Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅghanāvaprambhaḥ ||
taṁ dr̥ṣṭvā jr̥mbhamāṇaṁ tē kramituṁ śatayōjanam |
vīryēṇāpūryamāṇaṁ ca sahasā vānarōttamam || 1 ||
sahasā śōkamutsr̥jya prahērṣēṇa samanvitāḥ |
vinēdustuṣṭuvuścāpi hanumantaṁ mahābalam || 2 ||
prahr̥ṣṭā vismitāścaiva vīkṣantē sma samantataḥ |
trivikramakr̥tōtsāhaṁ nārāyaṇamiva prajāḥ || 3 ||
saṁstūyamānō hanumān vyavardhata mahābalaḥ |
samāvidhya ca lāṅgūlaṁ harṣācca balamēyivān || 4 ||
tasya saṁstūyamānasya vr̥ddhairvānarapuṅgavaiḥ |
tējasāpūryamāṇasya rūpamāsīdanuttamam || 5 ||
yathā vijr̥mbhatē siṁhō vivr̥ddhō girigahvarē |
mārutasyaurasaḥ putrastathā samprati jr̥mbhatē || 6 ||
aśōbhata mukhaṁ tasya jr̥mbhamāṇasya dhīmataḥ |
ambarīṣamivādīptaṁ vidhūma iva pāvakaḥ || 7 ||
harīṇāmutthitō madhyātsamprahr̥ṣṭatanūruhaḥ |
abhivādya harīnvr̥ddhān hanumānidamabravīt || 8 ||
arujatparvatāgrāṇi hutāśanasakhō:’nilaḥ |
balavānapramēyaśca vāyurākāśagōcaraḥ || 9 ||
tasyāhaṁ śīghravēgasya śīghragasya mahātmanaḥ |
mārutasyaurasaḥ putraḥ plavanē nāsti matsamaḥ || 10 ||
utsahēyaṁ hi vistīrṇamālikhantamivāmbaram |
mēruṁ girimasaṅgēna parigantuṁ sahasraśaḥ || 11 ||
bāhuvēgapraṇunnēna sāgarēṇāhamutsahē |
samāplāvayituṁ lōkaṁ saparvatanadīhradam || 12 ||
mamōrujaṅghavēgēna bhaviṣyati samutthitaḥ |
samucchritamahāgrāhaḥ samudrō varuṇālayaḥ || 13 ||
pannagāśanamākāśē patantaṁ pakṣisēvitē |
vainatēyamahaṁ śaktaḥ parigantuṁ sahasraśaḥ || 14 ||
udayātprasthitaṁ vā:’pi jvalantaṁ raśmimālinam |
anastamitamādityamabhigantuṁ samutsahē || 15 ||
tatō bhūmimasaṁspr̥śya punarāgantumutsahē |
pravēgēnaiva mahatā bhīmēna plavagarṣabhāḥ || 16 ||
utsahēyamatikrāntuṁ sarvānākāśagōcarān |
sāgaraṁ śōṣayiṣyāmi dārayiṣyāmi mēdinīm || 17 ||
parvatāṁścūrṇayiṣyāmi plavamānaḥ plavaṅgamāḥ |
hariṣyāmyūruvēgēna plavamānō mahārṇavam || 18 ||
latānāṁ vividhaṁ puṣpaṁ pādapānāṁ ca sarvaśaḥ |
anuyāsyanti māmadya plavamānaṁ vihāyasā || 19 ||
bhaviṣyati hi mē panthāḥ svātēḥ panthā ivāmbarē |
carantaṁ ghōramākāśamutpatiṣyantamēva vā || 20 ||
drakṣyanti nipatantaṁ ca sarvabhūtāni vānarāḥ |
mahāmēghapratīkāśaṁ māṁ ca drakṣyatha vānarāḥ || 21 ||
divamāvr̥tya gacchantaṁ grasamānamivāmbaram |
vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān || 22 ||
sāgaraṁ kṣōbhayiṣyāmi plavamānaḥ samāhitaḥ |
vainatēyasya sā śaktirmama yā mārutasya vā || 23 ||
r̥tē suparṇarājānaṁ mārutaṁ vā mahājavam |
na tadbhūtaṁ prapaśyāmi yanmāṁ plutamanuvrajēt || 24 ||
nimēṣāntaramātrēṇa nirālambanamambaram |
sahasā nipatiṣyāmi ghanādvidyudivōtthitā || 25 ||
bhaviṣyati hi mē rūpaṁ plavamānasya sāgarē |
