Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkasaptatitamadaśakam (71) – kēśī tathā vyōmāsuravadham
yatnēṣu sarvēṣvapi nāvakēśī kēśī sa bhōjēśituriṣṭabandhuḥ |
tvaṁ sindhujāvāpya itīva matvā samprāptavānsindhujavājirūpaḥ || 71-1 ||
gandharvatāmēṣa gatō:’pi rūkṣairnādaiḥ samudvējitasarvalōkaḥ |
bhavadvilōkāvadhi gōpavāṭīṁ pramardya pāpaḥ punarāpatattvām || 71-2 ||
tārkṣyārpitāṅghrēstava tārkṣya ēṣa cikṣēpa vakṣōbhuvi nāma pādam |
bhr̥gōḥ padāghātakathāṁ niśamya svēnāpi śakyaṁ taditīva mōhāt || 71-3 ||
pravañcayannasya khurāñcalaṁ drāgamuṁ ca cikṣēpitha dūradūram |
sammūrchitō:’pi hyatimūrchitēna krōdhōṣmaṇā khāditumādrutastvām || 71-4 ||
tvaṁ vāhadaṇḍē kr̥tadhīśca vāhādaṇḍaṁ nyadhāstasya mukhē tadānīm |
tadvr̥ddhiruddhaśvasanō gatāsuḥ saptībhavannapyayamaikyamāgāt || 71-5 ||
ālaṁbhamātrēṇa paśōḥ surāṇāṁ prasādakē nūtna ivāśvamēdhē |
kr̥tē tvayā harṣavaśātsurēndrāstvāṁ tuṣṭuvuḥ kēśavanāmadhēyam || 71-6 ||
kaṁsāya tē śaurisutatvamuktvā taṁ tadvadhōtkaṁ pratirudhya vācā |
prāptēna kēśikṣapaṇāvasānē śrīnāradēna tvamabhiṣṭutō:’bhūḥ || 71-7 ||
kadāpi gōpaiḥ saha kānanāntē nilāyanakrīḍanalōlupaṁ tvām |
mayātmajaḥ prāpa durantamāyō vyōmābhidhō vyōmacarōparōdhī || 71-8 ||
sa cōrapālāyitavallavēṣu cōrāyitō gōpaśiśūnpaśūṁśca |
guhāsu kr̥tvā pidadhē śilābhistvayā ca buddhvā parimarditō:’bhūt || 71-9 ||
ēvaṁvidhaiścādbhutakēlibhēdairānandamūrchāmatulāṁ vrajasya |
padē padē nūtanayannasīmāṁ parātmarūpin pavanēśa pāyāḥ || 71-10 ||
iti ēkacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.