Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvatārāśvāsanam ||
tāṁ cāśruvēgēna durāsadēna
tvabhiplutāṁ śōkamahārṇavēna |
paśyaṁstadā vālyanujastarasvī
bhrāturvadhēnāpratimēna tēpē || 1 ||
sa bāṣpapūrṇēna mukhēna vīkṣya
kṣaṇēna nirviṇṇamanā manasvī |
jagāma rāmasya śanaiḥ samīpaṁ
bhr̥tyairvr̥taḥ samparidūyamānaḥ || 2 ||
sa taṁ samāsādya gr̥hītacāpa-
-mudāttamāśīviṣatulyabāṇam |
yaśasvinaṁ lakṣaṇalakṣitāṅga-
-mavasthitaṁ rāghavamityuvāca || 3 ||
yathāpratijñātamidaṁ narēndra
kr̥taṁ tvayā dr̥ṣṭaphalaṁ ca karma |
mamādya bhōgēṣu narēndraputra
manō nivr̥ttaṁ saha jīvitēna || 4 ||
asyāṁ mahiṣyāṁ tu bhr̥śaṁ rudantyāṁ
purē ca vikrōśati duḥkhataptē |
hatē:’grajē saṁśayitē:’ṅgadē ca
na rāmarājyē ramatē manō mē || 5 ||
krōdhādamarṣādativipradharṣā-
-dbhrāturvadhō mē:’numataḥ purastāt |
hatē tvidānīṁ hariyūthapē:’smin
sutīvramikṣvākukumāra tapsyē || 6 ||
śrēyō:’dya manyē mama śailamukhyē
tasminnivāsaściramr̥śyamūkē |
yathā tathā vartayataḥ svavr̥ttyā
nēmaṁ nihatya tridivasya lābhaḥ || 7 ||
na tvāṁ jighāṁsāmi carēti yanmā-
-mayaṁ mahātmā matimānuvāca |
tasyaiva tadrāma vacō:’nurūpa-
-midaṁ punaḥ karma ca mē:’nurūpam || 8 ||
bhrātā kathaṁ nāma mahāguṇasya
bhrāturvadhaṁ rāghava rōcayēta |
rājyasya duḥkhasya ca vīra sāraṁ
na cintayan kāmapuraskr̥taḥ san || 9 ||
vadhō hi mē matō nāsītsvamāhātmyavyatikramāt |
mamāsīdbuddhidaurātmyātprāṇahārī vyatikramaḥ || 10 ||
drumaśākhāvabhagnō:’haṁ muhūrtaṁ pariniṣṭhanan |
sāntvayitvā tvanēnōktō na punaḥ kartumarhasi || 11 ||
bhrātr̥tvamāryabhāvaśca dharmaścānēna rakṣitaḥ |
mayā krōdhaśca kāmaśca kapitvaṁ ca pradarśitam || 12 ||
acintanīyaṁ parivarjanīya-
-manīpsanīyaṁ svanavēkṣaṇīyam |
prāptō:’smi pāpmānamimaṁ narēndra
bhrāturvadhāttvāṣṭravadhādivēndraḥ || 13 ||
pāpmānamindrasya mahī jalaṁ ca
vr̥kṣāśca kāmaṁ jagr̥huḥ striyaśca |
kō nāma pāpmānamimaṁ kṣamēta
śākhāmr̥gasya pratipattumicchan || 14 ||
nārhāmi sammānamimaṁ prajānāṁ
na yauvarājyaṁ kuta ēva rājyam |
adharmayuktaṁ kulanāśayukta-
-mēvaṁvidhaṁ rāghava karma kr̥tvā || 15 ||
pāpasya kartā:’smi vigarhitasya
kṣudrasya lōkāpakr̥tasya caiva |
śōkō mahān māmabhivartatē:’yaṁ
vr̥ṣṭēryathā nimnamivāmbuvēgaḥ || 16 ||
sōdaryaghātāgātravālaḥ
santāpahastākṣiśirōviṣāṇaḥ |
ēnōmayō māmabhihanti hastī
dr̥ptō nadīkūlamiva pravr̥ddhaḥ || 17 ||
aṁhō batēdaṁ nr̥varāviṣahya
nivartatē mē hr̥di sādhu vr̥ttam |
vivarṇamagnau paritapyamānaṁ
kiṭ-ṭaṁ yathā rāghava jātarūpam || 18 ||
mahābalānāṁ hariyūthapānā-
-midaṁ kulaṁ rāghava mannimittam |
asyāṅgadasyāpi ca śōkatāpā-
-dardhasthitaprāṇamitīva manyē || 19 ||
sutaḥ sulabhyaḥ sujanaḥ suvaśyaḥ
kutaḥ suputraḥ sadr̥śō:’ṅgadēna |
na cāpi vidyēta sa vīra dēśō
yasminbhavēt sōdarasannikarṣaḥ || 20 ||
yadyaṅgadō vīravarārha jīvē-
-jjīvēcca mātā paripālanārtham |
vinā tu putraṁ paritāpadīnā
tārā na jīvēditi niścitaṁ mē || 21 ||
sō:’haṁ pravēkṣyāmyatidīptamagniṁ
bhrātrā ca putrēṇa ca sakhyamicchan |
imē vicēṣyanti haripravīrāḥ
sītāṁ nidēśē tava vartamānāḥ || 22 ||
kr̥tsnaṁ tu tē sētsyati kāryamēta-
-nmayyapratītē manujēndraputra |
kulasya hantāramajīvanārhaṁ
rāmānujānīhi kr̥tāgasaṁ mām || 23 ||
ityēvamārtasya raghupravīraḥ
śrutvā vacō vālyanujasya tasya |
sañjātabāṣpaḥ paravīrahantā
rāmō muhūrtaṁ vimanā babhūva || 24 ||
tasmin kṣaṇē:’bhīkṣṇamavēkṣyamāṇaḥ
kṣitikṣamāvān bhuvanasya gōptā |
rāmō rudantīṁ vyasanē nimagnāṁ
samutsukaḥ sō:’tha dadarśa tārām || 25 ||
tāṁ cārunētrāṁ kapisiṁhanāthaṁ
patiṁ samāśliṣya tadā śayānām |
utthāpayāmāsuradīnasattvāṁ
mantripradhānāḥ kapivīrapatnīm || 26 ||
sā visphurantī parirabhyamāṇā
bhartuḥ sakāśādapanīyamānā |
dadarśa rāmaṁ śaracāpapāṇiṁ
svatējasā sūryamiva jvalantam || 27 ||
susaṁvr̥taṁ pārthivalakṣaṇaiśca
taṁ cārunētraṁ mr̥gaśābanētrā |
adr̥ṣṭapūrvaṁ puruṣapradhāna-
-mayaṁ sa kākutstha iti prajajñē || 28 ||
tasyēndrakalpasya durāsadasya
mahānubhāvasya samīpamāryā |
ārtā:’titūrṇaṁ vyasanābhipannā
jagāma tārā parivihvalantī || 29 ||
sā taṁ samāsādya viśuddhasattvā
śōkēna sambhrāntaśarīrabhāvā |
manasvinī vākyamuvāca tārā
rāmaṁ raṇōtkarṣaṇalabdhalakṣam || 30 ||
tvamapramēyaśca durāsadaśca
jitēndriyaścōttamadhārmikaśca |
akṣayyakīrtiśca vicakṣaṇaśca
kṣitikṣamāvān kṣatajōpamākṣaḥ || 31 ||
tvamāttabāṇāsanabāṇapāṇi-
-rmahābalaḥ saṁhananōpapannaḥ |
manuṣyadēhābhyudayaṁ vihāya
divyēna dēhābhyudayēna yuktaḥ || 32 ||
yēnaikabāṇēna hataḥ priyō mē
tēnēva māṁ tvaṁ jahi sāyakēna |
hatā gamiṣyāmi samīpamasya
na māmr̥tē rāma ramēta vālī || 33 ||
svargē:’pi padmāmalapatranētraḥ
samētya samprēkṣya ca māmapaśyan |
na hyēṣa uccāvacatāmracūḍā
vicitravēṣāpsarasō:’bhajiṣyat || 34 ||
svargē:’pi śōkaṁ ca vivarṇatāṁ ca
mayā vinā prāpsyati vīra vālī |
ramyē nagēndrasya taṭāvakāśē
vidēhakanyārahitō yathā tvam || 35 ||
tvaṁ vēttha yāvadvanitāvihīnaḥ
prāpnōti duḥkhaṁ puruṣaḥ kumāraḥ |
tattvaṁ prajānan jahi māṁ na vālī
duḥkhaṁ mamādarśanajaṁ bhajēta || 36 ||
yaccāpi manyēta bhavānmahātmā
strīghātadōṣō na bhavēttu mahyam |
ātmēyamasyēti ca māṁ jahi tvaṁ
na strīvadhaḥ syānmanujēndraputra || 37 ||
śāstraprayōgādvividhācca vēdā-
-dātmā hyananyaḥ puruṣasya dārāḥ |
dārapradānānna hi dānamanya-
-tpradr̥śyatē jñānavatāṁ hi lōkē || 38 ||
tvaṁ cāpi māṁ tasya mama priyasya
pradāsyasē dharmamavēkṣya vīra |
anēna dānēna na lapsyasē tva-
-madharmayōgaṁ mama vīra ghātāt || 39 ||
ārtāmanāthāmapanīyamānā-
-mēvaṁvidhāmarhasi māṁ nihantum |
ahaṁ hi mātaṅgavilāsagāminā
plavaṅgamānāmr̥ṣabhēṇa dhīmatā || 40 ||
vinā varārhōttamahēmamālinā
ciraṁ na śakṣyāmi narēndra jīvitum |
ityēvamuktastu vibhurmahātmā
tārāṁ samāśvāsya hitaṁ babhāṣē || 41 ||
mā vīrabhāryē vimatiṁ kuruṣva
lōkō hi sarvō vihitō vidhātrā |
taṁ caiva sarvaṁ sukhaduḥkhayōgaṁ
lōkō:’bravīttēna kr̥taṁ vidhātrā || 42 ||
trayō hi lōkā vihitaṁ vidhānaṁ
nātikramāntē vaśagā hi tasya |
prītiṁ parāṁ prāpsyasi tāṁ tathaiva
putrastu tē prāpsyati yauvarājyam || 43 ||
dhātrā vidhānaṁ vihitaṁ tathaiva
na śūrapatnyaḥ paridēvayanti |
āśvāsitā tēna tu rāghavēṇa
prabhāvayuktēna parantapēna |
sā vīrapatnī dhvanatā mukhēna
suvēṣarūpā virarāma tārā || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturviṁśaḥ sargaḥ || 24 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.