viṣṇōrvikramamāṇasya purā trīn vikramāniva || 26 ||
buddhyā cāhaṁ prapaśyāmi manaścēṣṭā ca mē tathā |
ahaṁ drakṣyāmi vaidēhīṁ pramōdadhvaṁ plavaṅgamāḥ || 27 ||
mārutasya samō vēgē garuḍasya samō javē |
ayutaṁ yōjanānāṁ tu gamiṣyāmīti mē matiḥ || 28 ||
vāsavasya savajrasya brahmaṇō vā svayambhuvaḥ |
vikramya sahasā hastādamr̥taṁ tadihānayē || 29 ||
tējaścandrānnigr̥hṇīyāṁ sūryādvā tēja uttamam |
laṅkāṁ vāpi samutkṣipya gacchēyamiti mē matiḥ || 30 ||
tamēvaṁ vānaraśrēṣṭhaṁ garjantamamitaujasam |
prahr̥ṣṭā harayastatra samudaikṣanta vismitāḥ || 31 ||
tasya tadvacanaṁ śrutvā jñātīnāṁ śōkanāśanam |
uvāca parisaṁhr̥ṣṭō jāmbavān harisattamam || 32 ||
vīra kēsariṇaḥ putra hanumān mārutātmaja |
jñātīnāṁ vipulaḥ śōkastvayā tāta vināśitaḥ || 33 ||
tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ |
maṅgalaṁ kāryasiddhyarthaṁ kariṣyanti samāhitāḥ || 34 ||
r̥ṣīṇāṁ ca prasādēna kapivr̥ddhamatēna ca |
gurūṇāṁ ca prasādēna plavasva tvaṁ mahārṇavam || 35 ||
sthāsyāmaścaikapādēna yāvadāgamanaṁ tava |
tvadgatāni ca sarvēṣāṁ jīvitāni vanaukasām || 36 ||
tatastu hariśārdūlastānuvāca vanaukasaḥ |
nēyaṁ mama mahī vēgaṁ laṅghanē dhārayiṣyati || 37 ||
ētānīha nagasyāsya śilāsaṅkaṭaśālinaḥ |
śikharāṇi mahēndrasya sthirāṇi ca mahānti ca || 38 ||
ēṣu vēgaṁ kariṣyāmi mahēndraśikharēṣvaham |
nānādrumavikīrṇēṣu dhātuniṣyandaśōbhiṣu || 39 ||
ētāni mama niṣpēṣaṁ pādayōḥ plavatāṁ varāḥ |
plavatō dhārayiṣyanti yōjanānāmitaḥ śatam || 40 ||
tatastaṁ mārutaprakhyaḥ sa harirmārutātmajaḥ |
ārurōha nagaśrēṣṭhaṁ mahēndramarimardanaḥ || 41 ||
vr̥taṁ nānāvidhairvr̥kṣairmr̥gasēvitaśādvalam |
latākusumasambādhaṁ nityapuṣpaphaladrumam || 42 ||
siṁhaśārdūlacaritaṁ mattamātaṅgasēvitam |
mattadvijagaṇōdghuṣṭaṁ salilōtpīḍasaṅkulam || 43 ||
mahadbhirucchritaṁ śr̥ṅgairmahēndraṁ sa mahābalaḥ |
vicacāra hariśrēṣṭhō mahēndrasamavikramaḥ || 44 ||
pādābhyāṁ pīḍitastēna mahāśailō mahātmanaḥ |
rarāsa siṁhābhihatō mahānmatta iva dvipaḥ || 45 ||
mumōca salilōtpīḍān viprakīrṇaśilōccayaḥ |
vitrastamr̥gamātaṅgaḥ prakampitamahādrumaḥ || 46 ||
nāgagandharvamithunaiḥ pānasaṁsargakarkaśaiḥ |
utpatadbhiśca vihagairvidyādharagaṇairapi || 47 ||
tyajyamānamahāsānuḥ sannilīnamahōragaḥ |
calaśr̥ṅgaśilōdghātastadābhūtsa mahāgiriḥ || 48 ||
niḥśvasadbhistadārtaistu bhajaṅgairardhaniḥsr̥taiḥ |
sapatāka ivābhāti sa tadā dharaṇīdharaḥ || 49 ||
r̥ṣibhistrāsasambhrāntaistyajyamānaḥ śilōccayaḥ |
sīdanmahati kāntārē sārthahīna ivādhvagaḥ || 50 ||
sa vēgavān vēgasamāhitātmā
haripravīraḥ paravīrahantā |
manaḥ samādhāya mahānubhāvō
jagāma laṅkāṁ manasā manasvī || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.