Kishkindha Kanda Sarga 61 – kiṣkindhākāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61)


|| sūryānugamanākhyānam ||

tatastaddāruṇaṁ karma duṣkaraṁ sāhasātkr̥tam |
ācacakṣē munēḥ sarvaṁ sūryānugamanaṁ tadā || 1 ||

bhagavan vraṇayuktatvāllajjayā vyakulōndriyaḥ |
pariśrāntō na śaknōmi vacanaṁ pratibhāṣitum || 2 ||

ahaṁ caiva jaṭāyuśca saṅgharṣāddarpamōhitau |
ākāśaṁ patitau vīrau jijñāsantau parākramam || 3 ||

kailāsaśikharē baddhvā munīnāmagrataḥ paṇam |
raviḥ syādanuyātavyō yāvadastaṁ mahāgirim || 4 ||

athāvāṁ yugapatprāptāvapaśyāva mahītalē |
rathacakrapramāṇāni nagarāṇi pr̥thak pr̥thak || 5 ||

kvacidvāditraghōṣāṁśca brahmaghōṣāṁśca śuśruvaḥ |
gāyantīścāṅganā bahvīḥ paśyāvō raktavāsasaḥ || 6 ||

tūrṇamutpatya cākāśamādityapathamāśritau |
āvāmālōkayāvastadvanaṁ śādvalasannibham || 7 ||

upalairiva sañchannā dr̥śyatē bhūḥ śilōccayaiḥ |
āpagābhiśca saṁvītā sūtrairiva vasundharā || 8 ||

himavāṁścaiva vindhyaśca mēruśca sumahānnagaḥ |
bhūtalē samprakāśantē nāgā iva jalāśayē || 9 ||

tīvraḥ svēdaśca khēdaśca bhayaṁ cāsīttadāvayōḥ |
samāviśati mōhaśca tamō mūrchā ca dāruṇā || 10 ||

na digvijñāyatē yāmyā nāgnēyā na ca vāruṇī |
yugāntē niyatō lōkō hatō dagdha ivāgninā || 11 ||

manaśca mē hataṁ bhūyaḥ sannivartya tu saṁśrayam |
yatnēna mahatā hyasmin punaḥ sandhāya cakṣuṣi || 12 ||

yatnēna mahatā bhūyō raviḥ samavalōkitaḥ |
tulyaḥ pr̥thvīpramāṇēna bhāskaraḥ pratibhāti nau || 13 ||

jaṭāyurmāmanāpr̥cchya nipapāta mahīṁ tataḥ |
taṁ dr̥ṣṭvā tūrṇamākāśādātmānaṁ muktavānaham || 14 ||

pakṣābhyāṁ ca mayā guptō jaṭāyurna pradahyatē |
pramādāttatra nirdagdhaḥ patan vāyupathādaham || 15 ||

āśaṅkē taṁ nipatitaṁ janasthānē jaṭāyuṣam |
ahaṁ tu patitō vindhyē dagdhapakṣō jaḍīkr̥taḥ || 16 ||

rājyēna hīnō bhrātrā ca pakṣābhyāṁ vikramēṇa ca |
sarvathā martumēvēcchan patiṣyē śikharādgirēḥ || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed