Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvatprabhujīvapriyamicchasi cēnnaraharipūjāṁ kuru satataṁ
pratibimbālaṅkr̥tidhr̥tikuśalō bimbālaṅkr̥timātanutē |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 1 ||
śuktau rajatapratibhā jātā kaṭakādyarthasamarthā cē-
-dduḥkhamayī tē saṁsr̥tirēṣā nirvr̥tidānē nipuṇā syāt |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 2 ||
ākr̥tisāmyācchālmalikusumē sthalanalinatvabhramamakarōḥ
gandharasāviha kimu vidyētē viphalaṁ bhrāmyasi bhr̥śavirasē:’smin |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 3 ||
srakcandanavanitādīnviṣayānsukhadānmatvā tatra viharasē
gandhaphalīsadr̥śā nanu tē:’mī bhōgānantaraduḥkhakr̥taḥ syuḥ |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 4 ||
tava hitamēkaṁ vacanaṁ vakṣyē śr̥ṇu sukhakāmō yadi satataṁ
svapnē dr̥ṣṭaṁ sakalaṁ hi mr̥ṣā jāgrati ca smara tadvaditi |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 5 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīlakṣmīnarasiṁha pañcaratnam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.