Kishkindha Kanda Sarga 63 – kiṣkindhākāṇḍa triṣaṣṭitamaḥ sargaḥ (63)


|| sampātipakṣaprarōhaḥ ||

ētairanyaiśca bahubhirvākyairvākyavidāṁ varaḥ |
māṁ praśasyābhyanujñāpya praviṣṭaḥ sa svamāśramam || 1 ||

kandarāttu visarpitvā parvatasya śanaiḥ śanaiḥ |
ahaṁ vindhyaṁ samāruhya bhavataḥ pratipālayē || 2 ||

adya tvētasya kālasya sāgraṁ varṣaśataṁ gatam |
dēśakālapratīkṣō:’smi hr̥di kr̥tvā munērvacaḥ || 3 ||

mahāprasthānamāsādya svargatē tu niśākarē |
māṁ nirdahati santāpō vitarkairbahubhirvr̥tam || 4 ||

utthitāṁ maraṇē buddhiṁ munivākyairnivartayē |
buddhiryā tēna mē dattā prāṇānāṁ rakṣaṇāya tu || 5 ||

sā mē:’panayatē duḥkhaṁ dīptēvāgniśikhā tamaḥ |
buddhyatā ca mayā vīryaṁ rāvaṇasya durātmanaḥ || 6 ||

putraḥ santarjitō vāgbhirna trātā maithilī katham |
tasyā vilapitaṁ śrutvā tau ca sītāvinākr̥tau || 7 ||

na mē daśarathasnēhāt putrēṇōtpāditaṁ priyam |
tasya tvēvaṁ bruvāṇasya sampātērvānaraiḥ saha || 8 ||

utpētatustadā pakṣau samakṣaṁ vanacāriṇām |
sa dr̥ṣṭvā svāṁ tanuṁ pakṣairudgatairaruṇacchadaiḥ || 9 ||

praharṣamatulaṁ lēbhē vānarāṁścēdamabravīt |
r̥ṣērniśākarasyaiva prabhāvādamitātmanaḥ || 10 ||

ādityaraśminirdagdhau pakṣau mē punarutthitau |
yauvanē vartamānasya mamāsīdyaḥ parākramaḥ || 11 ||

tamēvādyānugacchāmi balaṁ pauruṣamēva ca |
sarvathā kriyatāṁ yatnaḥ sītāmadhigamiṣyatha || 12 ||

pakṣalābhō mamāyaṁ vaḥ siddhipratyayakārakaḥ |
ityuktvā sa harīn sarvān sampātiḥ patagōttamaḥ || 13 ||

utpapāta girēḥ śr̥ṅgājjijñāsuḥ khagamāṁ gatim |
tasya tadvacanaṁ śrutvā prītisaṁhr̥ṣṭamānasāḥ |
babhūvurhariśārdūlā vikramābhyudayōnmukhāḥ || 14 ||

atha pavanasamānavikramāḥ
plavagavarāḥ pratilabdhapauruṣāḥ |
abhijidabhimukhā diśaṁ yayu-
-rjanakasutāparimārgaṇōnmukhāḥ || 15 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed