Kishkindha Kanda Sarga 50 – kiṣkindhākāṇḍa pañcāśaḥ sargaḥ (50)


|| r̥kṣabilapravēśaḥ ||

saha tārāṅgadābhyāṁ tu saṅgamya hanumān kapiḥ |
vicinōti sma vindhyasya guhāśca gahanāni ca || 1 ||

siṁhaśārdūlajuṣṭēṣu śilāśca saritastathā |
viṣamēṣu nagēndrasya mahāprasravaṇēṣu ca || 2 ||

āsēdustasya śailasya kōṭiṁ dakṣiṇapaścimām |
tēṣāṁ tatraiva vasatāṁ sa kālō vyatyavartata || 3 ||

sa hi dēśō duranvēṣō guhāgahanavān mahān |
tatra vāyusutaḥ sarvaṁ vicinōti sma parvatam || 4 ||

parasparēṇa hanumānanyōnyasyāvidūrataḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 5 ||

maindaśca dvividaścaiva suṣēṇō jāmbavānnalaḥ |
aṅgadō yuvarājaśca tāraśca vanagōcaraḥ || 6 ||

girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam |
vicinvantastatastatra dadr̥śurvivr̥taṁ bilam || 7 ||

durgamr̥kṣabilaṁ nāma dānavēnābhirakṣitam |
kṣutpipāsāparītāśca śrāntāśca salilārthinaḥ || 8 ||

avakīrṇaṁ latāvr̥kṣairdadr̥śustē mahābilam |
tataḥ krauñcāśca haṁsāśca sārasāścāpi niṣkraman || 9 ||

jalārdrāścakravākāśca raktāṅgāḥ padmarēṇubhiḥ |
tatastadbilamāsādya sugandhi duratikramam || 10 ||

vismayavyagramanasō babhūvurvānararṣabhāḥ |
sañjātapariśaṅkāstē tadbilaṁ plavagōttamāḥ || 11 ||

abhyapadyanta saṁhr̥ṣṭāstējōvantō mahābalāḥ |
nānāsattvasamākīrṇaṁ daityēndranilayōpamam || 12 ||

durdarśamatighōraṁ ca durvigāhaṁ ca sarvaśaḥ |
tataḥ parvatakūṭābhō hanumān pavanātmajaḥ || 13 ||

abravīdvānarān sarvān kāntāravanakōvidaḥ |
girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam || 14 ||

vayaṁ sarvē pariśrāntā na ca paśyāma maithilīm |
asmāccāpi bilāddhaṁsāḥ krauñcāśca saha sārasaiḥ || 15 ||

jalārdrāścakravākāśca niṣpatanti sma sarvataḥ |
nūnaṁ salilavānatra kūpō vā yadi vā hradaḥ || 16 ||

tathā cēmē biladvārē snigdhāstiṣṭhanti pādapāḥ |
ityuktvā tadbilaṁ sarvē viviśustimirāvr̥tam || 17 ||

acandrasūryaṁ harayō dadr̥śū rōmaharṣaṇam |
niśāmya tasmātsiṁhāṁśca tāṁstāṁśca mr̥gapakṣiṇaḥ || 18 ||

praviṣṭā hariśārdūlā bilaṁ timirasaṁvr̥tam |
na tēṣāṁ sajjatē cakṣurna tējō na parākramaḥ || 19 ||

vāyōriva gatistēṣāṁ dr̥ṣṭistamasi vartatē |
tē praviṣṭāstu vēgēna tadbilaṁ kapikuñjarāḥ || 20 ||

prakāśamabhirāmaṁ ca dadr̥śurdēśamuttamam |
tatastasmin bilē durgē nānāpādapasaṅkulē || 21 ||

anyōnyaṁ sampariṣvajya jagmuryōjanamantaram |
tē naṣṭasañjñāstr̥ṣitāḥ sambhrāntāḥ salilārthinaḥ || 22 ||

paripēturbilē tasmin kañcitkālamatandritāḥ |
tē kr̥śā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ || 23 ||

ālōkaṁ dadr̥śurvīrā nirāśā jīvitē tadā |
tatastaṁ dēśamāgamya saumyaṁ vitimiraṁ vanam || 24 ||

dadr̥śuḥ kāñcanān vr̥kṣān dīptavaiśvānaraprabhān |
sālāṁstālāṁśca punnāgān kakubhān vañjulān dhavān || 25 ||

campakān nāgavr̥kṣāṁśca karṇikārāṁśca puṣpitān |
stabakaiḥ kāñcanaiścitrai raktaiḥ kisalayaistathā || 26 ||

āpīḍaiśca latābhiśca hēmābharaṇabhūṣitān |
taruṇādityasaṅkāśān vaiḍūryakr̥tavēdikān || 27 ||

vibhrājamānān vapuṣā pādapāṁśca hiraṇmayān |
nīlavaiḍūryavarṇāśca padminīḥ patagāvr̥tāḥ || 28 ||

mahadbhiḥ kāñcanaiḥ padmairvr̥tā bālārkasannibhaiḥ |
jātarūpamayairmatsyairmahadbhiśca sakacchapaiḥ || 29 ||

nalinīstatra dadr̥śuḥ prasannasalilāvr̥tāḥ |
kāñcanāni vimānāni rājatāni tathaiva ca || 30 ||

tapanīyagavākṣāṇi muktājālāvr̥tāni ca |
haimarājatabhaumāni vaiḍūryamaṇimanti ca || 31 ||

dadr̥śustatra harayō guhamukhyāni sarvaśaḥ |
puṣpitān phalinō vr̥kṣān pravālamaṇisannibhān || 32 ||

kāñcanabhramarāṁścaiva madhūni ca samantataḥ |
maṇikāñcanacitrāṇi śayanānyāsanāni ca || 33 ||

mahārhāṇi ca yānāni dadr̥śustē samantataḥ |
haimarājatakāṁsyānāṁ bhājanānāṁ ca sañcayān || 34 ||

agarūṇāṁ ca divyānāṁ candanānāṁ ca sañcayān |
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca || 35 ||

mahārhāṇi ca pānāni madhūni rasavanti ca |
divyānāmambarāṇāṁ ca mahārhāṇāṁ ca sañcayān || 36 ||

kambalānāṁ ca citrāṇāmajinānāṁ ca sañcayān |
tatra tatra ca vinyastān dīptān vaiśvānaraprabhān || 37 ||

dadr̥śurvānarāḥ śubhrān jātarūpasya sañcayān |
tatra tatra vicinvantō bilē tasminmahābalāḥ || 38 ||

dadr̥śurvānarāḥ śūrāḥ striyaṁ kāñcidadūrataḥ |
tāṁ dr̥ṣṭvā bhr̥śasantrastāścīrakr̥ṣṇājināmbarām || 39 ||

tāpasīṁ niyatāhārāṁ jvalantīmiva tējasā |
vismitā harayastatra vyavātiṣṭhanta sarvaśaḥ |
papraccha hanumāṁstatra kā:’si tvaṁ kasya vā bilam || 40 ||

tatō hanūmān girisannikāśaḥ
kr̥tāñjalistāmabhivādya vr̥ddhām |
papraccha kā tvaṁ bhavanaṁ bilaṁ ca
ratnāni hēmāni vadasva kasya || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcāśaḥ sargaḥ || 50 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed