Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭasaptatitamadaśakam (78) – dvārakāvāsaḥ tathā rukmaṇīsandēśaprāptiḥ |
tridaśavardhakivardhitakauśalaṁ
tridaśadattasamastavibhūtimat |
jaladhimadhyagataṁ tvamabhūṣayō
navapuraṁ vapurañcitarōciṣā || 78-1 ||
daduṣi rēvatabhūbhr̥ti rēvatīṁ
halabhr̥tē tanayāṁ vidhiśāsanāt |
mahitamutsavaghōṣamapūpuṣaḥ
samuditairmuditaiḥ saha yādavaiḥ || 78-2 ||
atha vidarbhasutāṁ khalu rukmiṇīṁ
praṇayinīṁ tvayi dēva sahōdaraḥ |
svayamaditsata cēdimahībhujē
svatamasā tamasādhumupāśrayan || 78-3 ||
ciradhr̥tapraṇayā tvayi bālikā
sapadi kāṅkṣitabhaṅgasamākulā |
tava nivēdayituṁ dvijamādiśa-
tsvakadanaṁ kadanaṅgavinirmitam || 78-4 ||
dvijasutō:’pi ca tūrṇamupāyayau
tava puraṁ hi durāśadurāsadam |
mudamavāpa ca sādarapūjitaḥ
sa bhavatā bhavatāpahr̥tā svayam || 78-5 ||
sa ca bhavantamavōcata kuṇḍinē
nr̥pasutā khalu rājati rukmiṇī |
tvayi samutsukayā nijadhīratā-
rahitayā hi tayā prahitō:’smyaham || 78-6 ||
tava hr̥tāsmi puraiva guṇairahaṁ
harati māṁ kila cēdinr̥pō:’dhunā |
ayi kr̥pālaya pālaya māmiti
prajagadē jagadēkapatē tayā || 78-7 ||
aśaraṇāṁ yadi māṁ tvamupēkṣasē
sapadi jīvitamēva jahāmyaham |
iti girā sutanōratanōdbhr̥śaṁ
suhr̥dayaṁ hr̥dayaṁ tava kātaram || 78-8 ||
akathayastvamathainamayē sakhē
tadadhikā mama manmathavēdanā |
nr̥pasamakṣamupētya harāmyahaṁ
tadayi tāṁ dayitāmasitēkṣaṇām || 78-9 ||
pramuditēna ca tēna samaṁ tadā
rathagatō laghu kuṇḍinamēyivān |
gurumarutpuranāyaka mē bhavā-
nvitanutāṁ tanutāṁ nikhilāpadām || 78-10 ||
iti aṣṭasaptatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.