Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ayōdhyāvarṇanā ||
sarvā pūrvamiyaṁ yēṣāmāsītkr̥tsnā vasundharā |
prajapatimupādāya nr̥pāṇaṁ jayaśālinām || 1 ||
yēṣāṁ sa sagarō nāma sāgarō yēna khānitaḥ |
ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ paryavārayan || 2 ||
ikṣvākūṇāmidaṁ tēṣāṁ rājñāṁ vaṁśē mahātmanām |
mahadutpannamākhyanaṁ rāmāyaṇamiti śrutam || 3 ||
tadidaṁ vartayiṣyāmi sarvaṁ nikhilamāditaḥ |
dharmakāmārthasahitaṁ śrōtavyamanasūyayā || 4 ||
kōsalō nāma muditaḥ sphītō janapadō mahān |
niviṣṭaḥ sarayūtīrē prabhūtadhanadhānyavān || 5 ||
ayōdhyā nāma nagarī tatrāsīllōkaviśrutā |
manunā mānavēndrēṇa yā purī nirmitā svayam || 6 ||
āyatā daśa ca dvē ca yōjanāni mahāpurī |
śrīmatī trīṇi vistīrṇā suvibhaktāmahāpathā || 7 ||
rājamārgēṇa mahatā suvibhaktēna śōbhitā |
muktapuṣpāvakīrṇēna jalasiktēna nityaśaḥ || 8 ||
tāṁ tu rājā daśarathō mahārāṣṭravivardhanaḥ |
purīmāvāsayāmāsa divaṁ dēvapatiryathā || 9 ||
kavāṭatōraṇavatīṁ suvibhaktāntarāpaṇām |
sarvayantrāyudhavatīmupētāṁ sarvaśilpibhiḥ || 10 ||
sūtamāgadhasambādhāṁ śrīmatīmatulaprabhām |
uccāṭ-ṭāladhvajavatīṁ śataghnīśatasaṅkulām || 11 ||
vadhūnāṭakasaṅghaiśca samyuktāṁ sarvataḥ purīm |
udyānāmravaṇōpētāṁ mahatīṁ sālamēkhalām || 12 ||
durgagambhīraparikhāṁ durgāmanyairdurāsadam |
vājivāraṇasampūrṇāṁ gōbhiruṣṭraiḥ kharaistathā || 13 ||
sāmantarājasaṅghaiśca balikarmabhirāvr̥tām |
nānādēśanivāsaiśca vaṇigbhirupaśōbhitām || 14 ||
prāsādai ratnavikr̥taiḥ parvatairupaśōbhitām |
kūṭāgāraiśca sampūrṇāmindrasyēvāmarāvatīm || 15 ||
citrāmaṣṭāpadākārāṁ varanārīgaṇairyutām |
sarvaratnasamākīrṇāṁ vimānagr̥haśōbhitām || 16 ||
gr̥hagāḍhāmavicchidrāṁ samabhūmau nivēśitām |
śālitaṇḍulasampūrṇāmikṣudaṇḍarasōdakām || 17 ||
dundubhībhirmr̥daṅgaiśca vīṇābhiḥ paṇavaistathā |
nāditāṁ bhr̥śamatyarthaṁ pr̥thivyāṁ tāmanuttamām || 18 ||
vimānamiva siddhānāṁ tapasādhigataṁ divi |
sunivēśitavēśmāntāṁ narōttamasamāvr̥tām || 19 ||
yē ca bāṇairna vidhyanti viviktamaparāvaram |
śabdavēdhyaṁ ca vitataṁ laghuhastā viśāradāḥ || 20 ||
siṁhavyāghravarāhāṇāṁ mattānāṁ nardatāṁ vanē |
hantārōniśitairbāṇairbalādbāhubalairapi || 21 ||
tādr̥śānāṁ sahasraistāmabhipūrṇāṁ mahārathaiḥ |
purīmāvāsayāmāsa rājā daśarathastadā || 22 ||
tāmagnimadbhirguṇavadbhirāvr̥tāṁ
dvijōttamairvēdaṣaḍaṅgapāragaiḥ |
sahasradaiḥ satyaratairmahātmabhi-
-rmaharṣikalpairr̥ṣibhiśca kēvalaiḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcamaḥ sargaḥ || 5 ||
bālakāṇḍa ṣaṣṭhaḥ sargaḥ (6) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.