Sri Durga Apaduddharaka Stotram – śrī durgā āpaduddhāraka stōtram


namastē śaraṇyē śivē sānukampē
namastē jagadvyāpikē viśvarūpē |
namastē jagadvandyapādāravindē
namastē jagattāriṇi trāhi durgē || 1 ||

namastē jagaccintyamānasvarūpē
namastē mahāyōgini jñānarūpē |
namastē namastē sadānandarūpē
namastē jagattāriṇi trāhi durgē || 2 ||

anāthasya dīnasya tr̥ṣṇāturasya
bhayārtasya bhītasya baddhasya jantōḥ |
tvamēkā gatirdēvi nistārakartrī
namastē jagattāriṇi trāhi durgē || 3 ||

araṇyē raṇē dāruṇē śatrumadhyē-
-:’nalē sāgarē prāntarē rājagēhē |
tvamēkā gatirdēvi nistāranaukā
namastē jagattāriṇi trāhi durgē || 4 ||

apārē mahādustarē:’tyantaghōrē
vipatsāgarē majjatāṁ dēhabhājām |
tvamēkā gatirdēvi nistārahētu-
-rnamastē jagattāriṇi trāhi durgē || 5 ||

namaścaṇḍikē caṇḍadurdaṇḍalīlā-
samutkhaṇḍitā khaṇḍitā śēṣaśatrōḥ |
tvamēkā gatirdēvi nistārabījaṁ
namastē jagattāriṇi trāhi durgē || 6 ||

tvamēkā sadārādhitā satyavādi-
-nyanēkākhilā krōdhanātkrōdhaniṣṭhā |
iḍā piṅgalā tvaṁ suṣumnā ca nāḍī
namastē jagattāriṇi trāhi durgē || 7 ||

namō dēvi durgē śivē bhīmanādē
sadāsarvasiddhipradātr̥svarūpē |
vibhūtiḥ śacī kālarātrī satī tvaṁ
namastē jagattāriṇi trāhi durgē || 8 ||

śaraṇamasi surāṇāṁ siddhavidyādharāṇāṁ
munimanujapaśūnāṁ dasyubhistrāsitānām |
nr̥patigr̥hagatānāṁ vyādhibhiḥ pīḍitānāṁ
tvamasi śaraṇamēkā dēvi durgē prasīda || 9 ||

idaṁ stōtraṁ mayā prōktamāpaduddhārahētukam |
trisandhyamēkasandhyaṁ vā paṭhanādghōrasaṅkaṭāt || 10 ||

mucyatē nātra sandēhō bhuvi svargē rasātalē |
sarvaṁ vā ślōkamēkaṁ vā yaḥ paṭhēdbhaktimān sadā || 11 ||

sa sarvaṁ duṣkr̥taṁ tyaktvā prāpnōti paramaṁ padam |
paṭhanādasya dēvēśi kiṁ na siddhyati bhūtalē |
stavarājamidaṁ dēvi saṅkṣēpātkathitaṁ mayā || 12 ||

iti śrīsiddhēśvarītantrē umāmahēśvarasaṁvādē śrī durgā āpaduddhāra stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed