Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥kṣabilapravēśaḥ ||
saha tārāṅgadābhyāṁ tu saṅgamya hanumān kapiḥ |
vicinōti sma vindhyasya guhāśca gahanāni ca || 1 ||
siṁhaśārdūlajuṣṭēṣu śilāśca saritastathā |
viṣamēṣu nagēndrasya mahāprasravaṇēṣu ca || 2 ||
āsēdustasya śailasya kōṭiṁ dakṣiṇapaścimām |
tēṣāṁ tatraiva vasatāṁ sa kālō vyatyavartata || 3 ||
sa hi dēśō duranvēṣō guhāgahanavān mahān |
tatra vāyusutaḥ sarvaṁ vicinōti sma parvatam || 4 ||
parasparēṇa hanumānanyōnyasyāvidūrataḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 5 ||
maindaśca dvividaścaiva suṣēṇō jāmbavānnalaḥ |
aṅgadō yuvarājaśca tāraśca vanagōcaraḥ || 6 ||
girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam |
vicinvantastatastatra dadr̥śurvivr̥taṁ bilam || 7 ||
durgamr̥kṣabilaṁ nāma dānavēnābhirakṣitam |
kṣutpipāsāparītāśca śrāntāśca salilārthinaḥ || 8 ||
avakīrṇaṁ latāvr̥kṣairdadr̥śustē mahābilam |
tataḥ krauñcāśca haṁsāśca sārasāścāpi niṣkraman || 9 ||
jalārdrāścakravākāśca raktāṅgāḥ padmarēṇubhiḥ |
tatastadbilamāsādya sugandhi duratikramam || 10 ||
vismayavyagramanasō babhūvurvānararṣabhāḥ |
sañjātapariśaṅkāstē tadbilaṁ plavagōttamāḥ || 11 ||
abhyapadyanta saṁhr̥ṣṭāstējōvantō mahābalāḥ |
nānāsattvasamākīrṇaṁ daityēndranilayōpamam || 12 ||
durdarśamatighōraṁ ca durvigāhaṁ ca sarvaśaḥ |
tataḥ parvatakūṭābhō hanumān pavanātmajaḥ || 13 ||
abravīdvānarān sarvān kāntāravanakōvidaḥ |
girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam || 14 ||
vayaṁ sarvē pariśrāntā na ca paśyāma maithilīm |
asmāccāpi bilāddhaṁsāḥ krauñcāśca saha sārasaiḥ || 15 ||
jalārdrāścakravākāśca niṣpatanti sma sarvataḥ |
nūnaṁ salilavānatra kūpō vā yadi vā hradaḥ || 16 ||
tathā cēmē biladvārē snigdhāstiṣṭhanti pādapāḥ |
ityuktvā tadbilaṁ sarvē viviśustimirāvr̥tam || 17 ||
acandrasūryaṁ harayō dadr̥śū rōmaharṣaṇam |
niśāmya tasmātsiṁhāṁśca tāṁstāṁśca mr̥gapakṣiṇaḥ || 18 ||
praviṣṭā hariśārdūlā bilaṁ timirasaṁvr̥tam |
na tēṣāṁ sajjatē cakṣurna tējō na parākramaḥ || 19 ||
vāyōriva gatistēṣāṁ dr̥ṣṭistamasi vartatē |
tē praviṣṭāstu vēgēna tadbilaṁ kapikuñjarāḥ || 20 ||
prakāśamabhirāmaṁ ca dadr̥śurdēśamuttamam |
tatastasmin bilē durgē nānāpādapasaṅkulē || 21 ||
anyōnyaṁ sampariṣvajya jagmuryōjanamantaram |
tē naṣṭasañjñāstr̥ṣitāḥ sambhrāntāḥ salilārthinaḥ || 22 ||
paripēturbilē tasmin kañcitkālamatandritāḥ |
tē kr̥śā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ || 23 ||
ālōkaṁ dadr̥śurvīrā nirāśā jīvitē tadā |
tatastaṁ dēśamāgamya saumyaṁ vitimiraṁ vanam || 24 ||
dadr̥śuḥ kāñcanān vr̥kṣān dīptavaiśvānaraprabhān |
sālāṁstālāṁśca punnāgān kakubhān vañjulān dhavān || 25 ||
campakān nāgavr̥kṣāṁśca karṇikārāṁśca puṣpitān |
stabakaiḥ kāñcanaiścitrai raktaiḥ kisalayaistathā || 26 ||
āpīḍaiśca latābhiśca hēmābharaṇabhūṣitān |
taruṇādityasaṅkāśān vaiḍūryakr̥tavēdikān || 27 ||
vibhrājamānān vapuṣā pādapāṁśca hiraṇmayān |
nīlavaiḍūryavarṇāśca padminīḥ patagāvr̥tāḥ || 28 ||
mahadbhiḥ kāñcanaiḥ padmairvr̥tā bālārkasannibhaiḥ |
jātarūpamayairmatsyairmahadbhiśca sakacchapaiḥ || 29 ||
nalinīstatra dadr̥śuḥ prasannasalilāvr̥tāḥ |
kāñcanāni vimānāni rājatāni tathaiva ca || 30 ||
tapanīyagavākṣāṇi muktājālāvr̥tāni ca |
haimarājatabhaumāni vaiḍūryamaṇimanti ca || 31 ||
dadr̥śustatra harayō guhamukhyāni sarvaśaḥ |
puṣpitān phalinō vr̥kṣān pravālamaṇisannibhān || 32 ||
kāñcanabhramarāṁścaiva madhūni ca samantataḥ |
maṇikāñcanacitrāṇi śayanānyāsanāni ca || 33 ||
mahārhāṇi ca yānāni dadr̥śustē samantataḥ |
haimarājatakāṁsyānāṁ bhājanānāṁ ca sañcayān || 34 ||
agarūṇāṁ ca divyānāṁ candanānāṁ ca sañcayān |
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca || 35 ||
mahārhāṇi ca pānāni madhūni rasavanti ca |
divyānāmambarāṇāṁ ca mahārhāṇāṁ ca sañcayān || 36 ||
kambalānāṁ ca citrāṇāmajinānāṁ ca sañcayān |
tatra tatra ca vinyastān dīptān vaiśvānaraprabhān || 37 ||
dadr̥śurvānarāḥ śubhrān jātarūpasya sañcayān |
tatra tatra vicinvantō bilē tasminmahābalāḥ || 38 ||
dadr̥śurvānarāḥ śūrāḥ striyaṁ kāñcidadūrataḥ |
tāṁ dr̥ṣṭvā bhr̥śasantrastāścīrakr̥ṣṇājināmbarām || 39 ||
tāpasīṁ niyatāhārāṁ jvalantīmiva tējasā |
vismitā harayastatra vyavātiṣṭhanta sarvaśaḥ |
papraccha hanumāṁstatra kā:’si tvaṁ kasya vā bilam || 40 ||
tatō hanūmān girisannikāśaḥ
kr̥tāñjalistāmabhivādya vr̥ddhām |
papraccha kā tvaṁ bhavanaṁ bilaṁ ca
ratnāni hēmāni vadasva kasya || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcāśaḥ sargaḥ || 50 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.