Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tuṣṭāvāṣṭatanuṁ hr̥ṣṭaḥ praphullanayanācalaḥ |
maulāvañjalimādhāya vadan jaya jayēti ca || 1 ||
bhārgava uvāca |
tvaṁ bhābhirābhirabhibhūya tamaḥ samasta-
-mastaṁ nayasyabhimatāni niśācarāṇām |
dēdīpyasē divamaṇē gaganē hitāya
lōkatrayasya jagadīśvara tannamastē || 2 ||
lōkē:’tivēlamativēlamahāmahōbhi-
-rnirbhāsi kau ca gaganē:’khilalōkanētra |
vidrāvitākhilatamāḥ sutamō himāṁśō
pīyūṣapūra paripūrita tannamastē || 3 ||
tvaṁ pāvanē pathi sadāgatirapyupāsyaḥ
kastvāṁ vinā bhuvana jīvana jīvatīha |
stabdhaprabhañjanavivardhitasarvajantō
santōṣitāhikula sarvaga vai namastē || 4 ||
viśvaikapāvaka na tāvakapāvakaika-
-śaktērr̥tē mr̥tavatāmr̥tadivyakāryam |
prāṇityadō jagadahō jagadantarātmaṁ-
-stvaṁ pāvakaḥ pratipadaṁ śamadō namastē || 5 ||
pānīyarūpa paramēśa jagatpavitra
citrāticitrasucaritrakarō:’si nūnam |
viśvaṁ pavitramamalaṁ kila viśvanātha
pānīyagāhanata ētadatō natō:’smi || 6 ||
ākāśarūpa bahirantarutāvakāśa-
-dānādvikasvaramihēśvara viśvamētat |
tvattaḥ sadā sadaya saṁśvasiti svabhāvā-
-tsaṅkōcamēti bhavatō:’smi natastatastvām || 7 ||
viśvambharātmaka bibharṣi vibhōtra viśvaṁ
kō viśvanātha bhavatō:’nyatamastamō:’riḥ |
sa tvaṁ vināśaya tamō mama cāhibhūṣa
stavyātparaḥ paraparaṁ praṇatastatastvām || 8 ||
ātmasvarūpa tavarūpa paramparābhi-
-rābhistataṁ hara carācararūpamētat |
sarvāntarātmanilaya pratirūparūpa
nityaṁ natō:’smi paramātmajanō:’ṣṭamūrtē || 9 ||
ityaṣṭamūrtibhirimābhirabandhabandhō
yuktaḥ karōṣi khalu viśvajanīnamūrtē |
ētattataṁ suvitataṁ praṇatapraṇīta
sarvārthasārthaparamārtha tatō natō:’smi || 10 ||
aṣṭamūrtyaṣṭakēnētthaṁ pariṣṭutyēti bhārgavaḥ |
bhargaṁ bhūmimilanmauliḥ praṇanāma punaḥ punaḥ || 11 ||
iti śivamahāpurāṇē rudrasaṁhitāyāṁ yuddhakhaṇḍē pañcāśattamō:’dhyāyē śukrācāryakr̥ta aṣṭamūrtyaṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.