Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkapañcāśattamaśakam (51) – aghāsuravadham
kadācana vrajaśiśubhiḥ samaṁ bhavān
vanāśanē vihitamatiḥ pragētarām |
samāvr̥tō bahutaravatsamaṇḍalaiḥ
satēmanairniragamadīśa jēmanaiḥ || 51-1 ||
viniryatastava caraṇāṁbujadvayā-
dudañcitaṁ tribhuvanapāvanaṁ rajaḥ |
maharṣayaḥ pulakadharaiḥ kalēbarai-
rudūhirē dhr̥tabhavadīkṣaṇōtsavāḥ || 51-2 ||
pracārayatyaviralaśādvalē talē
paśūnvibhō bhavati samaṁ kumārakaiḥ |
aghāsurō nyaruṇadaghāya vartanīṁ
bhayānakaḥ sapadi śayānakākr̥tiḥ || 51-3 ||
mahācalapratimatanōrguhānibha-
prasāritaprathitamukhasya kānanē |
mukhōdaraṁ viharaṇakautukādgatāḥ
kumārakāḥ kimapi vidūragē tvayi || 51-4 ||
pramādataḥ praviśati pannagōdaraṁ
kvathattanau paśupakulē savātsakē |
vidannidaṁ tvamapi vivēśitha prabhō
suhr̥jjanaṁ viśaraṇamāśu rakṣitum || 51-5 ||
galōdarē vipulitavarṣmaṇā tvayā
mahōragē luṭhati niruddhamārutē |
drutaṁ bhavānvidalitakaṇṭhamaṇḍalō
vimōcayanpaśupapaśūn viniryayau || 51-6 ||
kṣaṇaṁ divi tvadupagamārthamāsthitaṁ
mahāsuraprabhavamahō mahō mahat |
vinirgatē tvayi tu nilīnamañjasā
nabhaḥsthalē nanr̥turathō jagussurāḥ || 51-7 ||
savismayaiḥ kamalabhavādibhiḥ surai-
ranudrutastadanu gataḥ kumārakaiḥ |
dinē punastaruṇadaśāmupēyuṣi
svakairbhavānatanuta bhōjanōtsavam || 51-8 ||
viṣāṇikāmapi muralīṁ nitaṁbakē
nivēśayankabaladharaḥ karāṁbujē |
prahāsayankalavacanaiḥ kumārakān
bubhōjitha tridaśagaṇairmudā nutaḥ || 51-9 ||
sukhāśanaṁ tviha tava gōpamaṇḍalē
makhāśanātpriyamiva dēvamaṇḍalē |
iti stutastridaśavarairjagatpatē
marutpurīnilaya gadātprapāhi mām || 51-10 ||
iti ēkapañcāśattamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.