Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvatprabhujīvapriyamicchasi cēnnaraharipūjāṁ kuru satataṁ
pratibimbālaṅkr̥tidhr̥tikuśalō bimbālaṅkr̥timātanutē |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 1 ||
śuktau rajatapratibhā jātā kaṭakādyarthasamarthā cē-
-dduḥkhamayī tē saṁsr̥tirēṣā nirvr̥tidānē nipuṇā syāt |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 2 ||
ākr̥tisāmyācchālmalikusumē sthalanalinatvabhramamakarōḥ
gandharasāviha kimu vidyētē viphalaṁ bhrāmyasi bhr̥śavirasē:’smin |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 3 ||
srakcandanavanitādīnviṣayānsukhadānmatvā tatra viharasē
gandhaphalīsadr̥śā nanu tē:’mī bhōgānantaraduḥkhakr̥taḥ syuḥ |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 4 ||
tava hitamēkaṁ vacanaṁ vakṣyē śr̥ṇu sukhakāmō yadi satataṁ
svapnē dr̥ṣṭaṁ sakalaṁ hi mr̥ṣā jāgrati ca smara tadvaditi |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 5 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīlakṣmīnarasiṁha pañcaratnam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.