Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaṇḍūvanādivicayaḥ ||
saha tārāṅgadābhyāṁ tu gatvā sa hanumān kapiḥ |
sugrīvēṇa yathōddiṣṭaṁ taṁ dēśamupacakramē || 1 ||
sa tu dūramupāgamya sarvaistaiḥ kapisattamaiḥ |
vicinōti sma vindhyasya guhāśca gahanāni ca || 2 ||
parvatāgrānnadīdurgān sarāṁsi vipulān drumān |
vr̥kṣaṣaṇḍāṁśca vividhān parvatān ghanapādapān || 3 ||
anvēṣamāṇāstē sarvē vānarāḥ sarvatō diśam |
na sītāṁ dadr̥śurvīrā maithilīṁ janakātmajām || 4 ||
tē bhakṣayantō mūlāni phalāni vividhāni ca |
anvēṣamāṇā durdharṣā nyavasaṁstatra tatra ha || 5 ||
sa tu dēśō duranvēṣō guhāgahanavān mahān |
nirjalaṁ nirjanaṁ śūnyaṁ gahanaṁ rōmaharṣaṇam || 6 ||
tyaktvā tu taṁ tadā dēśaṁ sarvē vai hariyūthapāḥ |
tādr̥śānyapyaraṇyāni vicitya bhr̥śapīḍitāḥ || 7 ||
dēśamanyaṁ durādharṣaṁ viviśuścākutōbhayāḥ |
yatra vandhyaphalā vr̥kṣā vipuṣpāḥ parṇavarjitāḥ || 8 ||
nistōyāḥ saritō yatra mūlaṁ yatra sudurlabham |
na santi mahiṣā yatra na mr̥gā na ca hastinaḥ || 9 ||
śārdūlāḥ pakṣiṇō vāpi yē cānyē vanagōcarāḥ |
na yatra vr̥kṣā nauṣadhyō na latā nāpi vīrudhaḥ || 10 ||
snigdhapatrāḥ sthalē yatra padminyaḥ phullapaṅkajāḥ |
prēkṣaṇīyāḥ sugandhāśca bhramaraiścāpi varjitāḥ || 11 ||
kaṇḍurnāma mahābhāgaḥ satyavādī tapōdhanaḥ |
maharṣiḥ paramāmarṣī niyamairduṣpradharṣaṇaḥ || 12 ||
tasya tasminvanē putrō bālaḥ ṣōḍaśavārṣikaḥ |
pranaṣṭō jīvitāntāya kruddhastatra mahāmuniḥ || 13 ||
tēna dharmātmanā śaptaṁ kr̥tsnaṁ tatra mahadvanam |
aśaraṇyaṁ durādharṣaṁ mr̥gapakṣivivarjitam || 14 ||
tasya tē kānanāntāṁśca girīṇāṁ kandarāṇi ca |
prabhavāṇi nadīnāṁ ca vicinvanti samāhitāḥ || 15 ||
tatra cāpi mahātmānō nāpaśyan janakātmajām |
hartāraṁ rāvaṇaṁ vāpi sugrīvapriyakāriṇaḥ || 16 ||
tē praviśyāśu taṁ bhīmaṁ latāgulmasamāvr̥tam |
dadr̥śuḥ krūrakarmāṇamasuraṁ suranirbhayam || 17 ||
taṁ dr̥ṣṭvā vānarā ghōraṁ sthitaṁ śailamivāparam |
gāḍhaṁ parihitāḥ sarvē dr̥ṣṭvā taṁ parvatōpamam || 18 ||
sō:’pi tānvānarān sarvān naṣṭāḥ sthētyabravīdbalī |
abhyadhāvata saṅkruddhō muṣṭimudyamya saṁhitam || 19 ||
tamāpatantaṁ sahasā vāliputrō:’ṅgadastadā |
rāvaṇō:’yamiti jñātvā talēnābhijaghāna ha || 20 ||
sa vāliputrābhihatō vaktrācchōṇitamudvaman |
asurō nyapatadbhūmau paryasta iva parvataḥ || 21 ||
tē:’pi tasminnirucchvāsē vānarā jitakāśinaḥ |
vyacinvan prāyaśastatra sarvaṁ tadgirigahvaram || 22 ||
vicitaṁ tu tataḥ kr̥tvā sarvē tē kānanaṁ punaḥ |
anyadēvāparaṁ ghōraṁ viviśurgirigahvaram || 23 ||
tē vicitya punaḥ khinnā viniṣpatya samāgatāḥ |
ēkāntē vr̥kṣamūlē tu niṣēdurdīnamānasāḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.