Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥kṣabilapravēśaḥ ||
saha tārāṅgadābhyāṁ tu saṅgamya hanumān kapiḥ |
vicinōti sma vindhyasya guhāśca gahanāni ca || 1 ||
siṁhaśārdūlajuṣṭēṣu śilāśca saritastathā |
viṣamēṣu nagēndrasya mahāprasravaṇēṣu ca || 2 ||
āsēdustasya śailasya kōṭiṁ dakṣiṇapaścimām |
tēṣāṁ tatraiva vasatāṁ sa kālō vyatyavartata || 3 ||
sa hi dēśō duranvēṣō guhāgahanavān mahān |
tatra vāyusutaḥ sarvaṁ vicinōti sma parvatam || 4 ||
parasparēṇa hanumānanyōnyasyāvidūrataḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 5 ||
maindaśca dvividaścaiva suṣēṇō jāmbavānnalaḥ |
aṅgadō yuvarājaśca tāraśca vanagōcaraḥ || 6 ||
girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam |
vicinvantastatastatra dadr̥śurvivr̥taṁ bilam || 7 ||
durgamr̥kṣabilaṁ nāma dānavēnābhirakṣitam |
kṣutpipāsāparītāśca śrāntāśca salilārthinaḥ || 8 ||
avakīrṇaṁ latāvr̥kṣairdadr̥śustē mahābilam |
tataḥ krauñcāśca haṁsāśca sārasāścāpi niṣkraman || 9 ||
jalārdrāścakravākāśca raktāṅgāḥ padmarēṇubhiḥ |
tatastadbilamāsādya sugandhi duratikramam || 10 ||
vismayavyagramanasō babhūvurvānararṣabhāḥ |
sañjātapariśaṅkāstē tadbilaṁ plavagōttamāḥ || 11 ||
abhyapadyanta saṁhr̥ṣṭāstējōvantō mahābalāḥ |
nānāsattvasamākīrṇaṁ daityēndranilayōpamam || 12 ||
durdarśamatighōraṁ ca durvigāhaṁ ca sarvaśaḥ |
tataḥ parvatakūṭābhō hanumān pavanātmajaḥ || 13 ||
abravīdvānarān sarvān kāntāravanakōvidaḥ |
girijālāvr̥tān dēśān mārgitvā dakṣiṇāṁ diśam || 14 ||
vayaṁ sarvē pariśrāntā na ca paśyāma maithilīm |
asmāccāpi bilāddhaṁsāḥ krauñcāśca saha sārasaiḥ || 15 ||
jalārdrāścakravākāśca niṣpatanti sma sarvataḥ |
nūnaṁ salilavānatra kūpō vā yadi vā hradaḥ || 16 ||
tathā cēmē biladvārē snigdhāstiṣṭhanti pādapāḥ |
ityuktvā tadbilaṁ sarvē viviśustimirāvr̥tam || 17 ||
acandrasūryaṁ harayō dadr̥śū rōmaharṣaṇam |
niśāmya tasmātsiṁhāṁśca tāṁstāṁśca mr̥gapakṣiṇaḥ || 18 ||
praviṣṭā hariśārdūlā bilaṁ timirasaṁvr̥tam |
na tēṣāṁ sajjatē cakṣurna tējō na parākramaḥ || 19 ||
vāyōriva gatistēṣāṁ dr̥ṣṭistamasi vartatē |
tē praviṣṭāstu vēgēna tadbilaṁ kapikuñjarāḥ || 20 ||
prakāśamabhirāmaṁ ca dadr̥śurdēśamuttamam |
tatastasmin bilē durgē nānāpādapasaṅkulē || 21 ||
anyōnyaṁ sampariṣvajya jagmuryōjanamantaram |
tē naṣṭasañjñāstr̥ṣitāḥ sambhrāntāḥ salilārthinaḥ || 22 ||
paripēturbilē tasmin kañcitkālamatandritāḥ |
tē kr̥śā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ || 23 ||
ālōkaṁ dadr̥śurvīrā nirāśā jīvitē tadā |
tatastaṁ dēśamāgamya saumyaṁ vitimiraṁ vanam || 24 ||
dadr̥śuḥ kāñcanān vr̥kṣān dīptavaiśvānaraprabhān |
sālāṁstālāṁśca punnāgān kakubhān vañjulān dhavān || 25 ||
campakān nāgavr̥kṣāṁśca karṇikārāṁśca puṣpitān |
stabakaiḥ kāñcanaiścitrai raktaiḥ kisalayaistathā || 26 ||
āpīḍaiśca latābhiśca hēmābharaṇabhūṣitān |
taruṇādityasaṅkāśān vaiḍūryakr̥tavēdikān || 27 ||
vibhrājamānān vapuṣā pādapāṁśca hiraṇmayān |
nīlavaiḍūryavarṇāśca padminīḥ patagāvr̥tāḥ || 28 ||
mahadbhiḥ kāñcanaiḥ padmairvr̥tā bālārkasannibhaiḥ |
jātarūpamayairmatsyairmahadbhiśca sakacchapaiḥ || 29 ||
nalinīstatra dadr̥śuḥ prasannasalilāvr̥tāḥ |
kāñcanāni vimānāni rājatāni tathaiva ca || 30 ||
tapanīyagavākṣāṇi muktājālāvr̥tāni ca |
haimarājatabhaumāni vaiḍūryamaṇimanti ca || 31 ||
dadr̥śustatra harayō guhamukhyāni sarvaśaḥ |
puṣpitān phalinō vr̥kṣān pravālamaṇisannibhān || 32 ||
kāñcanabhramarāṁścaiva madhūni ca samantataḥ |
maṇikāñcanacitrāṇi śayanānyāsanāni ca || 33 ||
mahārhāṇi ca yānāni dadr̥śustē samantataḥ |
haimarājatakāṁsyānāṁ bhājanānāṁ ca sañcayān || 34 ||
agarūṇāṁ ca divyānāṁ candanānāṁ ca sañcayān |
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca || 35 ||
mahārhāṇi ca pānāni madhūni rasavanti ca |
divyānāmambarāṇāṁ ca mahārhāṇāṁ ca sañcayān || 36 ||
kambalānāṁ ca citrāṇāmajinānāṁ ca sañcayān |
tatra tatra ca vinyastān dīptān vaiśvānaraprabhān || 37 ||
dadr̥śurvānarāḥ śubhrān jātarūpasya sañcayān |
tatra tatra vicinvantō bilē tasminmahābalāḥ || 38 ||
dadr̥śurvānarāḥ śūrāḥ striyaṁ kāñcidadūrataḥ |
tāṁ dr̥ṣṭvā bhr̥śasantrastāścīrakr̥ṣṇājināmbarām || 39 ||
tāpasīṁ niyatāhārāṁ jvalantīmiva tējasā |
vismitā harayastatra vyavātiṣṭhanta sarvaśaḥ |
papraccha hanumāṁstatra kā:’si tvaṁ kasya vā bilam || 40 ||
tatō hanūmān girisannikāśaḥ
kr̥tāñjalistāmabhivādya vr̥ddhām |
papraccha kā tvaṁ bhavanaṁ bilaṁ ca
ratnāni hēmāni vadasva kasya || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcāśaḥ sargaḥ || 50 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.