Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣiruvāca |
nandā bhagavatī nāma yā bhaviṣyati nandajā |
sā stutā pūjitā bhaktyā vaśīkuryājjagattrayam || 1 || [dhyātā]
kanakōttamakāntiḥ sā sukāntikanakāmbarā |
dēvī kanakavarṇābhā kanakōttamabhūṣaṇā || 2 ||
kamalāṅkuśapāśābjairalaṅkr̥tacaturbhujā |
indirā kamalā lakṣmīḥ sā śrīrukmāmbujāsanā || 3 ||
yā raktadantikā nāma dēvī prōktā mayānagha |
tasyāḥ svarūpaṁ vakṣyāmi śr̥ṇu sarvabhayāpaham || 4 ||
raktāmbarā raktavarṇā raktasarvāṅgabhūṣaṇā |
raktāyudhā raktanētrā raktakēśātibhīṣaṇā || 5 ||
raktatīkṣṇanakhā raktadaśanā raktadantikā |
patiṁ nārīvānuraktā dēvī bhaktaṁ bhajējjanam || 6 ||
vasudhēva viśālā sā sumēruyugalastanī |
dīrghau lambāvatisthūlau tāvatīvamanōharau || 7 ||
karkaśāvatikāntau tau sarvānandapayōnidhī |
bhaktān sampāyayēddēvī sarvakāmadughau stanau || 8 ||
khaḍgaṁ pātraṁ ca musalaṁ lāṅgalaṁ ca bibharti sā |
ākhyātā raktacāmuṇḍā dēvī yōgēśvarīti ca || 9 ||
anayā vyāptamakhilaṁ jagat sthāvarajaṅgamam |
imāṁ yaḥ pūjayēdbhaktyā sa vyāpnōti carācaram || 10 ||
adhītē ya imaṁ nityaṁ raktadantyā vapuḥ stavam |
taṁ sā paricarēddēvī patiṁ priyamivāṅganā || 11 ||
śākambharī nīlavarṇā nīlōtpalavilōcanā |
gambhīranābhistrivalīvibhūṣitatanūdarī || 12 ||
sukarkaśasamōttuṅgavr̥ttapīnaghanastanī |
muṣṭiṁ śilīmukhāpūrṇaṁ kamalaṁ kamalālayā || 13 ||
puṣpapallavamūlādiphalāḍhyaṁ śākasañcayam |
kāmyānantarasairyuktaṁ kṣuttr̥ṇmr̥tyujarāpaham || 14 ||
kārmukaṁ ca sphuratkānti bibhratī paramēśvarī |
śākambharī śatākṣī sā saiva durgā prakīrtitā || 15 ||
viśōkā duṣṭadamanī śamanī duritāpadām |
umā gaurī satī caṇḍī kālikā sā ca pārvatī || 16 ||
śākambharīṁ stuvan dhyāyan japan sampūjayannaman |
akṣayyamaśnutē śīghramannapānāmr̥taṁ phalam || 17 ||
bhīmāpi nīlavarṇā sā daṁṣṭrādaśanabhāsurā |
viśālalōcanā nārī vr̥ttapīnaghanastanī || 18 ||
candrahāsaṁ ca ḍamaruṁ śiraḥpātraṁ ca bibhratī |
ēkavīrā kālarātriḥ saivōktā kāmadā stutā || 19 ||
tējōmaṇḍaladurdharṣā bhrāmarī citrakāntibhr̥t |
citrānulēpanā dēvī citrābharaṇabhūṣitā || 20 ||
citrabhramarapāṇiḥ sā mahāmārīti gīyatē |
ityētā mūrtayō dēvyā vyākhyātā vasudhādhipa || 21 ||
jaganmātuścaṇḍikāyāḥ kīrtitāḥ kāmadhēnavaḥ |
idaṁ rahasyaṁ paramaṁ na vācyaṁ kasyacittvayā || 22 ||
vyākhyānaṁ divyamūrtīnāmabhīṣṭaphaladāyakam |
tasmāt sarvaprayatnēna dēvīṁ japa nirantaram || 23 ||
saptajanmārjitairghōrairbrahmahatyāsamairapi |
pāṭhamātrēṇa mantrāṇāṁ mucyatē sarvakilbiṣaiḥ || 24 ||
dēvyā dhyānam mayā khyātaṁ guhyādguhyataraṁ mahat |
tasmāt sarvaprayatnēna sarvakāmaphalapradam || 25 ||
iti mūrtirahasyaṁ sampūrṇam |
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.