāgyanirataḥ śāntaḥ saṁsārārṇavatārakaḥ |
prasannavadanāmbhōjaḥ paramārthaprakāśakaḥ || 6 ||

purāṇasmr̥tisārajñō nityatr̥ptō mahaccuciḥ |
nityānandō nirātaṅkō nissaṅgō nirmalātmakaḥ || 7 ||

nirmamō nirahaṅkārō viśvavandyapadāmbujaḥ |
sattvapradhānaḥ sadbhāvaḥ saṅkhyātītaguṇōjjvalaḥ || 8 ||

anaghaḥ sārahr̥dayaḥ sudhīḥ sārasvatapradaḥ |
satyātmā puṇyaśīlaśca sāṅkhyayōgavicakṣaṇaḥ || 9 ||

tapōrāśirmahātējā guṇatrayavibhāgavit |
kalighnaḥ kālakarmajñastamōguṇanivārakaḥ || 10 ||

bhagavān bhāratījētā śāradāhvānapaṇḍitaḥ |
dharmādharmavibhāgajñō lakṣyabhēdapradarśakaḥ || 11 ||

nādabindukalābhijñō yōgihr̥tpadmabhāskaraḥ |
atīndriyajñānanidhirnityānityavivēkavān || 12 ||

cidānandaścinmayātmā parakāyapravēśakr̥t |
amānuṣacaritrāḍhyaḥ kṣēmadāyī kṣamākaraḥ || 13 ||

bhavyō bhadrapradō bhūrimahimā viśvarañjakaḥ |
svaprakāśaḥ sadādhārō viśvabandhuḥ śubhōdayaḥ || 14 ||

viśālakīrtirvāgīśaḥ sarvalōkahitōtsukaḥ |
kailāsayātrāsamprāptacandramauliprapūjakaḥ || 15 ||

kāñcyāṁ śrīcakrarājākhyayantrasthāpanadīkṣitaḥ |
śrīcakrātmakatāṭaṅkatōṣitāmbāmanōrathaḥ || 16 ||

śrībrahmasūtrōpaniṣadbhāṣyādigranthakalpakaḥ |
caturdikcaturāmnāyapratiṣṭhātā mahāmatiḥ || 17 ||

dvisaptatimatōccēttā sarvadigvijayaprabhuḥ |
kāṣāyavasanōpētō bhasmōddhūlitavigrahaḥ || 18 ||

jñānātmakaikadaṇḍāḍhyaḥ kamaṇḍalulasatkaraḥ |
gurubhūmaṇḍalācāryō bhagavatpādasañjñakaḥ || 19 ||

vyāsasandarśanaprītō r̥ṣyaśr̥ṅgapurēśvaraḥ |
saundaryalaharīmukhyabahustōtravidhāyakaḥ || 20 ||

catuṣṣaṣṭikalābhijñō brahmarākṣasamōkṣadaḥ |
śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutaḥ || 21 ||

tōṭakācāryasampūjyō padmapādārcitāṅghrikaḥ |
hastāmalakayōgīndrabrahmajñānapradāyakaḥ || 22 ||

surēśvarākhyasacciṣyasannyāsāśramadāyakaḥ |
nr̥siṁhabhaktaḥ sadratnagarbhahērambapūjakaḥ || 23 ||

vyākhyāsiṁhāsanādhīśō jagatpūjyō jagadguruḥ || 24 ||

iti śrī śaṅkarācāryāṣṭōttaraśatanāmastōtraṁ sampūrṇam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed