Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
candraśēkhara candraśēkhara candraśēkhara pāhi mām |
candraśēkhara candraśēkhara candraśēkhara rakṣa mām || 1 ||
ratnasānuśarāsanaṁ rajatādriśr̥ṅganikētanaṁ
śiñjinīkr̥tapannagēśvaramacyutānalasāyakam |
kṣipradagdhapuratrayaṁ tridivālayairabhivanditaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 2 ||
pañcapādapapuṣpagandhapadāmbujadvayaśōbhitaṁ
phālalōcanajātapāvaka dagdhamanmathavigraham |
bhasmadigdhakalēbaraṁ bhavanāśanaṁ bhavamavyayaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 3 ||
mattavāraṇamukhyacarmakr̥tōttarīya manōharaṁ
paṅkajāsana padmalōcana pūjitāṅghri sarōruham |
dēvasindhutaraṅgaśīkara siktaśubhrajaṭādharaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 4 ||
yakṣarājasakhaṁ bhagākṣaharaṁ bhujaṅgavibhūṣaṇaṁ
śailarājasutāpariṣkr̥ta cāruvāmakalēbaram |
kṣvēḍanīlagalaṁ paraśvathadhāriṇaṁ mr̥gadhāriṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 5 ||
kuṇḍalīkr̥takuṇḍalēśvarakuṇḍalaṁ vr̥ṣavāhanaṁ
nāradādimunīśvarastutavaibhavaṁ bhuvanēśvaram |
andhakāntakamāśritāmarapādapaṁ śamanāntakaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 6 ||
bhēṣajaṁ bhavarōgiṇāmakhilāpadāmapahāriṇaṁ
dakṣayajñavināśanaṁ triguṇātmakaṁ trivilōcanam |
bhuktimuktiphalapradaṁ sakalāghasaṅghanibarhaṇaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 7 ||
bhaktavatsalamarcitaṁ nidhimakṣayaṁ haridambaraṁ
sarvabhūtapatiṁ parātparamapramēyamanuttamam |
sōmavāruṇa bhūhutāśana sōmapānikhilākr̥tiṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 8 ||
viśvasr̥ṣṭividhāyinaṁ punarēva pālanatatparaṁ
saṁharantamapiprapañcamaśēṣalōkanivāsinam |
krīḍayantamaharniśaṁ gaṇanāthayūthasamanvitaṁ
candraśēkharamāśrayē mama kiṁ kariṣyati vai yamaḥ || 9 ||
mr̥tyubhītamr̥kaṇḍusūnukr̥tastavaṁ śivasannidhau
yatra kutra ca yaḥ paṭhēnna hi tasya mr̥tyubhayaṁ bhavēt |
pūrṇamāyurarōgatāmakhilārthasampadamādaraṁ
candraśēkhara ēva tasya dadāti muktimayatnataḥ || 10 ||
[** adhikaślōkaṁ –
saṁsārasarpaduṣṭānāṁ jantūnāmavivēkinām |
candraśēkharapādābjasmaraṇaṁ paramauṣadham ||
**]
iti mārkaṇḍēya kr̥ta śrīcandraśēkharāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.