Kishkindha Kanda Sarga 62 – kiṣkindhākāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)


|| niśākarabhaviṣyākhyānam ||

ēvamuktvā muniśrēṣṭhamarudaṁ duḥkhitō bhr̥śam |
atha dhyātvā muhūrtaṁ tu bhagavānidamabravīt || 1 ||

pakṣau ca tē prapakṣau ca punaranyau bhaviṣyataḥ |
prāṇāśca cakṣuṣī caiva vikramaśca balaṁ ca tē || 2 ||

purāṇē sumahatkāryaṁ bhaviṣyati mayā śrutam |
dr̥ṣṭaṁ mē tapasā caiva śrutvā ca viditaṁ mama || 3 ||

rājā daśarathō nāma kaścidikṣvākunandanaḥ |
tasya putrō mahātējā rāmō nāma bhaviṣyati || 4 ||

araṇyaṁ ca saha bhrātrā lakṣmaṇēna gamiṣyati |
tasminnarthē niyuktaḥ san pitrā satyaparākramaḥ || 5 ||

nairr̥tō rāvaṇō nāma tasya bhāryāṁ hariṣyati |
rākṣasēndrō janasthānādavadhyaḥ suradānavaiḥ || 6 ||

sā ca kāmaiḥ pralōbhyantī bhakṣyairbhōjyaiśca maithilī |
na bhōkṣyati mahābhāgā duḥkhē magnā yaśasvinī || 7 ||

paramānnaṁ tu vaidēhyā jñātvā dāsyati vāsavaḥ |
yadannamamr̥taprakhyaṁ surāṇāmapi durlabham || 8 ||

tadannaṁ maithilī prāpya vijñāyēndrādidaṁ tviti |
agramuddhr̥tya rāmāya bhūtalē nirvapiṣyati || 9 ||

yadi jīvati mē bhartā lakṣmaṇēna saha prabhuḥ |
dēvatvaṁ gacchatōrvāpi tayōrannamidaṁ tviti || 10 ||

ēṣyantyanvēṣakāstasyā rāmadūtāḥ plavaṅgamāḥ |
ākhyēyā rāmamahiṣī tvayā tēbhyō vihaṅgama || 11 ||

sarvathā hi na gantavyamīdr̥śaḥ kva gamiṣyasi |
dēśakālau pratīkṣasva pakṣau tvaṁ pratipatsyasē || 12 ||

nōtsahēyamahaṁ kartumadyaiva tvāṁ sapakṣakam |
ihasthastvaṁ tu lōkānāṁ hitaṁ kāryaṁ kariṣyasi || 13 ||

tvayāpi khalu tatkāryaṁ tayōśca nr̥paputrayōḥ |
brāhmaṇānāṁ surāṇāṁ ca munīnāṁ vāsavasya ca || 14 ||

icchāmyahamapi draṣṭuṁ bhrātarau rāmalakṣmaṇau |
nēcchē ciraṁ dhārayituṁ prāṇāṁstyakṣyē kalēvaram |
maharṣistvabravīdēvaṁ dr̥ṣṭatattvārthadarśanaḥ || 15 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed