Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāsāntvavacanam ||
atha pratisamādiṣṭō lakṣmaṇaḥ paravīrahā |
pravivēśa guhāṁ ramyāṁ kiṣkindhāṁ rāmaśāsanāt || 1 ||
dvārasthā harayastatra mahākāyā mahābalāḥ |
babhūvurlakṣmaṇaṁ dr̥ṣṭvā sarvē prāñjalayaḥ sthitāḥ || 2 ||
niḥśvasantaṁ tu taṁ dr̥ṣṭvā kruddhaṁ daśarathātmajam |
babhūvurharayastrastā na cainaṁ paryavārayan || 3 ||
sa tāṁ ratnamayīṁ śrīmān divyāṁ puṣpitakānanām |
ramyāṁ ratnasamākīrṇāṁ dadarśa mahatīṁ guhām || 4 ||
harmyaprāsādasambādhāṁ nānāpaṇyōpaśōbhitām |
sarvakāmaphalairvr̥kṣaiḥ puṣpitairupaśōbhitām || 5 ||
dēvagandharvaputraiśca vānaraiḥ kāmarūpibhiḥ |
divyamālyāmbaradharaiḥ śōbhitāṁ priyadarśanaiḥ || 6 ||
candanāgarupadmānāṁ gandhaiḥ surabhigandhinām |
mairēyāṇāṁ madhūnāṁ ca sammōditamahāpathām || 7 ||
vindhyamērugiriprakhyaiḥ prāsādairupaśōbhitām |
dadarśa girinadyaśca vimalāstatra rāghavaḥ || 8 ||
aṅgadasya gr̥haṁ ramyaṁ maindasya dvividasya ca |
gavayasya gavākṣasya gajasya śarabhasya ca || 9 ||
vidyunmālēśca sampātēḥ sūryākṣasya hanūmataḥ |
vīrabāhōḥ subāhōśca nalasya ca mahātmanaḥ || 10 ||
kumudasya suṣēṇasya tārajāmbavatōstathā |
dadhivaktrasya nīlasya supāṭalasunētrayōḥ || 11 ||
ētēṣāṁ kapimukhyānāṁ rājamārgē mahātmanām |
dadarśa gr̥hamukhyāni mahāsārāṇi lakṣmaṇaḥ || 12 ||
pāṇḍurābhraprakāśāni divyamālyayutāni ca |
prabhūtadhanādhānyāni strīratnaiḥ śōbhitāni ca || 13 ||
pāṇḍurēṇa tu sālēna parikṣiptaṁ durāsadam |
vānarēndragr̥haṁ ramyaṁ mahēndrasadanōpamam || 14 ||
śuklaiḥ prāsādaśikharaiḥ kailāsaśikharōpamaiḥ |
sarvakāmaphalairvr̥kṣaiḥ puṣpitairupaśōbhitam || 15 ||
mahēndradattaiḥ śrīmadbhirnīlajīmūtasannibhaiḥ |
divyapuṣpaphalairvr̥kṣaiḥ śītacchāyairmanōharaiḥ || 16 ||
haribhiḥ saṁvr̥tadvāraṁ balibhiḥ śastrapāṇibhiḥ |
divyamālyāvr̥taṁ śubhraṁ taptakāñcanatōraṇam || 17 ||
sugrīvasya gr̥haṁ ramyaṁ pravivēśa mahābalaḥ |
avāryamāṇaḥ saumitrirmahābhramiva bhāskaraḥ || 18 ||
sa sapta kakṣyā dharmātmā nānājanasamākulāḥ |
praviśya sumahadguptaṁ dadarśāntaḥpuraṁ mahat || 19 ||
haimarājataparyaṅkairbahubhiśca varāsanaiḥ |
mahārhāstaraṇōpētaistatra tatrōpaśōbhitam || 20 ||
praviśannēva satataṁ śuśrāva madhurasvaram |
tantrīgītasamākīrṇaṁ samagītapadākṣaram || 21 ||
bahvīśca vividhākārā rūpayauvanagarvitāḥ |
striyaḥ sugrīvabhavanē dadarśa sa mahābalaḥ || 22 ||
dr̥ṣṭvā:’bhijanasampannāścitramālyakr̥tasrajaḥ |
phalamālyakr̥tavyagrā bhūṣaṇōttamabhūṣitāḥ || 23 ||
nātr̥ptānnāpi cāvyagrānnānudāttaparicchadān |
sugrīvānucarāṁścāpi lakṣayāmāsa lakṣmaṇaḥ || 24 ||
kūjitaṁ nūpurāṇāṁ ca kāñcīnāṁ ninadaṁ tathā |
sanniśamya tataḥ śrīmān saumitrirlajjitō:’bhavat || 25 ||
rōṣavēgaprakupitaḥ śrutvā cābharaṇasvanam |
cakāra jyāsvanaṁ vīrō diśaḥ śabdēna pūrayan || 26 ||
cāritrēṇa mahābāhurapakr̥ṣṭaḥ sa lakṣmaṇaḥ |
tasthāvēkāntamāśritya rāmaśōkasamanvitaḥ || 27 ||
tēna cāpasvanēnātha sugrīvaḥ plavagādhipaḥ |
vijñāyā:’:’gamanaṁ trastaḥ sañcacāla varāsanāt || 28 ||
aṅgadēna yathā mahyaṁ purastātprativēditam |
suvyaktamēṣa samprāptaḥ saumitrirbhrātr̥vatsalaḥ || 29 ||
aṅgadēna samākhyātaṁ jyāsvanēna ca vānaraḥ |
bubudhē lakṣmaṇaṁ prāptaṁ mukhaṁ cāsya vyaśuṣyata || 30 ||
tatastārāṁ hariśrēṣṭhaḥ sugrīvaḥ priyadarśanām |
uvāca hitamavyagrastrāsasambhrāntamānasaḥ || 31 ||
kinnu tatkāraṇaṁ subhru prakr̥tyā mr̥dumānasaḥ |
sarōṣa iva samprāptō yēnāyaṁ rāghavānujaḥ || 32 ||
kiṁ paśyasi kumārasya rōṣasthānamaninditē |
na khalvakāraṇē kōpamāharēnnarasattamaḥ || 33 ||
yadasya kr̥tamasmābhirbudhyasē kiñcidapriyam |
tadbuddhyā sampradhāryāśu kṣipramarhasi bhāṣitum || 34 ||
athavā svayamēvainaṁ draṣṭumarhasi bhāmini |
vacanaiḥ sāntvayuktaiśca prasādayitumarhasi || 35 ||
tvaddarśanaviśuddhātmā na sa kōpaṁ kariṣyati |
na hi strīṣu mahātmānaḥ kvacitkurvanti dāruṇam || 36 ||
tvayā sāntvairupakrāntaṁ prasannēndriyamānasam |
tataḥ kamalapatrākṣaṁ drakṣyāmyahamarindamam || 37 ||
sā praskhalantī madavihvalākṣī
pralambakāñcīguṇahēmasūtrā |
sulakṣaṇā lakṣmaṇasannidhānaṁ
jagāma tārā namitāṅgayaṣṭiḥ || 38 ||
sa tāṁ samīkṣyaiva harīśapatnīṁ
tasthāvudāsīnatayā mahātmā |
avāṅmukhō:’bhūnmanujēndraputraḥ
strīsannikarṣādvinivr̥ttakōpaḥ || 39 ||
sā pānayōgādvinivr̥ttalajjā
dr̥ṣṭiprasādācca narēndrasūnōḥ |
uvāca tārā praṇayapragalbhaṁ
vākyaṁ mahārthaṁ parisāntvapūrvam || 40 ||
kiṁ kōpamūlaṁ manujēndraputra
kastē na santiṣṭhati vāṅnidēśē |
kaḥ śuṣkavr̥kṣaṁ vanamāpatantaṁ
davāgnimāsīdati nirviśaṅkaḥ || 41 ||
sa tasyā vacanaṁ śrutvā sāntvapūrvamaśaṅkitam |
bhūyaḥ praṇayadr̥ṣṭārthaṁ lakṣmaṇō vākyamabravīt || 42 ||
kimayaṁ kāmavr̥ttastē luptadharmārthasaṅgrahaḥ |
bhartā bhartr̥hitē yuktē na cainamavabudhyasē || 43 ||
na cintayati rājyārthaṁ nāsmān śōkaparāyaṇān |
sāmātyapariṣattārē pānamēvōpasēvatē || 44 ||
sa māsāṁścaturaḥ kr̥tvā pramāṇaṁ plavagēśvaraḥ |
vyatītāṁstānmadavyagrō viharannāvabudhyatē || 45 ||
na hi dharmārthasiddhyarthaṁ pānamēvaṁ praśasyatē |
pānādarthaśca dharmaśca kāmaśca parihīyatē || 46 ||
dharmalōpō mahāṁstāvatkr̥tē hyapratikurvataḥ |
arthalōpaśca mitrasya nāśē guṇavatō mahān || 47 ||
mitraṁ hyarthaguṇaśrēṣṭhaṁ satyadharmaparāyaṇam |
taddvayaṁ tu parityaktaṁ na tu dharmē vyavasthitam || 48 ||
tadēvaṁ prastutē kāryē kāryamasmābhiruttaram |
yatkāryaṁ kāryatattvajñē tadudāhartumarhasi || 49 ||
sā tasya dharmārthasamādhiyuktaṁ
niśamya vākyaṁ madhurasvabhāvam |
tārā gatārthē manujēndrakāryē
viśvāsayuktaṁ tamuvāca bhūyaḥ || 50 ||
na kōpakālaḥ kṣitipālaputra
na cātikōpaḥ svajanē vidhēyaḥ |
tvadarthakāmasya janasya tasya
pramādamapyarhasi vīra sōḍhum || 51 ||
kōpaṁ kathaṁ nāma guṇaprakr̥ṣṭaḥ
kumāra kuryādapakr̥ṣṭasattvē |
kastvadvidhaḥ kōpavaśaṁ hi gacchē-
-tsattvāvaruddhastapasaḥ prasūtiḥ || 52 ||
jānāmi rōṣaṁ harivīrabandhō-
-rjānāmi kāryasya ca kālasaṅgam |
jānāmi kāryaṁ tvayi yatkr̥taṁ na-
-staccāpi jānāmi yadatra kāryam || 53 ||
taccāpi jānāmi yathā:’viṣahyaṁ
balaṁ naraśrēṣṭha śarīrajasya |
jānāmi yasmiṁśca janē:’vabaddhaṁ
kāmēna sugrīvamasaktamadya || 54 ||
na kāmatantrē tava buddhirasti
tvaṁ vai yathā manyuvaśaṁ prapannaḥ |
na dēśakālau hi na cārthadharmā-
-vapēkṣatē kāmaratirmanuṣyaḥ || 55 ||
taṁ kāmavr̥ttaṁ mama sannikr̥ṣṭaṁ
kāmābhiyōgācca nivr̥ttalajjam |
kṣamasva tāvatparavīrahanta-
-stvadbhrātaraṁ vānaravaṁśanātham || 56 ||
maharṣayō dharmatapōbhikāmāḥ
kāmānukāmāḥ pratibaddhamōhāḥ |
ayaṁ prakr̥tyā capalaḥ kapistu
kathaṁ na sajjēta sukhēṣu rājā || 57 ||
ityēvamuktvā vacanaṁ mahārthaṁ
sā vānarī lakṣmaṇamapramēyam |
punaḥ sakhēlaṁ madavihvalaṁ ca
bharturhitaṁ vākyamidaṁ babhāṣē || 58 ||
udyōgastu cirājñaptaḥ sugravēṇa narōttama |
kāmasyāpi vidhēyēna tavārthapratisādhanē || 59 ||
āgatā hi mahāvīryā harayaḥ kāmarūpiṇaḥ |
kōṭīśatasahasrāṇi nānānaganivāsinaḥ || 60 ||
tadāgaccha mahābāhō cāritraṁ rakṣitaṁ tvayā |
acchalaṁ mitrabhāvēna satāṁ dārāvalōkanam || 61 ||
tārayā cābhyanujñātastvarayā cāpi cōditaḥ |
pravivēśa mahābāhurabhyantaramarindamaḥ || 62 ||
tataḥ sugravamāsīnaṁ kāñcanē paramāsanē |
mahārhāstaraṇōpētē dadarśādityasannibham || 63 ||
divyābharaṇacitrāṅgaṁ divyarūpaṁ yaśasvinam |
divyamālyāmbaradharaṁ mahēndramiva durjayam || 64 ||
divyābharaṇamālyābhiḥ pramadābhiḥ samāvr̥tam |
saṁrabdhatararaktākṣō babhūvāntakasannibhaḥ || 65 ||
rumāṁ tu vīraḥ parirabhya gāḍhaṁ
varāsanasthō varahēmavarṇaḥ |
dadarśa saumitrimadīnasattvaṁ
viśālanētraḥ suviśālanētram || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.