Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhruva uvāca |
yō:’ntaḥ praviśya mama vācamimāṁ prasuptāṁ
sañjīvayatyakhilaśaktidharaḥ svadhāmnā |
anyāṁśca hastacaraṇaśravaṇatvagādīn
prāṇānnamō bhagavatē purūṣāya tubhyam || 1 ||
ēkastvamēva bhagavannidamātmaśaktyā
māyākhyayōruguṇayā mahadādyaśēṣam |
sr̥ṣṭvānuviśya puruṣastadasadguṇēṣu
nānēva dāruṣu vibhāvasuvadvibhāsi || 2 ||
tvaddattayā vayunayēdamacaṣṭa viśvaṁ
suptaprabuddha iva nātha bhavatprapannaḥ |
tasyāpavargyaśaraṇaṁ tava pādamūlaṁ
vismaryatē kr̥tavidā kathamārtabandhō || 3 ||
nūnaṁ vimuṣṭamatayastava māyayā tē
yē tvāṁ bhavāpyayavimōkṣaṇamanyahētōḥ |
arcanti kalpakataruṁ kuṇapōpabhōgya-
micchanti yatsparśajaṁ nirayē:’pi nr̥̄ṇām || 4 ||
yā nirvr̥tistanubhr̥tāṁ tava pādapadma-
dhyānādbhavajjanakathāśravaṇēna vā syāt |
sā brahmaṇi svamahimanyapi nātha mā bhūt
kiṁ-tvantakāsilulitātpatatāṁ vimānāt || 5 ||
bhaktiṁ muhuḥ pravahatāṁ tvayi mē prasaṅgō
bhūyādananta mahatāmamalāśayānām |
yēnāñjasōlbaṇamuruvyasanaṁ bhavābdhiṁ
nēṣyē bhavadguṇakathāmr̥tapānamattaḥ || 6 ||
tē na smarantyatitarāṁ priyamīśa martyaṁ
yē cānvadaḥ sutasuhr̥dgr̥havittadārāḥ |
yē tvabjanābha bhavadīyapadāravinda-
saugandhyalubdhahr̥dayēṣu kr̥taprasaṅgāḥ || 7 ||
tiryaṅnagadvijasarīsr̥padēvadaitya-
martyādibhiḥ paricitaṁ sadasadviśēṣam |
rūpaṁ sthaviṣṭhamaja tē mahadādyanēkaṁ
nātaḥ paraṁ parama vēdmi na yatra vādaḥ || 8 ||
kalpānta ētadakhilaṁ jaṭharēṇa gr̥hṇan
śētē pumān svadr̥ganantasakhastadaṅkē |
yannābhisindhuruhakāñcanalōkapadma-
garbhē dyumān bhagavatē praṇatō:’smi tasmai || 9 ||
tvaṁ nityamuktapariśuddhavibuddha ātmā
kūṭastha ādipuruṣō bhagavāṁstryadhīśaḥ |
yadbuddhyavasthitimakhaṇḍitayā svadr̥ṣṭyā
draṣṭā sthitāvadhimakhō vyatirikta āssē || 10 ||
yasmin viruddhagatayō hyaniśaṁ patanti
vidyādayō vividhaśaktaya ānupūrvyāt |
tadbrahma viśvabhavamēkamanantamādya-
mānandamātramavikāramahaṁ prapadyē || 11 ||
satyāśiṣō hi bhagavaṁstava pādapadma-
māśīstathānubhajataḥ puruṣārthamūrtēḥ |
apyēvamārya bhagavān paripāti dīnān
vāśrēva vatsakamanugrahakātarō:’smān || 12 ||
iti śrīmadbhāgavatamahāpurāṇē caturthaḥ skandhē navamō:’dhyāyē dhruva kr̥ta bhagavatstutiḥ ||
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
It was nice of u to write in so many languages and it helps everyone