Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pratīcīprēṣaṇam ||
atha prasthāpya sugrīvastān harīn dakṣiṇāṁ diśam |
abravīnmēghasaṅkāśaṁ suṣēṇaṁ nāma yūthapam || 1 ||
tārāyāḥ pitaraṁ rājā śvaśuraṁ bhīmavikramam |
abravītprāñjalirvākyamabhigamya praṇamya ca || 2 ||
marīciputraṁ mārīcamarciṣmantaṁ mahākapim |
vr̥taṁ kapivaraiḥ śūrairmahēndrasadr̥śadyutim || 3 ||
buddhivikramasampannaṁ vainatēyasamadyutim |
marīciputrān mārīcānarcirmālānmahābalān || 4 ||
r̥ṣiputrāṁśca tān sarvān pratīcīmādiśaddiśam |
dvābhyāṁ śatasahasrābhyāṁ kapīnāṁ kapisattamāḥ || 5 ||
suṣēṇapramukhā yūyaṁ vaidēhīṁ parimārgata |
surāṣṭrān sahabāhlīkān śūrān bhīmāṁstathaiva ca || 6 ||
sphītān janapadān ramyān vipulāni purāṇi ca |
punnāgagahanaṁ kukṣiṁ vakulōddālakākulam || 7 ||
tathā kētakaṣaṇḍāṁśca mārgadhvaṁ hariyūthapāḥ |
pratyaksrōtōgamāścaiva nadyaḥ śītajalāḥ śivāḥ || 8 ||
tāpasānāmaraṇyāni kāntārā girayaśca yē |
tataḥ sthalīṁ maruprāyāmatyuccaśirasaḥ śilāḥ || 9 ||
girijālāvr̥tāṁ durgāṁ mārgitvā paścimāṁ diśam |
tataḥ paścimamāsādya samudraṁ draṣṭumarhatha || 10 ||
timinakrāyutajalamakṣōbhyamatha vānarāḥ |
tataḥ kētakaṣaṇḍēṣu tamālagahanēṣu ca || 11 ||
kapayō vihariṣyanti nārikēlavanēṣu ca |
tatra sītāṁ ca mārgadhvaṁ nilayaṁ rāvaṇasya ca || 12 ||
vēlātaṭaniviṣṭēṣu parvatēṣu vanēṣu ca |
muracīpattanaṁ caiva ramyaṁ caiva jaṭīpuram || 13 ||
avantīmaṅgalōpāṁ ca tathā cālakṣitaṁ vanam |
rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ || 14 ||
sindhusāgarayōścaiva saṅgamē tatra parvataḥ |
mahān hēmagirirnāma śataśr̥ṅgō mahādrumaḥ || 15 ||
tasya prasthēṣu ramyēṣu siṁhāḥ pakṣagamāḥ sthitāḥ |
timimatsyagajāṁścaiva nīḍānyārōpayanti tē || 16 ||
tāni nīḍāni siṁhānāṁ giriśr̥ṅgagatāśca yē |
dr̥ptāstr̥ptāśca mātaṅgāstōyadasvananiḥsvanāḥ || 17 ||
vicaranti viśālē:’smiṁstōyapūrṇē samantataḥ |
tasya śr̥ṅgaṁ divasparśaṁ kāñcanaṁ citrapādapam || 18 ||
sarvamāśu vicētavyaṁ kapibhiḥ kāmarūpibhiḥ |
kōṭiṁ tatra samudrē tu kāñcanīṁ śatayōjanām || 19 ||
durdarśāṁ pāriyātrasya gatāṁ drakṣyatha vānarāḥ |
kōṭyastatra caturviṁśadgandharvāṇāṁ tarasvinām || 20 ||
vasantyagninikāśānāṁ mahatāṁ kāmarūpiṇām |
pāvakārciḥpratīkāśāḥ samavētāḥ sahasraśaḥ || 21 ||
nātyāsādayitavyāstē vānarairbhīmavikramaiḥ |
nādēyaṁ ca phalaṁ tasmāddēśāt kiñcit plavaṅgamaiḥ || 22 ||
durāsadā hi tē vīrāḥ sattvavantō mahābalāḥ |
phalamūlāni tē tatra rakṣantē bhīmavikramāḥ || 23 ||
tatra yatnaśca kartavyō mārgitavyā ca jānakī |
na hi tēbhyō bhayaṁ kiñcit kapitvamanuvartatām || 24 ||
tatra vaiḍūryavarṇābhō vajrasaṁsthānasaṁsthitaḥ |
nānādrumalatākīrṇō vajrō nāma mahāgiriḥ || 25 ||
śrīmān samuditastatra yōjanānāṁ śataṁ samam |
guhāstatra vicētavyāḥ prayatnēna plavaṅgamāḥ || 26 ||
caturbhāgē samudrasya cakravānnāma parvataḥ |
tatra cakraṁ sahasrāraṁ nirmitaṁ viśvakarmaṇā || 27 ||
tatra pañcajanaṁ hatvā hayagrīvaṁ ca dānavam |
ājahāra tataścakraṁ śaṅkhaṁ ca puruṣōttamaḥ || 28 ||
tasya sānuṣu citrēṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 29 ||
yōjanānāṁ tataḥ ṣaṣṭirvarāhō nāma parvataḥ |
