Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkasaptatitamadaśakam (71) – kēśī tathā vyōmāsuravadham
yatnēṣu sarvēṣvapi nāvakēśī kēśī sa bhōjēśituriṣṭabandhuḥ |
tvaṁ sindhujāvāpya itīva matvā samprāptavānsindhujavājirūpaḥ || 71-1 ||
gandharvatāmēṣa gatō:’pi rūkṣairnādaiḥ samudvējitasarvalōkaḥ |
bhavadvilōkāvadhi gōpavāṭīṁ pramardya pāpaḥ punarāpatattvām || 71-2 ||
tārkṣyārpitāṅghrēstava tārkṣya ēṣa cikṣēpa vakṣōbhuvi nāma pādam |
bhr̥gōḥ padāghātakathāṁ niśamya svēnāpi śakyaṁ taditīva mōhāt || 71-3 ||
pravañcayannasya khurāñcalaṁ drāgamuṁ ca cikṣēpitha dūradūram |
sammūrchitō:’pi hyatimūrchitēna krōdhōṣmaṇā khāditumādrutastvām || 71-4 ||
tvaṁ vāhadaṇḍē kr̥tadhīśca vāhādaṇḍaṁ nyadhāstasya mukhē tadānīm |
tadvr̥ddhiruddhaśvasanō gatāsuḥ saptībhavannapyayamaikyamāgāt || 71-5 ||
ālaṁbhamātrēṇa paśōḥ surāṇāṁ prasādakē nūtna ivāśvamēdhē |
kr̥tē tvayā harṣavaśātsurēndrāstvāṁ tuṣṭuvuḥ kēśavanāmadhēyam || 71-6 ||
kaṁsāya tē śaurisutatvamuktvā taṁ tadvadhōtkaṁ pratirudhya vācā |
prāptēna kēśikṣapaṇāvasānē śrīnāradēna tvamabhiṣṭutō:’bhūḥ || 71-7 ||
kadāpi gōpaiḥ saha kānanāntē nilāyanakrīḍanalōlupaṁ tvām |
mayātmajaḥ prāpa durantamāyō vyōmābhidhō vyōmacarōparōdhī || 71-8 ||
sa cōrapālāyitavallavēṣu cōrāyitō gōpaśiśūnpaśūṁśca |
guhāsu kr̥tvā pidadhē śilābhistvayā ca buddhvā parimarditō:’bhūt || 71-9 ||
ēvaṁvidhaiścādbhutakēlibhēdairānandamūrchāmatulāṁ vrajasya |
padē padē nūtanayannasīmāṁ parātmarūpin pavanēśa pāyāḥ || 71-10 ||
iti ēkacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.