Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sampātipakṣaprarōhaḥ ||
ētairanyaiśca bahubhirvākyairvākyavidāṁ varaḥ |
māṁ praśasyābhyanujñāpya praviṣṭaḥ sa svamāśramam || 1 ||
kandarāttu visarpitvā parvatasya śanaiḥ śanaiḥ |
ahaṁ vindhyaṁ samāruhya bhavataḥ pratipālayē || 2 ||
adya tvētasya kālasya sāgraṁ varṣaśataṁ gatam |
dēśakālapratīkṣō:’smi hr̥di kr̥tvā munērvacaḥ || 3 ||
mahāprasthānamāsādya svargatē tu niśākarē |
māṁ nirdahati santāpō vitarkairbahubhirvr̥tam || 4 ||
utthitāṁ maraṇē buddhiṁ munivākyairnivartayē |
buddhiryā tēna mē dattā prāṇānāṁ rakṣaṇāya tu || 5 ||
sā mē:’panayatē duḥkhaṁ dīptēvāgniśikhā tamaḥ |
buddhyatā ca mayā vīryaṁ rāvaṇasya durātmanaḥ || 6 ||
putraḥ santarjitō vāgbhirna trātā maithilī katham |
tasyā vilapitaṁ śrutvā tau ca sītāvinākr̥tau || 7 ||
na mē daśarathasnēhāt putrēṇōtpāditaṁ priyam |
tasya tvēvaṁ bruvāṇasya sampātērvānaraiḥ saha || 8 ||
utpētatustadā pakṣau samakṣaṁ vanacāriṇām |
sa dr̥ṣṭvā svāṁ tanuṁ pakṣairudgatairaruṇacchadaiḥ || 9 ||
praharṣamatulaṁ lēbhē vānarāṁścēdamabravīt |
r̥ṣērniśākarasyaiva prabhāvādamitātmanaḥ || 10 ||
ādityaraśminirdagdhau pakṣau mē punarutthitau |
yauvanē vartamānasya mamāsīdyaḥ parākramaḥ || 11 ||
tamēvādyānugacchāmi balaṁ pauruṣamēva ca |
sarvathā kriyatāṁ yatnaḥ sītāmadhigamiṣyatha || 12 ||
pakṣalābhō mamāyaṁ vaḥ siddhipratyayakārakaḥ |
ityuktvā sa harīn sarvān sampātiḥ patagōttamaḥ || 13 ||
utpapāta girēḥ śr̥ṅgājjijñāsuḥ khagamāṁ gatim |
tasya tadvacanaṁ śrutvā prītisaṁhr̥ṣṭamānasāḥ |
babhūvurhariśārdūlā vikramābhyudayōnmukhāḥ || 14 ||
atha pavanasamānavikramāḥ
plavagavarāḥ pratilabdhapauruṣāḥ |
abhijidabhimukhā diśaṁ yayu-
-rjanakasutāparimārgaṇōnmukhāḥ || 15 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.