Kishkindha Kanda Sarga 24 – kiṣkindhākāṇḍa caturviṁśaḥ sargaḥ (24)


|| sugrīvatārāśvāsanam ||

tāṁ cāśruvēgēna durāsadēna
tvabhiplutāṁ śōkamahārṇavēna |
paśyaṁstadā vālyanujastarasvī
bhrāturvadhēnāpratimēna tēpē || 1 ||

sa bāṣpapūrṇēna mukhēna vīkṣya
kṣaṇēna nirviṇṇamanā manasvī |
jagāma rāmasya śanaiḥ samīpaṁ
bhr̥tyairvr̥taḥ samparidūyamānaḥ || 2 ||

sa taṁ samāsādya gr̥hītacāpa-
-mudāttamāśīviṣatulyabāṇam |
yaśasvinaṁ lakṣaṇalakṣitāṅga-
-mavasthitaṁ rāghavamityuvāca || 3 ||

yathāpratijñātamidaṁ narēndra
kr̥taṁ tvayā dr̥ṣṭaphalaṁ ca karma |
mamādya bhōgēṣu narēndraputra
manō nivr̥ttaṁ saha jīvitēna || 4 ||

asyāṁ mahiṣyāṁ tu bhr̥śaṁ rudantyāṁ
purē ca vikrōśati duḥkhataptē |
hatē:’grajē saṁśayitē:’ṅgadē ca
na rāmarājyē ramatē manō mē || 5 ||

krōdhādamarṣādativipradharṣā-
-dbhrāturvadhō mē:’numataḥ purastāt |
hatē tvidānīṁ hariyūthapē:’smin
sutīvramikṣvākukumāra tapsyē || 6 ||

śrēyō:’dya manyē mama śailamukhyē
tasminnivāsaściramr̥śyamūkē |
yathā tathā vartayataḥ svavr̥ttyā
nēmaṁ nihatya tridivasya lābhaḥ || 7 ||

na tvāṁ jighāṁsāmi carēti yanmā-
-mayaṁ mahātmā matimānuvāca |
tasyaiva tadrāma vacō:’nurūpa-
-midaṁ punaḥ karma ca mē:’nurūpam || 8 ||

bhrātā kathaṁ nāma mahāguṇasya
bhrāturvadhaṁ rāghava rōcayēta |
rājyasya duḥkhasya ca vīra sāraṁ
na cintayan kāmapuraskr̥taḥ san || 9 ||

vadhō hi mē matō nāsītsvamāhātmyavyatikramāt |
mamāsīdbuddhidaurātmyātprāṇahārī vyatikramaḥ || 10 ||

drumaśākhāvabhagnō:’haṁ muhūrtaṁ pariniṣṭhanan |
sāntvayitvā tvanēnōktō na punaḥ kartumarhasi || 11 ||

bhrātr̥tvamāryabhāvaśca dharmaścānēna rakṣitaḥ |
mayā krōdhaśca kāmaśca kapitvaṁ ca pradarśitam || 12 ||

acintanīyaṁ parivarjanīya-
-manīpsanīyaṁ svanavēkṣaṇīyam |
prāptō:’smi pāpmānamimaṁ narēndra
bhrāturvadhāttvāṣṭravadhādivēndraḥ || 13 ||

pāpmānamindrasya mahī jalaṁ ca
vr̥kṣāśca kāmaṁ jagr̥huḥ striyaśca |
kō nāma pāpmānamimaṁ kṣamēta
śākhāmr̥gasya pratipattumicchan || 14 ||

nārhāmi sammānamimaṁ prajānāṁ
na yauvarājyaṁ kuta ēva rājyam |
adharmayuktaṁ kulanāśayukta-
-mēvaṁvidhaṁ rāghava karma kr̥tvā || 15 ||

pāpasya kartā:’smi vigarhitasya
kṣudrasya lōkāpakr̥tasya caiva |
śōkō mahān māmabhivartatē:’yaṁ
vr̥ṣṭēryathā nimnamivāmbuvēgaḥ || 16 ||

sōdaryaghātāgātravālaḥ
santāpahastākṣiśirōviṣāṇaḥ |
ēnōmayō māmabhihanti hastī
dr̥ptō nadīkūlamiva pravr̥ddhaḥ || 17 ||

aṁhō batēdaṁ nr̥varāviṣahya
nivartatē mē hr̥di sādhu vr̥ttam |
vivarṇamagnau paritapyamānaṁ
kiṭ-ṭaṁ yathā rāghava jātarūpam || 18 ||

mahābalānāṁ hariyūthapānā-
-midaṁ kulaṁ rāghava mannimittam |
asyāṅgadasyāpi ca śōkatāpā-
-dardhasthitaprāṇamitīva manyē || 19 ||

sutaḥ sulabhyaḥ sujanaḥ suvaśyaḥ
kutaḥ suputraḥ sadr̥śō:’ṅgadēna |
na cāpi vidyēta sa vīra dēśō
yasminbhavēt sōdarasannikarṣaḥ || 20 ||

yadyaṅgadō vīravarārha jīvē-
-jjīvēcca mātā paripālanārtham |
vinā tu putraṁ paritāpadīnā
tārā na jīvēditi niścitaṁ mē || 21 ||

sō:’haṁ pravēkṣyāmyatidīptamagniṁ
bhrātrā ca putrēṇa ca sakhyamicchan |
imē vicēṣyanti haripravīrāḥ
sītāṁ nidēśē tava vartamānāḥ || 22 ||

kr̥tsnaṁ tu tē sētsyati kāryamēta-
-nmayyapratītē manujēndraputra |
kulasya hantāramajīvanārhaṁ
rāmānujānīhi kr̥tāgasaṁ mām || 23 ||

ityēvamārtasya raghupravīraḥ
śrutvā vacō vālyanujasya tasya |
sañjātabāṣpaḥ paravīrahantā
rāmō muhūrtaṁ vimanā babhūva || 24 ||

tasmin kṣaṇē:’bhīkṣṇamavēkṣyamāṇaḥ
kṣitikṣamāvān bhuvanasya gōptā |
rāmō rudantīṁ vyasanē nimagnāṁ
samutsukaḥ sō:’tha dadarśa tārām || 25 ||

tāṁ cārunētrāṁ kapisiṁhanāthaṁ
patiṁ samāśliṣya tadā śayānām |
utthāpayāmāsuradīnasattvāṁ
mantripradhānāḥ kapivīrapatnīm || 26 ||

sā visphurantī parirabhyamāṇā
bhartuḥ sakāśādapanīyamānā |
dadarśa rāmaṁ śaracāpapāṇiṁ
svatējasā sūryamiva jvalantam || 27 ||

susaṁvr̥taṁ pārthivalakṣaṇaiśca
taṁ cārunētraṁ mr̥gaśābanētrā |
adr̥ṣṭapūrvaṁ puruṣapradhāna-
-mayaṁ sa kākutstha iti prajajñē || 28 ||

tasyēndrakalpasya durāsadasya
mahānubhāvasya samīpamāryā |
ārtā:’titūrṇaṁ vyasanābhipannā
jagāma tārā parivihvalantī || 29 ||

sā taṁ samāsādya viśuddhasattvā
śōkēna sambhrāntaśarīrabhāvā |
manasvinī vākyamuvāca tārā
rāmaṁ raṇōtkarṣaṇalabdhalakṣam || 30 ||

tvamapramēyaśca durāsadaśca
jitēndriyaścōttamadhārmikaśca |
akṣayyakīrtiśca vicakṣaṇaśca
kṣitikṣamāvān kṣatajōpamākṣaḥ || 31 ||

tvamāttabāṇāsanabāṇapāṇi-
-rmahābalaḥ saṁhananōpapannaḥ |
manuṣyadēhābhyudayaṁ vihāya
divyēna dēhābhyudayēna yuktaḥ || 32 ||

yēnaikabāṇēna hataḥ priyō mē
tēnēva māṁ tvaṁ jahi sāyakēna |
hatā gamiṣyāmi samīpamasya
na māmr̥tē rāma ramēta vālī || 33 ||

svargē:’pi padmāmalapatranētraḥ
samētya samprēkṣya ca māmapaśyan |
na hyēṣa uccāvacatāmracūḍā
vicitravēṣāpsarasō:’bhajiṣyat || 34 ||

svargē:’pi śōkaṁ ca vivarṇatāṁ ca
mayā vinā prāpsyati vīra vālī |
ramyē nagēndrasya taṭāvakāśē
vidēhakanyārahitō yathā tvam || 35 ||

tvaṁ vēttha yāvadvanitāvihīnaḥ
prāpnōti duḥkhaṁ puruṣaḥ kumāraḥ |
tattvaṁ prajānan jahi māṁ na vālī
duḥkhaṁ mamādarśanajaṁ bhajēta || 36 ||

yaccāpi manyēta bhavānmahātmā
strīghātadōṣō na bhavēttu mahyam |
ātmēyamasyēti ca māṁ jahi tvaṁ
na strīvadhaḥ syānmanujēndraputra || 37 ||

śāstraprayōgādvividhācca vēdā-
-dātmā hyananyaḥ puruṣasya dārāḥ |
dārapradānānna hi dānamanya-
-tpradr̥śyatē jñānavatāṁ hi lōkē || 38 ||

tvaṁ cāpi māṁ tasya mama priyasya
pradāsyasē dharmamavēkṣya vīra |
anēna dānēna na lapsyasē tva-
-madharmayōgaṁ mama vīra ghātāt || 39 ||

ārtāmanāthāmapanīyamānā-
-mēvaṁvidhāmarhasi māṁ nihantum |
ahaṁ hi mātaṅgavilāsagāminā
plavaṅgamānāmr̥ṣabhēṇa dhīmatā || 40 ||

vinā varārhōttamahēmamālinā
ciraṁ na śakṣyāmi narēndra jīvitum |
ityēvamuktastu vibhurmahātmā
tārāṁ samāśvāsya hitaṁ babhāṣē || 41 ||

mā vīrabhāryē vimatiṁ kuruṣva
lōkō hi sarvō vihitō vidhātrā |
taṁ caiva sarvaṁ sukhaduḥkhayōgaṁ
lōkō:’bravīttēna kr̥taṁ vidhātrā || 42 ||

trayō hi lōkā vihitaṁ vidhānaṁ
nātikramāntē vaśagā hi tasya |
prītiṁ parāṁ prāpsyasi tāṁ tathaiva
putrastu tē prāpsyati yauvarājyam || 43 ||

dhātrā vidhānaṁ vihitaṁ tathaiva
na śūrapatnyaḥ paridēvayanti |
āśvāsitā tēna tu rāghavēṇa
prabhāvayuktēna parantapēna |
sā vīrapatnī dhvanatā mukhēna
suvēṣarūpā virarāma tārā || 44 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturviṁśaḥ sargaḥ || 24 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed