Shirdi Sai Night Shej Aarathi – ṣēja ārati


– 1. pācāhī tattvāñcī āratī –

ovāl̤ūm̐ āratī mājhyā sadgurunāthā mājhā sāyināthā |
pācāhī tattvāñcā dīpa lāvilā ātām̐ ||

nirguṇācī sthitī kaisī ākārā ālī | bābā ākārā ālī |
sarvām̐ ghaṭīm̐ bharūni uralī sāyī māūlī ||
ovāl̤ūm̐ āratī mājhyā sadgurunāthā mājhā sāyināthā |
pācāhī tattvāñcā dīpa lāvilā ātām̐ || 1 ||

raja tama satva tighe māyā prasavalī | bābā māyā prasavalī |
māyeciye poṭīm̐ kaisī māyā udbhavalī ||
ovāl̤ūm̐ āratī mājhyā sadgurunāthā mājhā sāyināthā |
pācāhī tattvāñcā dīpa lāvilā ātām̐ || 2 ||

saptasāgarīm̐ kaisā khel̤a māṇḍilā | bābā khel̤a māṇḍilā |
khel̤ūnīyā khel̤a avaghā vistāra kel̤ā ||
ovāl̤ūm̐ āratī mājhyā sadgurunāthā mājhā sāyināthā |
pācāhī tattvāñcā dīpa lāvilā ātām̐ || 4 ||

brahmāṇḍīcī racanā kaisī dākhavilī ḍolām̐ | bābā dākhavilī ḍolām̐ |
tukā mhaṇe mājhā svāmī kṛpāl̤ū bhol̤ā ||
ovāl̤ūm̐ āratī mājhyā sadgurunāthā mājhā sāyināthā |
pācāhī tattvāñcā dīpa lāvilā ātām̐ || 4 ||

– 2. āratī jñānarāyācī –

āratī jñānarājā | mahākaivalyatejā |
sevitī sādhusanta | manu vedhalā mājhā |
āratī jñānarājā ||

lopalem̐ jñāna jagīm̐ | hita neṇatī koṇī |
avatāra pāṇḍuraṅga | nāma ṭhevilem̐ jñānī || 1 ||

āratī jñānarājā | mahākaivalyatejā |
sevitī sādhusanta | manu vedhalā mājhā |
āratī jñānarājā ||

kanakāce tāṭa karīm̐ | ubhyā gopikā nārī |
nārada tumbaraho | sāmagāyana karī || 2 ||

āratī jñānarājā | mahākaivalyatejā |
sevitī sādhusanta | manu vedhalā mājhā |
āratī jñānarājā ||

pragaṭa guhya bole | viśva brahmaci kele |
rāmajanārdanīm̐ | pāyī mastaka ṭhevilem̐ || 3 ||

āratī jñānarājā | mahākaivalyatejā |
sevitī sādhusanta | manu vedhalā mājhā |
āratī jñānarājā ||

– 3. āratī tukārāmācī –

āratī tukārāmā | svāmī sadgurudhāmā |
saccidānandamūrtī | pāya dākhavīm̐ āmhām̐ ||
āratī tukārāmā ||

rāghavem̐ sāgarām̐tā | (jaise) pāṣāṇa tārīlem̐ |
taise (he) tukobāce | abhaṅga (udakī) rakṣilem̐ || 1 ||

āratī tukārāmā | svāmī sadgurudhāmā |
saccidānandamūrtī | pāya dākhavīm̐ āmhām̐ ||
āratī tukārāmā ||

tukitā tulanesī | brahma tukāsī ālem̐ |
mhaṇonī rāmeśvarem̐ | caraṇīm̐ mastaka ṭhevilem̐ || 2 ||

āratī tukārāmā | svāmī sadgurudhāmā |
saccidānandamūrtī | pāya dākhavīm̐ āmhām̐ ||
āratī tukārāmā ||

– 4. jaya jaya sāyīnātha –

jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho | ( * 2 *)
āl̤avito sapremem̐ tujalā ārati gheuni karīm̐ ho |
jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho ||

rañjavisī tū madhura bolunī māya jaśī nija mulā ho | ( * 2 * )
bhogisi vyādhī tūm̐ca harūniyā nijasevakaduḥkhālā ho | ( * 2 * )
dhām̐vuni bhaktavyasana harisī darśana desī tyālā ho | ( * 2 * )
jhāle asatīla kaṣṭa atiśaya tumace yā dehālā ho || 1 ||

jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho |
āl̤avito sapremem̐ tujalā ārati gheuni karīm̐ ho |
jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho ||

kṣamā śayana sundara hī śobhā sumanaśeja tyāvarī ho | ( * 2 * )
ghyāvī thoḍī bhaktajanāñcī pūjanādi cākarī ho | ( * 2 * )
ovāl̤itom̐ pañcaprāṇa jyoti sumatī karīm̐ ho | ( * 2 * )
sevā kiṅkara bhakta prītī attara parimal̤a vārī ho || 2 ||

jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho |
āl̤avito sapremem̐ tujalā ārati gheuni karīm̐ ho |
jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho ||

soḍuni jāyā duḥkha vāṭatem̐ bābāñcā caraṇām̐sī ho |
soḍuni jāyā duḥkha vāṭatem̐ sayīñcā caraṇām̐sī ho |
ājñestava hā āśīrprasāda gheuni nijasadanāsī ho | ( * 2 * )
jātom̐ ātām̐ yeum̐ punarapi tvaccaraṇāñce pāśīm̐ ho | ( * 2 * )
uṭhavū tujalā sāyimāule nijahita sādhāyāsī ho || 3 ||

jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho |
āl̤avito sapremem̐ tujalā ārati gheuni karīm̐ ho |
jaya jaya sāyinātha ātām̐ pahuḍāvem̐ mandirīm̐ ho ||

– 5. ātām̐ svāmī –

ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā ||

vairāgyācā kuñcā gheuni cauka jhāḍīlā |
bābā cauka jhāḍīlā |
tayāvarī supremācā śiḍakāvā didhalā ||
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 1 ||

pāyaghaḍyā ghātalyā sundara navavidhā bhakti |
bābā navavidhā bhaktī |
jñānāñcyā samayā lāvuni ujalal̤yā jyotī ||
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 2 ||

bhāvārthācā mañcaka hṛdayākāśī ṭāṅgilā |
hṛdayākāśīm̐ ṭāṅgilā |
manācī sumane karūni kelem̐ śejelā ||
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 3 ||

dvaitām̐ce kapāṭa lāvuni ekatra kelem̐ |
bābā ekatra kelem̐ |
durbuddhīcyā gām̐ṭhī soḍūni paḍade soḍile ||
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 4 ||

āśā tṛṣṇā kalpanecā sām̐ḍuni galabalā |
bābā sām̐ḍuni galabalā |
dayā kṣamā śānti dāsī ubhyā sevelā ||
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 5 ||

alakṣya unmanī gheunī (bābā) nājuka duśālā |
bābā nājuka duśālā |
nirañjana sadguru svāmī nije śejelā || (bhedaḥ-nijavila)
ātām̐ svāmī sukhem̐ nidrā karā avadhūtā |
bābā karā sāyināthā |
cinmaya hem̐ sukhadhāmā jāuni pahuḍā ekāntā || 6 ||

sadguru sāyināth maharāj kī jai ||
śrīgurudeva datta ||

– 6. prasāda mil̤aṇyākaritāṃ –

pāhem̐ prasādācī vāṭa | dyāvem̐ dhuvonim̐yā tāṭa |
śeṣa gheunī jāyīna | tumacem̐ jhāliyā bhojana || 1 ||

jhālom̐ ekasavā | tumhā āl̤avonīyā devā |
śeṣa gheunī jāyīna | tumacem̐ jhāliyā bhojana || 2 ||

tukā mhaṇe cittā | karūni rāhilo nivānta |
śeṣa gheunī jāyīna | tumacem̐ jhāliyā bhojana || 3 ||

– 7. prasāda mil̤ālyāvara –

pāvalā prasāda ātām̐ viṭhom̐ nijāvem̐ |
bābā ātā nijāve |
āpulā to śrama kal̤om̐ yetase bhāvem̐ ||
ātām̐ svāmī sukhem̐ nidrā karā gopāl̤ā |
bābā sāyī dayāl̤ā |
purale manoratha jāto āpule sthal̤ā || 1 ||

tumhām̐sī jāgavūm̐ āmhī āpulyā cāḍā |
bābā āpulyā cāḍā |
śubhāśubha karme doṣa harāvayā pīḍā ||
ātām̐ svāmī sukhem̐ nidrā karā gopāl̤ā |
bābā sāyī dayāl̤ā |
purale manoratha jāto apule sthal̤ā || 2 ||

tukā mhaṇe didhilem̐ ucchiṣṭām̐ce bhojana |
ucchiṣṭām̐ce bhojana |
nāhīm̐ nivaḍilem̐ āmhāṃ āpulyā bhinna ||
ātām̐ svāmī sukhem̐ nidrā karā gopāl̤ā |
bābā sāyī dayāl̤ā |
purale manoratha jāto apule sthal̤ā || 3 ||

sadguru sāyīnāth maharāj kī jai ||

rājādhirāja yogirāja parabrahma sāyināth mahārāj
śrīsaccidānanda sadguru sāyināth maharāj kī jai ||


See more śrī sāībābā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed