Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ambarīṣayajñaḥ ||
śunaḥśēpaṁ naraśrēṣṭha gr̥hītvā tu mahāyaśāḥ |
vyaśrāmyatpuṣkarē rājā madhyāhnē raghunandana || 1 ||
tasya viśramamāṇasya śunaḥśēpō mahāyaśāḥ |
puṣkarakṣētramāgamya viśvāmitraṁ dadarśa ha || 2 ||
tapyantamr̥ṣibhiḥ sārdhaṁ mātulaṁ paramāturaḥ |
vivarṇavadanō dīnastr̥ṣṇayā ca śramēṇa ca || 3 ||
papātāṅkē munau rāma vākyaṁ cēdamuvāca ha | [munērāśu]
na mē:’sti mātā na pitā jñātayō bāndhavāḥ kutaḥ || 4 ||
trātumarhasi māṁ saumya dharmēṇa munipuṅgavaḥ |
trātā tvaṁ hi muniśrēṣṭha sarvēṣāṁ tvaṁ hi bhāvanaḥ || 5 ||
rājā ca kr̥takāryaḥ syādahaṁ dīrghāyuravyayaḥ |
svargalōkamupāśnīyāṁ tapastaptvā hyanuttamam || 6 ||
tvaṁ mē nāthō hyanāthasya bhava bhavyēna cētasā |
pitēva putraṁ dharmātmaṁstrātumarhasi kilbiṣāt || 7 ||
tasya tadvacanaṁ śrutvā viśvāmitrō mahātapāḥ |
sāntvayitvā bahuvidhaṁ putrānidamuvāca ha || 8 ||
yatkr̥tē pitaraḥ putrāñjanayanti śubhārthinaḥ |
paralōkahitārthāya tasya kālō:’yamāgataḥ || 9 ||
ayaṁ munisutō bālō mattaḥ śaraṇamicchati |
asya jīvitamātrēṇa priyaṁ kuruta putrakāḥ || 10 ||
sarvē sukr̥takarmāṇaḥ sarvē dharmaparāyaṇāḥ |
paśubhūtā narēndrasya tr̥ptimagnēḥ prayacchata || 11 ||
nāthavāṁśca śunaḥśēpō yajñaścāvighnitō bhavēt |
dēvatāstarpitāśca syurmama cāpi kr̥taṁ vacaḥ || 12 ||
munēstu vacanaṁ śrutvā madhuṣyandādayaḥ sutāḥ |
sābhimānaṁ naraśrēṣṭha salīlamidamabruvan || 13 ||
kathamātmasutānhitvā trāyasē:’nyasutaṁ vibhō |
akāryamiva paśyāmaḥ śvamāṁsamiva bhōjanē || 14 ||
tēṣāṁ tadvacanaṁ śrutvā putrāṇāṁ munipuṅgavaḥ |
krōdhasaṁraktanayanō vyāhartumupacakramē || 15 ||
niḥsādhvasamidaṁ prōktaṁ dharmādapi vigarhitam |
atikramya tu madvākyaṁ dāruṇaṁ rōmaharṣaṇam || 16 ||
śvamāṁsabhōjinaḥ sarvē vāsiṣṭhā iva jātiṣu |
pūrṇaṁ varṣasahasraṁ tu pr̥thivyāmanuvatsyatha || 17 ||
kr̥tvā śāpasamāyuktānputrānmunivarastadā |
śunaḥśēpamuvācārtaṁ kr̥tvā rakṣāṁ nirāmayām || 18 ||
pavitrapāśairāsaktō raktamālyānulēpanaḥ |
vaiṣṇavaṁ yūpamāsādya vāgbhiragnimudāhara || 19 ||
imē tu gāthē dvē divyē gāyēthā muniputraka |
ambarīṣasya yajñē:’smiṁstataḥ siddhimavāpsyasi || 20 ||
śunaḥśēpō gr̥hītvā tē dvē gāthē susamāhitaḥ |
tvarayā rājasiṁhaṁ tamambarīṣamuvāca ha || 21 ||
rājasiṁha mahāsattva śīghraṁ gacchāvahē sadaḥ |
nirvartayasva rājēndra dīkṣāṁ ca samupāviśa || 22 ||
tadvākyamr̥ṣiputrasya śrutvā harṣasamutsukaḥ |
jagāma nr̥patiḥ śīghraṁ yajñavāṭamatandritaḥ || 23 ||
sadasyānumatē rājā pavitrakr̥talakṣaṇam |
paśuṁ raktāmbaraṁ kr̥tvā yūpē taṁ samabandhayat || 24 ||
sa baddhō vāgbhiragryābhirabhituṣṭāva vai surau |
indramindrānujaṁ caiva yathāvanmuniputrakaḥ || 25 ||
tataḥ prītaḥ sahasrākṣō rahasyastutitarpitaḥ |
dīrghamāyustadā prādācchunaḥśēpāya rāghava || 26 ||
sa ca rājā naraśrēṣṭha yajñasyāntamavāptavān |
phalaṁ bahuguṇaṁ rāma sahasrākṣaprasādajam || 27 ||
viśvāmitrō:’pi dharmātmā bhūyastēpē mahātapāḥ |
puṣkarēṣu naraśrēṣṭha daśavarṣaśatāni ca || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dviṣaṣṭhitamaḥ sargaḥ || 62 ||
bālakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.