Kishkindha Kanda Sarga 42 – kiṣkindhākāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| pratīcīprēṣaṇam ||

atha prasthāpya sugrīvastān harīn dakṣiṇāṁ diśam |
abravīnmēghasaṅkāśaṁ suṣēṇaṁ nāma yūthapam || 1 ||

tārāyāḥ pitaraṁ rājā śvaśuraṁ bhīmavikramam |
abravītprāñjalirvākyamabhigamya praṇamya ca || 2 ||

marīciputraṁ mārīcamarciṣmantaṁ mahākapim |
vr̥taṁ kapivaraiḥ śūrairmahēndrasadr̥śadyutim || 3 ||

buddhivikramasampannaṁ vainatēyasamadyutim |
marīciputrān mārīcānarcirmālānmahābalān || 4 ||

r̥ṣiputrāṁśca tān sarvān pratīcīmādiśaddiśam |
dvābhyāṁ śatasahasrābhyāṁ kapīnāṁ kapisattamāḥ || 5 ||

suṣēṇapramukhā yūyaṁ vaidēhīṁ parimārgata |
surāṣṭrān sahabāhlīkān śūrān bhīmāṁstathaiva ca || 6 ||

sphītān janapadān ramyān vipulāni purāṇi ca |
punnāgagahanaṁ kukṣiṁ vakulōddālakākulam || 7 ||

tathā kētakaṣaṇḍāṁśca mārgadhvaṁ hariyūthapāḥ |
pratyaksrōtōgamāścaiva nadyaḥ śītajalāḥ śivāḥ || 8 ||

tāpasānāmaraṇyāni kāntārā girayaśca yē |
tataḥ sthalīṁ maruprāyāmatyuccaśirasaḥ śilāḥ || 9 ||

girijālāvr̥tāṁ durgāṁ mārgitvā paścimāṁ diśam |
tataḥ paścimamāsādya samudraṁ draṣṭumarhatha || 10 ||

timinakrāyutajalamakṣōbhyamatha vānarāḥ |
tataḥ kētakaṣaṇḍēṣu tamālagahanēṣu ca || 11 ||

kapayō vihariṣyanti nārikēlavanēṣu ca |
tatra sītāṁ ca mārgadhvaṁ nilayaṁ rāvaṇasya ca || 12 ||

vēlātaṭaniviṣṭēṣu parvatēṣu vanēṣu ca |
muracīpattanaṁ caiva ramyaṁ caiva jaṭīpuram || 13 ||

avantīmaṅgalōpāṁ ca tathā cālakṣitaṁ vanam |
rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ || 14 ||

sindhusāgarayōścaiva saṅgamē tatra parvataḥ |
mahān hēmagirirnāma śataśr̥ṅgō mahādrumaḥ || 15 ||

tasya prasthēṣu ramyēṣu siṁhāḥ pakṣagamāḥ sthitāḥ |
timimatsyagajāṁścaiva nīḍānyārōpayanti tē || 16 ||

tāni nīḍāni siṁhānāṁ giriśr̥ṅgagatāśca yē |
dr̥ptāstr̥ptāśca mātaṅgāstōyadasvananiḥsvanāḥ || 17 ||

vicaranti viśālē:’smiṁstōyapūrṇē samantataḥ |
tasya śr̥ṅgaṁ divasparśaṁ kāñcanaṁ citrapādapam || 18 ||

sarvamāśu vicētavyaṁ kapibhiḥ kāmarūpibhiḥ |
kōṭiṁ tatra samudrē tu kāñcanīṁ śatayōjanām || 19 ||

durdarśāṁ pāriyātrasya gatāṁ drakṣyatha vānarāḥ |
kōṭyastatra caturviṁśadgandharvāṇāṁ tarasvinām || 20 ||

vasantyagninikāśānāṁ mahatāṁ kāmarūpiṇām |
pāvakārciḥpratīkāśāḥ samavētāḥ sahasraśaḥ || 21 ||

nātyāsādayitavyāstē vānarairbhīmavikramaiḥ |
nādēyaṁ ca phalaṁ tasmāddēśāt kiñcit plavaṅgamaiḥ || 22 ||

durāsadā hi tē vīrāḥ sattvavantō mahābalāḥ |
phalamūlāni tē tatra rakṣantē bhīmavikramāḥ || 23 ||

tatra yatnaśca kartavyō mārgitavyā ca jānakī |
na hi tēbhyō bhayaṁ kiñcit kapitvamanuvartatām || 24 ||

tatra vaiḍūryavarṇābhō vajrasaṁsthānasaṁsthitaḥ |
nānādrumalatākīrṇō vajrō nāma mahāgiriḥ || 25 ||