suvarṇaśr̥ṅgaḥ suśrīmānagādhē varuṇālayē || 30 ||
tatra prāgjyōtiṣaṁ nāma jātarūpamayaṁ puram |
yasminvasati duṣṭātmā narakō nāma dānavaḥ || 31 ||
tatra sānuṣu citrēṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 32 ||
tamatikramya śailēndraṁ kāñcanāntaranirdaraḥ |
parvataḥ sarvasauvarṇō dhārāprasravaṇāyutaḥ || 33 ||
taṁ gajāśca varāhāśca siṁhā vyāghrāśca sarvataḥ |
abhigarjanti satataṁ tēna śabdēna darpitāḥ || 34 ||
yasmin harihayaḥ śrīmān mahēndraḥ pākaśāsanaḥ |
abhiṣiktaḥ surai rājā mēghavānnāma parvataḥ || 35 ||
tamatikramya śailēndraṁ mahēndraparipālitam |
ṣaṣṭiṁ girisahasrāṇi kāñcanāni gamiṣyatha || 36 ||
taruṇādityavarṇāni bhrājamānāni sarvataḥ |
jātarūpamayaivr̥kṣaiḥ śōbhitāni supuṣpitaiḥ || 37 ||
tēṣāṁ madhyē sthitō rājā mēruruttaraparvataḥ |
ādityēna prasannēna śailō dattavaraḥ purā || 38 ||
tēnaivamuktaḥ śailēndraḥ sarva ēva tvadāśrayāḥ |
matprasādādbhaviṣyanti divā rātrau ca kāñcanāḥ || 39 ||
tvayi yē cāpi vatsyanti dēvagandharvadānavāḥ |
tē bhaviṣyanti raktāśca prabhayā kāñcanaprabhāḥ || 40 ||
viśvēdēvāśca marutō vasavaśca divaukasaḥ |
āgamya paścimāṁ sandhyāṁ mērumuttaraparvatam || 41 ||
ādityamupatiṣṭhanti taiśca suryō:’bhipūjitaḥ |
adr̥śyaḥ sarvabhūtānāmastaṁ gacchati parvatam || 42 ||
yōjanānāṁ sahasrāṇi daśa tāni divākaraḥ |
muhūrtārdhēna taṁ śīghramabhiyāti śilōccayam || 43 ||
śr̥ṅgē tasya mahaddivyaṁ bhavanaṁ sūryasannibham |
prāsādagaṇasambādhaṁ vihitaṁ viśvakarmaṇā || 44 ||
śōbhitaṁ tarubhiścitrairnānāpakṣisamākulaiḥ |
nikētaṁ pāśahastasya varuṇasya mahātmanaḥ || 45 ||
antarā mērumastaṁ ca tālō daśaśirā mahān |
jātarūpamayaḥ śrīmān bhrājatē citravēdikaḥ || 46 ||
tēṣu sarvēṣu durgēṣu saraḥsu ca saritsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 47 ||
yatra tiṣṭhati dharmajñastapasā svēna bhāvitaḥ |
mērusāvarṇirityēva khyātō vai brahmaṇā samaḥ || 48 ||
praṣṭavyō mērusāvarṇirmaharṣiḥ sūryasannibhaḥ |
praṇamya śirasā bhūmau pravr̥ttiṁ maithilīṁ prati || 49 ||
ētāvajjīvalōkasya bhāskarō rajanīkṣayē |
kr̥tvā vitimiraṁ sarvamastaṁ gacchati parvatam || 50 ||
ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ |
abhāskaramamaryādaṁ na jānīmastataḥ param || 51 ||
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca |
astaṁ parvatamāsādya pūrṇē māsē nivartata || 52 ||
ūrdhvaṁ māsānna vastavyaṁ vasan vadhyō bhavēnmama |
sahaiva śūrō yuṣmābhiḥ śvaśurō mē gamiṣyati || 53 ||
śrōtavyaṁ sarvamētasya bhavadbhirdiṣṭakāribhiḥ |
gururēṣa mahābāhuḥ śvaśurō mē mahābalaḥ || 54 ||
bhavantaścāpi vikrāntāḥ pramāṇaṁ sarvakarmasu |
pramāṇamēnaṁ saṁsthāpya paśyadhvaṁ paścimāṁ diśam || 55 ||
dr̥ṣṭāyāṁ tu narēndrasya patnyāmamitatējasaḥ |
kr̥takr̥tyā bhaviṣyāmaḥ kr̥tasya pratikarmaṇā || 56 ||
atō:’nyadapi yatkiñcitkāryasyāsya hitaṁ bhavēt |
sampradhārya bhavadbhiśca dēśakālārthasaṁhitam || 57 ||
tataḥ suṣēṇapramukhāḥ plavaṅgāḥ
sugrīvavākyaṁ nipuṇaṁ niśamya |
āmantrya sarvē plavagādhipaṁ tē
jagmurdiśaṁ tāṁ varuṇābhiguptām || 58 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.