Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| niśākarabhaviṣyākhyānam ||
ēvamuktvā muniśrēṣṭhamarudaṁ duḥkhitō bhr̥śam |
atha dhyātvā muhūrtaṁ tu bhagavānidamabravīt || 1 ||
pakṣau ca tē prapakṣau ca punaranyau bhaviṣyataḥ |
prāṇāśca cakṣuṣī caiva vikramaśca balaṁ ca tē || 2 ||
purāṇē sumahatkāryaṁ bhaviṣyati mayā śrutam |
dr̥ṣṭaṁ mē tapasā caiva śrutvā ca viditaṁ mama || 3 ||
rājā daśarathō nāma kaścidikṣvākunandanaḥ |
tasya putrō mahātējā rāmō nāma bhaviṣyati || 4 ||
araṇyaṁ ca saha bhrātrā lakṣmaṇēna gamiṣyati |
tasminnarthē niyuktaḥ san pitrā satyaparākramaḥ || 5 ||
nairr̥tō rāvaṇō nāma tasya bhāryāṁ hariṣyati |
rākṣasēndrō janasthānādavadhyaḥ suradānavaiḥ || 6 ||
sā ca kāmaiḥ pralōbhyantī bhakṣyairbhōjyaiśca maithilī |
na bhōkṣyati mahābhāgā duḥkhē magnā yaśasvinī || 7 ||
paramānnaṁ tu vaidēhyā jñātvā dāsyati vāsavaḥ |
yadannamamr̥taprakhyaṁ surāṇāmapi durlabham || 8 ||
tadannaṁ maithilī prāpya vijñāyēndrādidaṁ tviti |
agramuddhr̥tya rāmāya bhūtalē nirvapiṣyati || 9 ||
yadi jīvati mē bhartā lakṣmaṇēna saha prabhuḥ |
dēvatvaṁ gacchatōrvāpi tayōrannamidaṁ tviti || 10 ||
ēṣyantyanvēṣakāstasyā rāmadūtāḥ plavaṅgamāḥ |
ākhyēyā rāmamahiṣī tvayā tēbhyō vihaṅgama || 11 ||
sarvathā hi na gantavyamīdr̥śaḥ kva gamiṣyasi |
dēśakālau pratīkṣasva pakṣau tvaṁ pratipatsyasē || 12 ||
nōtsahēyamahaṁ kartumadyaiva tvāṁ sapakṣakam |
ihasthastvaṁ tu lōkānāṁ hitaṁ kāryaṁ kariṣyasi || 13 ||
tvayāpi khalu tatkāryaṁ tayōśca nr̥paputrayōḥ |
brāhmaṇānāṁ surāṇāṁ ca munīnāṁ vāsavasya ca || 14 ||
icchāmyahamapi draṣṭuṁ bhrātarau rāmalakṣmaṇau |
nēcchē ciraṁ dhārayituṁ prāṇāṁstyakṣyē kalēvaram |
maharṣistvabravīdēvaṁ dr̥ṣṭatattvārthadarśanaḥ || 15 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.