śrīmān samuditastatra yōjanānāṁ śataṁ samam |
guhāstatra vicētavyāḥ prayatnēna plavaṅgamāḥ || 26 ||

caturbhāgē samudrasya cakravānnāma parvataḥ |
tatra cakraṁ sahasrāraṁ nirmitaṁ viśvakarmaṇā || 27 ||

tatra pañcajanaṁ hatvā hayagrīvaṁ ca dānavam |
ājahāra tataścakraṁ śaṅkhaṁ ca puruṣōttamaḥ || 28 ||

tasya sānuṣu citrēṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 29 ||

yōjanānāṁ tataḥ ṣaṣṭirvarāhō nāma parvataḥ |
suvarṇaśr̥ṅgaḥ suśrīmānagādhē varuṇālayē || 30 ||

tatra prāgjyōtiṣaṁ nāma jātarūpamayaṁ puram |
yasminvasati duṣṭātmā narakō nāma dānavaḥ || 31 ||

tatra sānuṣu citrēṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 32 ||

tamatikramya śailēndraṁ kāñcanāntaranirdaraḥ |
parvataḥ sarvasauvarṇō dhārāprasravaṇāyutaḥ || 33 ||

taṁ gajāśca varāhāśca siṁhā vyāghrāśca sarvataḥ |
abhigarjanti satataṁ tēna śabdēna darpitāḥ || 34 ||

yasmin harihayaḥ śrīmān mahēndraḥ pākaśāsanaḥ |
abhiṣiktaḥ surai rājā mēghavānnāma parvataḥ || 35 ||

tamatikramya śailēndraṁ mahēndraparipālitam |
ṣaṣṭiṁ girisahasrāṇi kāñcanāni gamiṣyatha || 36 ||

taruṇādityavarṇāni bhrājamānāni sarvataḥ |
jātarūpamayaivr̥kṣaiḥ śōbhitāni supuṣpitaiḥ || 37 ||

tēṣāṁ madhyē sthitō rājā mēruruttaraparvataḥ |
ādityēna prasannēna śailō dattavaraḥ purā || 38 ||

tēnaivamuktaḥ śailēndraḥ sarva ēva tvadāśrayāḥ |
matprasādādbhaviṣyanti divā rātrau ca kāñcanāḥ || 39 ||

tvayi yē cāpi vatsyanti dēvagandharvadānavāḥ |
tē bhaviṣyanti raktāśca prabhayā kāñcanaprabhāḥ || 40 ||

viśvēdēvāśca marutō vasavaśca divaukasaḥ |
āgamya paścimāṁ sandhyāṁ mērumuttaraparvatam || 41 ||

ādityamupatiṣṭhanti taiśca suryō:’bhipūjitaḥ |
adr̥śyaḥ sarvabhūtānāmastaṁ gacchati parvatam || 42 ||

yōjanānāṁ sahasrāṇi daśa tāni divākaraḥ |
muhūrtārdhēna taṁ śīghramabhiyāti śilōccayam || 43 ||

śr̥ṅgē tasya mahaddivyaṁ bhavanaṁ sūryasannibham |
prāsādagaṇasambādhaṁ vihitaṁ viśvakarmaṇā || 44 ||

śōbhitaṁ tarubhiścitrairnānāpakṣisamākulaiḥ |
nikētaṁ pāśahastasya varuṇasya mahātmanaḥ || 45 ||

antarā mērumastaṁ ca tālō daśaśirā mahān |
jātarūpamayaḥ śrīmān bhrājatē citravēdikaḥ || 46 ||

tēṣu sarvēṣu durgēṣu saraḥsu ca saritsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 47 ||

yatra tiṣṭhati dharmajñastapasā svēna bhāvitaḥ |
mērusāvarṇirityēva khyātō vai brahmaṇā samaḥ || 48 ||

praṣṭavyō mērusāvarṇirmaharṣiḥ sūryasannibhaḥ |
praṇamya śirasā bhūmau pravr̥ttiṁ maithilīṁ prati || 49 ||

ētāvajjīvalōkasya bhāskarō rajanīkṣayē |
kr̥tvā vitimiraṁ sarvamastaṁ gacchati parvatam || 50 ||

ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ |
abhāskaramamaryādaṁ na jānīmastataḥ param || 51 ||

adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca |
astaṁ parvatamāsādya pūrṇē māsē nivartata || 52 ||

ūrdhvaṁ māsānna vastavyaṁ vasan vadhyō bhavēnmama |
sahaiva śūrō yuṣmābhiḥ śvaśurō mē gamiṣyati || 53 ||

śrōtavyaṁ sarvamētasya bhavadbhirdiṣṭakāribhiḥ |
gururēṣa mahābāhuḥ śvaśurō mē mahābalaḥ || 54 ||

bhavantaścāpi vikrāntāḥ pramāṇaṁ sarvakarmasu |
pramāṇamēnaṁ saṁsthāpya paśyadhvaṁ paścimāṁ diśam || 55 ||

dr̥ṣṭāyāṁ tu narēndrasya patnyāmamitatējasaḥ |
kr̥takr̥tyā bhaviṣyāmaḥ kr̥tasya pratikarmaṇā || 56 ||

atō:’nyadapi yatkiñcitkāryasyāsya hitaṁ bhavēt |
sampradhārya bhavadbhiśca dēśakālārthasaṁhitam || 57 ||

tataḥ suṣēṇapramukhāḥ plavaṅgāḥ
sugrīvavākyaṁ nipuṇaṁ niśamya |
āmantrya sarvē plavagādhipaṁ tē
jagmurdiśaṁ tāṁ varuṇābhiguptām || 58 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed