Karthaveeryarjuna Stotram – kārtavīryārjuna dvādaśanāma stōtram


smaraṇa –
arjunaḥ kr̥tavīryasya saptadvīpēśvarō:’bhavat |
dattātrēyāddharēraṁśāt prāptayōgamahāguṇaḥ ||

na nūnaṁ kārtavīryasya gatiṁ yāsyanti pārthivāḥ |
yajñadānatapōyōgaiḥ śrutavīryadayādibhiḥ ||

pañcāśītisahasrāṇi hyavyāhatabalaḥ samāḥ |
anaṣṭavittasmaraṇō bubhujē:’kṣayyaṣaḍvasu ||

dhyānam –
sahasrabāhuṁ mahitaṁ saśaraṁ sacāpaṁ
raktāmbaraṁ vividha raktakirīṭabhūṣam |
cōrādiduṣṭabhayanāśanamiṣṭadaṁ taṁ
dhyāyēnmahābalavijr̥mbhitakārtavīryam ||

mantraṁ –
ōṁ kārtavīryārjunō nāma rājā bāhusahasravān |
tasya saṁsmaraṇādēva hr̥taṁ naṣṭaṁ ca labhyatē ||

dvādaśanāmāni –
kārtavīryaḥ khaladvēṣī kr̥tavīryasutō balī | [sahasrākṣaḥ]
sahasrabāhuḥ śatrughnō raktavāsā dhanurdharaḥ || 2 ||

raktagandhō raktamālyō rājā smarturabhīṣṭadaḥ |
dvādaśaitāni nāmāni kārtavīryasya yaḥ paṭhēt || 3 ||

[ anaṣṭadravyatā tasya naṣṭasya punarāgamaḥ | ]
sampadastasya jāyantē janāstasya vaśaṁ gataḥ |
ānayatyāśu dūrasthaṁ kṣēmalābhayutaṁ priyam || 4 ||

yasya smaraṇamātrēṇa sarvaduḥkhakṣayō bhavēt |
yannāmāni mahāvīryaścārjunaḥ kr̥tavīryavān || 6 ||

haihayādhipatēḥ stōtraṁ sahasrāvr̥ttikāritam |
vāñcitārthapradaṁ nr̥̄ṇāṁ svarājyaṁ sukr̥taṁ yadi || 7 ||

iti kārtavīryārjuna stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed