Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ trayōdaśadaśakam (13) – hiraṇyākṣavadham
hiraṇyākṣaṁ tāvadvarada bhavadanvēṣaṇaparaṁ
carantaṁ sāṁvartē payasi nijajaṅghāparimitē |
bhavadbhaktō gatvā kapaṭapaṭudhīrnāradamuniḥ
śanairūcē nandan danujamapi nindaṁstava balam || 13-1 ||
sa māyāvī viṣṇurharati bhavadīyāṁ vasumatīṁ
prabhō kaṣṭaṁ kaṣṭaṁ kimidamiti tēnābhigaditaḥ |
nadan kvāsau kvāsāviti sa muninā darśitapathō
bhavantaṁ samprāpaddharaṇidharamudyantamudakāt || 13-2 ||
ahō āraṇyō:’yaṁ mr̥ga iti hasantaṁ bahutarai-
rduruktairvidhyantaṁ ditisutamavajñāya bhagavan |
mahīṁ dr̥ṣṭvā daṁṣṭrāśirasi cakitāṁ svēna mahasā
payōdhāvādhāya prasabhamudayuṅkthā mr̥dhavidhau || 13-3 ||
gadāpāṇau daityē tvamapi hi gr̥hītōnnatagadō
niyuddhēna krīḍanghaṭaghaṭaravōdghuṣṭaviyatā |
raṇālōkautsukyānmilati surasaṅghē drutamamuṁ
nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣē || 13-4 ||
gadōnmardē tasmiṁstava khalu gadāyāṁ ditibhuvō
gadāghātādbhūmau jhaṭiti patitāyāmahaha bhōḥ |
mr̥dusmērāsyastvaṁ danujakulanirmūlanacaṇaṁ
mahācakraṁ smr̥tvā karabhuvi dadhānō ruruciṣē || 13-5 ||
tataḥ śūlaṁ kālapratimaruṣi daityē visr̥jati
tvayi chindatyēnat karakalitacakrapraharaṇāt |
samāruṣṭō muṣṭyā sa khalu vitudaṁstvāṁ samatanōt
galanmāyē māyāstvayi kila jaganmōhanakarīḥ || 13-6 ||
bhavaccakrajyōtiṣkaṇalavanipātēna vidhutē
tatō māyācakrē vitataghanarōṣāndhamanasam |
gariṣṭhābhirmuṣṭiprahr̥tibhirabhighnantamasuraṁ
svapādāṅguṣṭhēna śravaṇapadamūlē niravadhīḥ || 13-7 ||
[** karāgrēnnasvēna **]
mahākāyassō:’yaṁ tava karasarōjapramathitō
galadraktō vaktrādapatadr̥ṣibhiḥ ślāghitahatiḥ |
tadā tvāmuddāmapramadabharavidyōtihr̥dayā
munīndrāssāndrābhiḥ stutibhiranuvannadhvaratanum || 13-8 ||
[** tvayicchandō **]
tvaci cchandō rōmasvapi kuśagaṇaścakṣuṣi ghr̥taṁ
caturhōtārō:’ṅghrau srugapi vadanē cōdara iḍā |
grahā jihvāyāṁ tē parapuruṣa karṇē ca camasā
vibhō sōmō vīryaṁ varada galadēśē:’pyupasadaḥ || 13-9 ||
munīndrairityādistavanamukharairmōditamanā
mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan |
svadhiṣṇyaṁ samprāptaḥ sukharasavihārī madhuripō
nirundhyā rōgaṁ mē sakalamapi vātālayapatē || 13-10 ||
iti trayōdaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.