Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
<< śrīmaddēvībhāgavatē dvādaśaskandhē aṣṭamō:dhyāyaḥ
(brāhmaṇādīnāṁ gāyatrībhinnānyadēvōpāsanāśraddhāhētunirūpaṇam)
vyāsa uvāca |
kadācidatha kālē tu daśapañca samā vibhō |
prāṇināṁ karmavaśatō na vavarṣa śatakratuḥ || 1 ||
anāvr̥ṣṭyā:’tidurbhikṣamabhavat kṣayakārakam |
gr̥hē gr̥hē śavānāṁ tu saṅkhyā kartuṁ na śakyatē || 2 ||
kēcidaśvānvarāhānvā bhakṣayanti kṣudhārditāḥ |
śavāni ca manuṣyāṇāṁ bhakṣayantyaparē janāḥ || 3 ||
bālakaṁ bālajananī striyaṁ puruṣa ēva ca |
bhakṣituṁ calitāḥ sarvē kṣudhayā pīḍitā narāḥ || 4 ||
brāhmaṇā bahavastatra vicāraṁ cakruruttamam |
tapōdhanō gautamō:’sti sa naḥ khēdaṁ hariṣyati || 5 ||
sarvairmilitvā gantavyaṁ gautamasyāśramē:’dhunā |
gāyatrījapasaṁsaktagautamasyāśramē:’dhunā || 6 ||
subhikṣaṁ śrūyatē tatra prāṇinō bahavō gatāḥ |
ēvaṁ vimr̥śya bhūdēvāḥ sāgnihōtrāḥ kuṭumbinaḥ || 7 ||
sagōdhanāḥ sadāsāśca gautamasyāśramaṁ yayuḥ |
pūrvadēśādyayuḥ kēcitkēciddakṣiṇadēśataḥ || 8 ||
pāścātyā auttarāhāśca nānādigbhyaḥ samāyayuḥ |
dr̥ṣṭvā samājaṁ viprāṇāṁ praṇanāma sa gautamaḥ || 9 ||
āsanādyupacāraiśca pūjayāmāsa vāḍavān |
cakāra kuśalapraśnaṁ tataścāgamakāraṇam || 10 ||
tē sarvē svasvavr̥ttāntaṁ kathayāmāsurutsmayāḥ |
dr̥ṣṭvā tān duḥkhitān viprānabhayaṁ dattavān muniḥ || 11 ||
yuṣmākamētat sadanaṁ bhavaddāsō:’smi sarvathā |
kā cintā bhavatāṁ viprā mayi dāsē virājati || 12 ||
dhanyō:’hamasmin samayē yūyaṁ sarvē tapōdhanāḥ |
yēṣāṁ darśanamātrēṇa duṣkr̥taṁ sukr̥tāyatē || 13 ||
tē sarvē pādarajasā pāvayanti gr̥haṁ mama |
kō madanyō bhavēddhanyō bhavatāṁ samanugrahāt || 14 ||
sthēyaṁ sarvaiḥ sukhēnaiva sandhyājapaparāyaṇaiḥ |
vyāsa uvāca |
iti sarvān samāśvāsya gautamō munirāṭ tataḥ || 15 ||
gāyatrīṁ prārthayāmāsa bhaktisannatakandharaḥ |
namō dēvi mahāvidyē vēdamātaḥ parātparē || 16 ||
vyāhr̥tyādimahāmantrarūpē praṇavarūpiṇi |
sāmyāvasthātmikē mātarnamō hrīṅkārarūpiṇi || 17 ||
svāhāsvadhāsvarūpē tvāṁ namāmi sakalārthadām |
bhaktakalpalatāṁ dēvīmavasthātrayasākṣiṇīm || 18 ||
turyātītasvarūpāṁ ca saccidānandarūpiṇīm |
sarvavēdāntasaṁvēdyāṁ sūryamaṇḍalavāsinīm || 19 ||
prātarbālāṁ raktavarṇāṁ madhyāhnē yuvatīṁ parām |
sāyāhnē kr̥ṣṇavarṇāṁ tāṁ vr̥ddhāṁ nityaṁ namāmyaham || 20 ||
sarvabhūtāraṇē dēvi kṣamasva paramēśvari |
iti stutā jaganmātā pratyakṣaṁ darśanaṁ dadau || 21 ||
pūrṇapātraṁ dadau tasmai yēna syāt sarvapōṣaṇam |
uvāca munimambā sā yaṁ yaṁ kāmaṁ tvamicchasi || 22 ||
tasya pūrtikaraṁ pātraṁ mayā dattaṁ bhaviṣyati |
ityuktvāntardadhē dēvī gāyatrī paramā kalā || 23 ||
annānāṁ rāśayastasmānirgatāḥ parvatōpamāḥ |
ṣaḍrasā vividhā rājaṁstr̥ṇāni vividhāni ca || 24 ||
bhūṣaṇāni ca divyāni kṣaumāṇi vasanāni ca |
yajñānāṁ ca samārambhāḥ pātrāṇi vividhāni ca || 25 ||
yadyadiṣṭamabhūdrājan munēstasya mahātmanaḥ |
tatsarvaṁ nirgataṁ tasmādgāyatrīpūrṇapātrataḥ || 26 ||
athāhūya munīn sarvānmunirāḍgautamastadā |
dhanaṁ dhānyaṁ bhūṣaṇāni vasanāni dadau mudā || 27 ||
gōmahiṣyādipaśavō nirgatāḥ pūrṇapātrataḥ |
nirgatān yajñasambhārān sruk sruvaprabhr̥tīn dadau || 28 ||
tē sarvē militā yajñāṁścakrirē munivākyataḥ |
sthānaṁ tadēva bhūyiṣṭhamabhavat svargasannibham || 29 ||
yatkiñcit triṣu lōkēṣu sundaraṁ vastu dr̥śyatē |
tatsarvaṁ tatra niṣpannaṁ gāyatrīdattapātrataḥ || 30 ||
dēvāṅganāsamā dārāḥ śōbhantē bhūṣaṇādibhiḥ |
munayō dēvasadr̥śā vastracandanabhūṣaṇaiḥ || 31 ||
nityōtsavaḥ pravavr̥tē munērāśramamaṇḍalē |
na rōgādibhayaṁ kiñcinna ca daityabhayaṁ kvacit || 32 ||
sa munērāśramō jātaḥ samantācchatayōjanaḥ |
anyē ca prāṇinō yē:’pi tē:’pi tatra samāgatāḥ || 33 ||
tāṁśca sarvān pupōṣāyaṁ dattvā:’bhayamathātmavān |
nānāvidhairmahāyajñairvidhivatkalpitaiḥ surāḥ || 34 ||
santōṣaṁ paramaṁ prāpurmunēścaiva jaguryaśaḥ |
sabhāyāṁ vr̥trahā bhūyō jagau ślōkaṁ mahāyaśāḥ || 35 ||
ahō ayaṁ naḥ kila kalpapādapō
manōrathān pūrayati pratiṣṭhitaḥ |
nōcēdakāṇḍē kva havirvapā vā
sudurlabhā yatra tu jīvanāśā || 36 ||
itthaṁ dvādaśavarṣāṇi pupōṣa munipuṅgavān |
putravanmunirāḍgarvagandhēna parivarjitaḥ || 37 ||
gāyatryāḥ paramaṁ sthānaṁ cakāra munisattamaḥ |
yatra sarvairmunivaraiḥ pūjyatē jagadambikā || 38 ||
trikālaṁ parayā bhaktyā puraścaraṇakarmabhiḥ |
adyāpi yatra dēvī sā prātarbālā tu dr̥śyatē || 39 ||
madhyāhnē yuvatī vr̥ddhā sāyaṅkālē tu dr̥śyatē |
tatraikadā samāyātō nāradō munisattamaḥ || 40 ||
raṇayanmahatīṁ gāyan gāyatryāḥ paramān guṇān |
niṣasāda sabhāmadhyē munīnāṁ bhāvitātmanām || 41 ||
gautamādibhiratyuccaiḥ pūjitaḥ śāntamānasaḥ |
kathāścakāra vividhā yaśasō gautamasya ca || 42 ||
brahmarṣē dēvasadasi dēvarāṭ tava yadyaśaḥ |
jagau bahuvidhaṁ svacchaṁ munipōṣaṇajaṁ param || 43 ||
śrutvā śacīpatērvāṇīṁ tvāṁ draṣṭumahamāgataḥ |
dhanyō:’si tvaṁ muniśrēṣṭha jagadambāprasādataḥ || 44 ||
ityuktvā munivaryaṁ taṁ gāyatrīsadanaṁ yayau |
dadarśa jagadambāṁ tāṁ prēmōtphullavilōcanaḥ || 45 ||
tuṣṭāva vidhivaddēvīṁ jagāma tridivaṁ punaḥ |
atha tatra sthitā yē tē brāhmaṇā munipōṣitāḥ || 46 ||
utkarṣaṁ tu munēḥ śrutvā:’sūyayā khēdamāgatāḥ |
yathā:’sya na yaśō bhūyāt kartavyaṁ sarvathaiva hi || 47 ||
kālē samāgatē paścāditi sarvaistu niścitam |
tataḥ kālēna kiyatā:’pyabhūdvr̥ṣṭirdharātalē || 48 ||
subhikṣamabhavat sarvadēśēṣu nr̥pasattama |
śrutvā vārtāṁ subhikṣasya militāḥ sarvavāḍavāḥ || 49 ||
gautamaṁ śaptumudyōgaṁ hā hā rājan pracakrirē |
dhanyau tēṣāṁ ca pitarau yayōrutpattirīdr̥śī || 50 ||
kālasya mahimā rājan vaktuṁ kēna hi śakyatē |
gaurnirmitā māyayaikā mumūrṣurjaratī nr̥pa || 51 ||
jagāma sā ca śālāyāṁ hōmakālē munēstadā |
huṁhuṁśabdairvāritā sā prāṇāṁstatyāja tat kṣaṇē || 52 ||
gaurhatā:’nēna duṣṭēnētyēvaṁ tē cukruśurdvijāḥ |
hōmaṁ samāpya munirāḍvismayaṁ paramaṁ gataḥ || 53 ||
samādhimīlitākṣaḥ saṁścintayāmāsa kāraṇam |
kr̥taṁ sarvaṁ dvijairētaditi jñātvā tadaiva saḥ || 54 ||
dadhāra kōpaṁ paramaṁ pralayē rudrakōpavat |
śaśāpa ca r̥ṣīn sarvān kōpasaṁraktalōcanaḥ || 55 ||
vēdamātari gāyatryāṁ taddhyānē tanmanōrjapē |
bhavatānunmukhā yūyaṁ sarvathā brāhmaṇādhamāḥ || 56 ||
vēdē vēdōktayajñēṣu tadvārtāsu tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 57 ||
śivē śivasya mantrē ca śivaśāstrē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 58 ||
mūlaprakr̥tyāḥ śrīdēvyāstaddhyānē tatkathāsu ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 59 ||
dēvīmantrē tathā dēvyāḥ sthānē:’nuṣṭhānakarmaṇi |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 60 ||
dēvyutsavadidr̥kṣāyāṁ dēvīnāmānukīrtanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 61 ||
dēvībhaktasya sānnidhyē dēvībhaktārcanē tathā |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 62 ||
śivōtsavadidr̥kṣāyāṁ śivabhaktasya pūjanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 63 ||
rudrākṣaṁ bilvapatrē ca tathā śuddhē ca bhasmani |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 64 ||
śrautasmārtasadācārē jñānamārgē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 65 ||
advaitajñānaniṣṭhāyāṁ śāntidāntyādisādhanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 66 ||
nityakarmādyanuṣṭhānē:’pyagnihōtrādisādhanē |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 67 ||
svādhyāyādhyayanē caiva tathā pravacanē:’pi ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 68 ||
gōdānādiṣu dānēṣu pitr̥śrāddhēṣu caiva hi |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 69 ||
kr̥cchracāndrāyaṇē caiva prāyaścittē tathaiva ca |
bhavatānunmukhā yūyaṁ sarvadā brāhmaṇādhamāḥ || 70 ||
śrīdēvībhinnadēvēṣu śraddhābhaktisamanvitāḥ |
śaṅkhacakrādyaṅkitāśca bhavata brāhmaṇādhamāḥ || 71 ||
kāpālikamatāsaktā bauddhaśāstraratāḥ sadā |
pākhaṇḍācāraniratā bhavata brāhmaṇādhamāḥ || 72 ||
pitr̥mātr̥sutābhrātr̥kanyāvikrayiṇastathā |
bhāryāvikrayiṇastadvadbhavata brāhmaṇādhamāḥ || 73 ||
vēdavikrayiṇastadvattīrthavikrayiṇastathā |
dharmavikrayiṇastadvadbhavata brāhmaṇādhamāḥ || 74 ||
pāñcarātrē kāmaśāstrē tathā kāpālikē matē |
bauddhē śraddhāyutā yūyaṁ bhavata brāhmaṇādhamāḥ || 75 ||
mātr̥kanyāgāminaśca bhaginīgāminastathā |
parastrīlampaṭāḥ sarvē bhavata brāhmaṇādhamāḥ || 76 ||
yuṣmākaṁ vaṁśajātāśca striyaśca puruṣāstathā |
maddattaśāpadagdhāstē bhaviṣyanti bhavatsamāḥ || 77 ||
kiṁ mayā bahunōktēna mūlaprakr̥tirīśvarī |
gāyatrī paramā bhūyādyuṣmāsu khalu kōpitā || 78 ||
andhakūpādikuṇḍēṣu yuṣmākaṁ syāt sadā sthitiḥ |
vyāsa uvāca |
vāgdaṇḍamīdr̥śaṁ kr̥tvā:’pyupaspr̥śya jalaṁ tataḥ || 79 ||
jagāma darśanārthaṁ ca gāyatryāḥ paramōtsukaḥ |
praṇanāma mahādēvīṁ sā:’pi dēvī parātparā || 80 ||
brāhmaṇānāṁ kr̥tiṁ dr̥ṣṭvā smayaṁ cittē cakāra ha |
adyāpi tasyā vadanaṁ smayayuktaṁ ca dr̥śyatē || 81 ||
uvāca munivaryaṁ taṁ smayamānamukhāmbujā |
bhujaṅgāyārpitaṁ dugdhaṁ viṣāyaivōpajāyatē || 82 ||
śāntiṁ kuru mahābhāga karmaṇō gatirīdr̥śī |
iti dēvīṁ praṇamyātha tatō:’gātsvāśramaṁ prati || 83 ||
tatō vipraiḥ śāpadagdhairvismr̥tā vēdarāśayaḥ |
gāyatrī vismr̥tā sarvaistadadbhutamivābhavat || 84 ||
tē sarvē:’tha militvā tu paścāttāpayutāstathā |
praṇēmurmunivaryaṁ taṁ daṇḍavat patitā bhuvi || 85 ||
nōcuḥ kiñcana vākyaṁ tu lajjayā:’dhōmukhāḥ sthitāḥ |
prasīdēti prasīdēti prasīdēti punaḥ punaḥ || 86 ||
prārthayāmāsurabhitaḥ parivārya munīśvaram |
karuṇāpūrṇahr̥dayō munistān samuvāca ha || 87 ||
kr̥ṣṇāvatāraparyantaṁ kumbhīpākē bhavēt sthitiḥ |
na mē vākyaṁ mr̥ṣā bhūyāditi jānītha sarvathā || 88 ||
tataḥ paraṁ kaliyugē bhuvi janma bhavēddhi vām |
maduktaṁ sarvamētattu bhavēdēva na cānyathā || 89 ||
macchāpasya vimōkṣārthaṁ yuṣmākaṁ syādyadīṣaṇā |
tarhi sēvyaṁ sadā sarvairgāyatrīpadapaṅkajam || 90 ||
vyāsa uvāca |
iti sarvān visr̥jyātha gautamō munisattamaḥ |
prārabdhamiti matvā tu cittē śāntiṁ jagāma ha || 91 ||
ētasmāt kāraṇādrājan gatē kr̥ṣṇē tu dhīmati |
kalau yugē pravr̥ttē tu kumbhīpākāttu nirgatāḥ || 92 ||
bhuvi jātā brāhmaṇāśca śāpadagdhāḥ purā tu yē |
sandhyātrayavihīnāśca gāyatrībhaktivarjitāḥ || 93 ||
vēdabhaktivihīnāśca pākhaṇḍamatagāminaḥ |
agnihōtrādisatkarmasvadhāsvāhāvivarjitāḥ || 94 ||
mūlaprakr̥timavyaktāṁ naiva jānanti karhicit |
taptamudrāṅkitāḥ kēcitkāmācāraratāḥ parē || 95 ||
kāpālikāḥ kaulikāśca bauddhā jaināstathāparē |
paṇḍitā api tē sarvē durācārapravartakāḥ || 96 ||
lampaṭāḥ paradārēṣu durācāraparāyaṇāḥ |
kumbhīpākaṁ punaḥ sarvē yāsyanti nijakarmabhiḥ || 97 ||
tasmāt sarvātmanā rājan saṁsēvyā paramēśvarī |
na viṣṇūpāsanā nityā na śivōpāsanā tathā || 98 ||
nityā cōpāsanā śaktēryāṁ vinā tu patatyadhaḥ |
sarvamuktaṁ samāsēna yatpr̥ṣṭaṁ tattvayā:’nagha || 99 ||
ataḥ paraṁ maṇidvīpavarṇanaṁ śr̥ṇu sundaram |
yatparaṁ sthānamādyāyā bhuvanēśyā bhavāraṇēḥ || 100 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē brāhmaṇādīnāṁ gāyatrībhinnānyadēvōpāsanāśraddhāhētunirūpaṇam nāma navamō:’dhyāyaḥ ||
śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ >>
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.