oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ | tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi | tanno̍ rudraḥ praco̱dayā̎t || saṃvartāgnitaṭitpradīptakanakapraspardhitejomayaṃ...
athātaḥ pañcāṅgarudrāṇāṃ (nyāsapūrvakaṃ) japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ | oṅkāramantrasaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ | kāmadaṃ mokṣadaṃ...
saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama sakala vighnanivṛtti dvārā sarvakāryasiddhyarthaṃ mama jvarādi sakala vyādhi nivāraṇārthaṃ...
pūrvāṅgam paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || laghunyāsam paśyatu || asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ...
asmin taṇḍulasyopari kūrce sūtravatī sametaṃ śrīviṣvaksenaṃ āvāhayāmi | prāṇapratiṣṭhā - oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱: puna̍: prā̱ṇami̱ha no̎...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau vāgdevyāḥ anugraheṇa prajñāmedhābhivṛddhyarthaṃ, sakalavidyāpāraṅgatā siddhyarthaṃ,...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī pūrṇā puṣkalāmbā sameta hariharaputra ayyappa svāminaḥ anugrahaprasāda siddhyarthaṃ...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lakṣmī sameta nṛsiṃha svāminaḥ anugrahaprasāda siddhyarthaṃ śrī lakṣmīnṛsiṃha...
punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya...
punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatāmuddiśya śrī gāyatrī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ...
śrī gurubhyo namaḥ | hariḥ om | śuciḥ - apavitraḥ pavitrovā sarvāvasthāṃ gato'pi vā | yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ || puṇḍarīkākṣa...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa stōtram naimiśē nimiśakṣētrē gōmatyā samalaṅkr̥tē | harērārādhanāsaktaṁ vandē vikhanasaṁ munim || 1 ||...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa maṅgala daśakam lakṣmīvallabha saṅkalpavallabhāya mahātmanē | śrīmadvikhanasē tubhyaṁ munivaryāya maṅgalam || 1 ||...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa aṣṭakam nārāyaṇāṅghri jalajadvaya saktacittaṁ śrutyarthasampadanukampita cārukīrtim | vālmīkimukhyamunibhiḥ...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa śatanāmāvalī prārthanā - lakṣmīpatē priyasutaṁ lalitaprabhāvaṁ mantrārthatattvarasikaṁ karuṇāmburāśim |...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa pādāravinda stōtram vasanta cūtāruṇa pallavābhaṁ dhvajābja vajrāṅkuśa cakracihnam | vaikhānasācāryapadāravindaṁ...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa nāmaratnāvaliḥ vipranārāyaṇāḥ santaḥ samūrtādhvara kōvidāḥ | vaikhānasā brahmavidō yōgajñā...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa cūrṇikā nikhila munijana śaraṇyē naimiśāraṇyē, sakala jagatkāraṇa śrīmannārāyaṇā:'jñākr̥ta nitya...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasāṣṭōttaraśatanāmāvalī ōṁ śrīmatē yōgaprabhāsīnāya namaḥ | ōṁ mantravētrē namaḥ | ōṁ trilōkadhr̥tē...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasāṣṭōttaraśatanāma stōtram asya śrīvikhanasāṣṭōttaraśatanāma stōtramahāmantrasya bhagavān bhr̥gumaharṣiḥ,...
(ṛ.ve.khi.4.5) yāṃ ka̱lpaya̎nti̱ no'ra̍yaḥ krū̱rāṃ kṛ̱tyāṃ va̱dhūmi̍va | tāṃ bra̍hma̱ṇāpa̍ nirṇu̱dmaḥ pratya̍kka̱rtāra̍mṛcchatu || 1 ||...
(r̥.vē.khi.4.5) yāṁ kalpayanti nō:'rayaḥ krūrāṁ kr̥tyāṁ vadhūmiva | tāṁ brahmaṇā pari niṅmaḥ pratyakkartāramr̥cchatu || 1 || śīrṣaṇvatīṁ karṇavatīṁ...
stōtranidhi → vēda sūktāni → ghanapāṭhaḥ hariḥ ōm || ---------- gaṇapati prārthanā - ghanapāṭhaḥ ---------- ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē...
Posts navigation