Karthaveeryarjuna Mala Mantra – śrī kārtavīryārjuna mālāmantraḥ


asya śrīkārtavīryārjuna mālāmantrasya dattātrēya r̥ṣiḥ gāyatrī chandaḥ śrīkārtavīryārjunō dēvatā, dattātrēya priyatamāya hr̥t, māhiṣmatīnāthāya śiraḥ, rēvānadījalakrīḍātr̥ptāya śikhā, haihayādhipatayē kavacaṁ, sahasrabāhavē astraṁ, kārtavīryārjuna prasāda siddhyarthē japē viniyōgaḥ |

dhyānam –
dōrdaṇḍēṣu sahasrasammitatarēṣvētēṣvajasraṁ lasat
kōdaṇḍaiśca śarairudagraniśitairudyadvivasvatprabhaḥ |
brahmāṇḍaṁ paripūrayan svaninadairgaṇḍadvayāndōlita
dyōtatkuṇḍalamaṇḍitō vijayatē śrīkārtavīryō vibhuḥ ||

atha mālāmantraḥ –
ōṁ namō bhagavatē kārtavīryārjunāya haihayādhipatayē sahasrakavacāya sahasrakarasadr̥śāya sarvaduṣṭāntakāya sarvaśiṣṭēṣṭāya | sarvatrōdadhērāgantukān asmadvasulumpakān cōrasamūhān svakarasahasraiḥ nivāraya nivāraya rōdhaya rōdhaya pāśasahasraiḥ bandhaya bandhaya aṅkuśasahasrairākuṇḍayākuṇḍaya svacāpōdgatairbāṇasahasraiḥ bhindhi bhindhi svahastōdgata khaḍgasahasraiśchindi chindi svahastōdgatamusalasahasrairmardaya mardaya svaśaṅkhōdgatanādasahasrairbhīṣaya bhīṣaya svahastōdgatacakrasahasraiḥ kr̥ntaya kr̥ntaya trāsaya trāsaya garjaya garjaya ākarṣayākarṣaya mōhaya mōhaya māraya māraya unmādayōnmādaya tāpaya tāpaya vidāraya vidāraya stambhaya stambhaya jr̥mbhaya jr̥mbhaya vāraya vāraya vaśīkuru vaśīkuru uccāṭayōccāṭaya vināśaya vināśaya dattātrēya śrīpādapriyatama kārtavīryārjuna sarvatrōdadhērāgantukān asmadvasulumpakān cōrasamūhān samagramunmūlayōnmūlaya huṁ phaṭ svāhā ||

anēna mantrarājēna sarvakāmāṁśca sādhayēt |
mālāmantrajapāccōrān mārīṁścaiva viśēṣataḥ |
kṣapayēt kṣōbhayēccaivōccāṭayēnmārayēttathā ||

vaśayēttatkṣaṇādēva trailōkyamapi mantravit ||

iti śrī kārtavīryārjuna mālā mantraḥ |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed