Shirdi Sai Evening Dhoop Aarathi – dhūpa ārati


ārati sāyibābā saukhya dātāra jīvā |
caraṇarajatāli dyāvā dāsāṁ visāva bhaktāṁ visāvā || ārati sāyibābā ||

jālūniyā ānaṅga svasvarūpī rāhē daṅga |
mumukṣa janadāvī nijaḍōlā śrīraṅga ḍōlā śrīraṅga || ārati sāyibābā ||

jayā manī jaisā bhāva tayā taisā anubhava |
dāvisi dayā ghanā aisi tujhīhī māva tujhīhī māva || ārati sāyibābā ||

tumacē nāma dhyātā harē saṁskr̥ti vyadhā |
agādha tavakaraṇi mārga dāvisī ānāthā dāvisī ānāthā || ārati sāyibābā ||

kaliyugi avatāra saguṇa parabrahmā sācāra |
avatīrṇa jhālāsē svāmī dattadigambara dattadigambara || ārati sāyibābā ||

āṭhā divasā guruvārī bhaktakarīti vārī |
prabhupada mahāvayā bhavabhaya nivārī bhaya nivārī || ārati sāyibābā ||

mājhā nijadravya ṭhēvā tava caraṇa raja sēvā |
māgaṇē hēci ātā tumhā dēvādhidēvā dēvādhidēvā || ārati sāyibābā ||

icchitā dīnacātaka nirmalatōya nijasūkha |
pājavē mādhavāya saṁbhāla apulībāka apulībāka ||

ārati sāyibābā saukhyadā tārā jīvā
caraṇā rajatāli dyāvā dāsāṁ visāva bhaktāṁ visāvā || ārati sāyibābā ||

2| śiriḍi mājhē paṇḍarapura sāyibābā ramāvara
bābā ramāvara sāyibābā ramāvara
śuddha bhakti candra bhāgā bhāva puṇḍalīka jāgā
puṇḍalīka jāgā bhāva puṇḍalīka jāgā
yāhō yāhō avaghē jana karū bābānsī vandana
sāyisī vandana karubābānsī vandana
gaṇūhmaṇē bābā sāyi dāva pāva mājhē āyī
pāva mājhē āyī dāva pāva mājhē āyī |

3| ghālīna lōṭāṅgaṇa vandīna caraṇa
ḍōlyāni pāhīna rūpa tujhē
prēmē āliṅgana ānandē pūjīna
bhāvē ōvālina hmaṇēnamā ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva
tvamēva vidyā draviṇaṁ tvamēva
tvamēva sarvaṁ mama dēva dēva ||

kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥ti svabhāvata |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||

acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ hariṁ
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē ||

harē rāma harē rāma rāma rāma harēharē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē ||

śrī gurudēvadatta |
4| anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantā mukhāñcā śiṇē śēṣagātā
namaskāra sāṣṭāṅga śrīsāyināthā |

smarāvē manī tvatpadā nityabhāvē
urāvētarī bhakti sāṭhī svabhāvē
tarāvē jagā tārunī māyatātā
namaskāra sāṣṭāṅga śrīsāyināthā |

vasē jō sadā dāvayā santalīlā
disē ājña lōkāna parījō janālā
parī antarī jñāna kaivalyadātā
namaskāra sāṣṭāṅga śrīsāyināthā |

bharālādhalā janmahā mānavācā
narāsārthakā sādhanībhūta sāca
dharū sāyi prēmagalāyā ahantā
namaskāra sāṣṭāṅga śrīsāyināthā |

dharāvē karīsāna alpajñabālā
karāvē āmhādhanya cumbō nigālā
mukhī ghāla prēmē kharā grāsa atā
namaskāra sāṣṭāṅga śrīsāyināthā |

surādīka jāñcyā padā vanditātī
śukādīka jāntē samānatvadētī
prayāgādi tīrdhē padī namrahōtā
namaskāra sāṣṭāṅga śrīsāyināthā |

tujhyā jyā padā pāhatā gōpabālī
sadāraṅgalī citsvarūpī milālī
karī rāsakrīḍā savē kr̥ṣṇanāthā
namaskāra sāṣṭāṅga śrīsāyināthā |

tulāmāgatō māgaṇē ēkadhyāvē
karājōḍitō dīna atyanta bhāvē
bhavī mōhanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsāyināthā |

5| ai sāyēībā sāyidigambarā|
akṣayarūpa avatārā sarvahi vẏāpaka tū śr̥tisārā
anasūyātri kumārā bābāyē ībā |

kāśīsnānajapa pratidivasi kōlhāpura bhikṣēsi
nirmala nadituṅgā jalaprāsī nidrā māhura dēśī || ai sāyēībā ||

jhōlīlōmbatasē vāma karī triśūla ḍhamarūdhārī
bhaktā varadā sadā sukhakārī dēśila muktīcārī || ai sāyēībā ||

pāyī pādukā japamālā kamaṇḍalū mr̥gachālā |
dhāraṇakari śībā nāgajaṭā mukula śōbhatō mādā || ai sāyēībā ||

tatpara tujhyāyā jēdhyānī akṣayatyāñcē sadanī
lakṣmīvāsakarī dinarajanī rakṣasi saṅkaṭavāruni || ai sāyēībā ||

yā paridhyāna tujhē gururāyā dr̥śyakarī nayanāya |
pūrṇānanda sukhē hī kāyā lāvisi hariguṇa gāyā ||

ai sāyēībā sāyidigambarā|
akṣayarūpa avatārā sarvahi vẏāpaka tū śr̥tisārā
anasūyātri kumārā bābāyē ībā |

6| sadāsatsvarūpaṁ cidānandakandaṁ
jagatsaṁbhavasthānasaṁhāra hētuma ||

svabhaktēcchayā mānuṣaṁ darśayantaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 1 ||

bhavadhvānta vidhvaṁsa mārtāṇḍa mīḍyaṁ
manōvāgatītaṁ munirdhyāna gamyama ||

jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 2 ||

bhavāmbōdhimagnārthitānāṁ janānāṁ
svapādāśritānāṁ svabhakti priyāṇāṁ ||

samuddhāraṇārdhaṁ kalau saṁbhavaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 3 ||

sadā nimbavr̥kṣasya mūlādhivāsāta
sudhāsrāviṇaṁ tiktamapya priyantama
taruṁ kalpavr̥kṣādhikaṁ sādhayantaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 4 ||

sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādi sēvāma
nr̥ṇāṅkurvatāṁ bhuktimuktipradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 5 ||

anēkā śr̥tā tarkyalīlāvilāsai
samāviṣkr̥tēśāna bhāsvatprabhāvama ||

ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 6 ||

satāṁ viśramārāmamēvābhirāmaṁ
sadā sajjanaissaṁstutaṁ sannamadbhiḥ
janāmōdadaṁ bhaktabhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 7 ||

ajanmādyamēkaṁ parabrahma sākṣāta
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇama ||

bhavaddarśanātsampunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 8 ||

7|śrī sāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārtha siddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpi vaktākṣamaḥ ||

sadbhaktyāśśaraṇaṁ kr̥tāñjalipuṭassamprāptitōsmi prabhō
śrīmatsāyiparēśapādakamalā nā:’nyaccharaṇyaṁ mama || 9 ||

sāyi rūpadhara rāghavōttamaṁ
bhaktakāma vibhuda drumaṁ prabhuma
māyayōpahata cittaśuddhayē
cintayāmyamaharniśaṁ mudā || 10 ||

śaratsudhāmśu pratimaṁ prakāśaṁ
kr̥pātapatraṁ tavasāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || || 11 ||

upāsanā daivata sāyinātha |
stavairmayōpāsani nāstutastvaṁ
ramēnmanōmē tavapādayugmē
bhr̥ṅgō yathābjē makarandalubdhaḥ || 12 ||

anēka janmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāta |
kṣamasva sarvānaparādha puñjakāna
prasīda sāyīśa sadgurō dayānidhē || 13 ||

śrī sāyinātha caraṇāmr̥ta pūrṇa cittā-
-stvatpādasēvanaratāssatatañca bhaktyā |
saṁsāra janyaduritau dhavinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvanti || 14 ||

stōtramētatpaṭhēdbhaktyā yō narastanmanāssadā |
sadgurōssāyināthasya kr̥pāpātraṁ bhavēddhr̥vama || 15 ||

8| rusō mama priyāmbikā majavarī pitā hī rusō
rusō mama priyāṅganā priyasutātmajāhī rusō
rusō bhagini bandhu hī śvaśura sāsubāyi rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 1 ||

pusōna sunabāyi tyā majana bhrātr̥jāyāpusō
pusō na priya sōyarē priya sagē najñātī pusō
pusō suhr̥da nāsakhā svajana nāptabandhū pusō
parī na gurusāyi mā majavarī kadhī hī rusō || 2 ||

pusō na abalā mulē taruṇa vr̥ddhahī nā pusō
pusō na guruthākuṭē majana dhōra sānē pusō
pusō na ca bhalē burē sujana sādhuhī na pusō
parī na gurusāyi mā majavarī kadhīhī rusō || 3 ||

rusō catura tattvavitvibudha prājña jñānī rusō
rusō hi viduṣī striyā kuśala paṇḍitāhī rusō
rusō mahipatī yatī bhajaka tāpasī hī rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 4 ||

rusō kavi r̥ṣī munī anagha siddhayōgī rusō
rusō hī gr̥hadēvatā ni kulagrāmadēvī rusō
rusō khala piśācca hī malina ḍhākinī hī rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 5 ||

rusō mr̥gakhagakr̥mī akhila jīvajantū rusō
rusō viṭapa prastarā acala āpagābdhī rusō
rusō khapavanāgni vāra avani pañcatattvē rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 6 ||

rusō vimala kinnarā amala yakṣiṇī hī rusō
rusō śaśikhagādi hī gagani tārakā hī rusō
rusō amara rājahi adaya dharmarājā rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 7 ||

rusō mana sarasvatī capalacitta tēhī rusō
rusō vapudiśākhilā kaṭhina kāla tōhī rusō
rusō sakala viśvahī mayi tu brahmagōlaṁ rusō
na dattaguru sāyi mā majavarī kadhīhī rusō || 8 ||

vimūḍhahmaṇunī hasōmajana matsarāhī ḍhasō
padābhiruci ulhasō janana kardamī nā phasō
na durga dhr̥ticā dhasō aśivabhāva māgē khasō
prapañci manahē rusō dhr̥ḍa virakti cittīṭhasō || 9 ||

kuṇācihi ghr̥ṇā nasō naca spr̥hā kaśācī asō
sadaiva hr̥dayī vasō manasi dhyāni sāyi vasō
padī praṇaya vōrasō nikhila dr̥śya bābā disō
na dattaguru sāyimā upari yācanēlā rusō || 10 ||

9| hariḥ ōṁ
yajñēna yajñamayajanta dēvā-
stānidharmāṇī pradhamānyāsana |
tēhanākaṁ mahimānaḥ sacanta
yatrapūrvē sādhyā ssanti dēvāḥ |

ōṁ rājādhirājāya prasahya sāhinē
namō vayaṁ vaiśravaṇāya kurmahē
samē kāmāna kāma kāmāya mahyaṁ
kāmēśvarō vai śravaṇōdadhātu
kubērāya vaiśravaṇāẏa mahārājāya namaḥ

ōṁ svasti sāmrājyaṁ bhōjyaṁ
svārājyaṁ vairājyaṁ pāramēṣṭhyaṁ rājyaṁ
mahārājyamādhipatyamayaṁ samantaparyā
īśyāssārvabhōm̐assārvāyuṣāna
tādā padārthāta pr̥dhivyai samudraparyantāyāḥ
ēkarālliti tadapẏēṣa ślōkō bhigitō marutaḥ
parivēṣṭārō maruttasyāvasana gr̥hē
āvikṣatasya kāma prēra viśvēdēvāḥ sabhāsada iti ||

śrī nārāyaṇa vāsudēvāya saccidānanda
sadguru sāyinātha maharāja kī jai |

10| karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇa nayanajaṁ vā mānasaṁ vā:’parādhama ||

vihitamavihitaṁ vā sarvamētata kṣamasva
jaya jaya karuṇābdhē śrī prabhō sāyinātha ||

śrī saccidānaṁfda sadguru sāyīnātha maharāja kī jai |

rājādhirāja yōgirāja parabrahma sāyinātha mahārāja
śrī saccidānanda sadguru sāyinātha maharāja kī jai |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed