Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsaptaśatīrahasyatrayasya nārāyaṇa r̥ṣiḥ anuṣṭupchandaḥ śrīmahākālī mahālakṣmī mahāsarasvatyō dēvatā yathōktaphalāvāptyarthaṁ japē viniyōgaḥ |
rājōvāca |
bhagavannavatārā mē caṇḍikāyāstvayōditāḥ |
ētēṣāṁ prakr̥tiṁ brahman pradhānaṁ vaktumarhasi || 1 ||
ārādhyaṁ yanmayā dēvyāḥ svarūpaṁ yēna ca dvija |
vidhinā brūhi sakalaṁ yathāvatpraṇatasya mē || 2 ||
r̥ṣiruvāca |
idaṁ rahasyaṁ paramamanākhyēyaṁ pracakṣatē |
bhaktō:’sīti na mē kiñcittavāvācyaṁ narādhipa || 3 ||
sarvasyādyā mahālakṣmīstriguṇā paramēśvarī |
lakṣyālakṣyasvarūpā sā vyāpya kr̥tsnaṁ vyavasthitā || 4 ||
mātuluṅgaṁ gadāṁ khēṭaṁ pānapātraṁ ca bibhratī |
nāgaṁ liṅgaṁ ca yōniṁ ca bibhratī nr̥pa mūrdhani || 5 ||
taptakāñcanavarṇābhā taptakāñcanabhūṣaṇā |
śūnyaṁ tadakhilaṁ svēna pūrayāmāsa tējasā || 6 ||
śūnyaṁ tadakhilaṁ lōkaṁ vilōkya paramēśvarī |
babhāra rūpamaparaṁ tamasā kēvalēna hi || 7 ||
sā bhinnāñjanasaṅkāśā daṁṣṭrāñcitavarānanā |
viśālalōcanā nārī babhūva tanumadhyamā || 8 ||
khaḍgapātraśiraḥkhēṭairalaṅkr̥tacaturbhujā |
kabandhahāraṁ śirasā bibhrāṇā hi śiraḥsrajam || 9 ||
tāṁ prōvāca mahālakṣmīstāmasīṁ pramadōttamām |
dadāmi tava nāmāni yāni karmāṇi tāni tē || 10 ||
mahāmāyā mahākālī mahāmārī kṣudhā tr̥ṣā |
nidrā tr̥ṣṇā caikavīrā kālarātrirduratyayā || 11 ||
imāni tava nāmāni pratipādyāni karmabhiḥ |
ēbhiḥ karmāṇi tē jñātvā yō:’dhītē sō:’śnutē sukham || 12 ||
tāmityuktvā mahālakṣmīḥ svarūpamaparaṁ nr̥pa |
sattvākhyēnātiśuddhēna guṇēnēnduprabhaṁ dadhau || 13 ||
akṣamālāṅkuśadharā vīṇāpustakadhāriṇī |
sā babhūva varā nārī nāmānyasyai ca sā dadau || 14 ||
mahāvidyā mahāvāṇī bhāratī vāk sarasvatī |
āryā brāhmī kāmadhēnurvēdagarbhā surēśvarī || 15 ||
athōvāca mahālakṣmīrmahākālīṁ sarasvatīm |
yuvāṁ janayatāṁ dēvyau mithunē svānurūpataḥ || 16 ||
ityuktvā tē mahālakṣmīḥ sasarja mithunaṁ svayam |
hiraṇyagarbhau rucirau strīpuṁsau kamalāsanau || 17 ||
brahman vidhē viriñcēti dhātarityāha taṁ naram |
śrīḥ padmē kamalē lakṣmītyāha mātā striyaṁ ca tām || 18 ||
mahākālī bhāratī ca mithunē sr̥jataḥ saha |
ētayōrapi rūpāṇi nāmāni ca vadāmi tē || 19 ||
nīlakaṇṭhaṁ raktabāhuṁ śvētāṅgaṁ candraśēkharam |
janayāmāsa puruṣaṁ mahākālīṁ sitāṁ striyam || 20 ||
sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilōcanaḥ |
trayī vidyā kāmadhēnuḥ sā strī bhāṣā svarākṣarā || 21 ||
sarasvatī striyaṁ gaurīṁ kr̥ṣṇaṁ ca puruṣaṁ nr̥pa |
janayāmāsa nāmāni tayōrapi vadāmi tē || 22 ||
viṣṇuḥ kr̥ṣṇō hr̥ṣīkēśō vāsudēvō janārdanaḥ |
umā gaurī satī caṇḍī sundarī subhagā śivā || 23 ||
ēvaṁ yuvatayaḥ sadyaḥ puruṣatvaṁ prapēdirē |
cakṣuṣmantō:’nupaśyanti nētarē:’tadvidō janāḥ || 24 ||
brahmaṇē pradadau patnīṁ mahālakṣmīrnr̥pa trayīm |
rudrāya gaurīṁ varadāṁ vāsudēvāya ca śriyam || 25 ||
svarayā saha sambhūya viriñcō:’ṇḍamajījanat |
bibhēda bhagavān rudrastadgauryā saha vīryavān || 26 ||
aṇḍamadhyē pradhānādi kāryajātamabhūnnr̥pa |
mahābhūtātmakaṁ sarvaṁ jagat sthāvarajaṅgamam || 27 ||
pupōṣa pālayāmāsa tallakṣmyā saha kēśavaḥ |
mahālakṣmīrēvamajā rājan sarvēśvarēśvarī || 28 ||
nirākārā ca sākārā saiva nānābhidhānabhr̥t |
nāmāntarairnirūpyaiṣā nāmnā nānyēna kēnacit || 29 ||
iti prādhānikaṁ rahasyaṁ sampūrṇam |
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.