Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇavikatthanam ||
ēvaṁ bruvantyāṁ sītāyāṁ saṁrabdhaḥ paruṣaṁ vacaḥ |
lalāṭē bhrukuṭīṁ kr̥tvā rāvaṇaḥ pratyuvāca ha || 1 ||
bhrātā vaiśravaṇasyāhaṁ sāpatnyō varavarṇini |
rāvaṇō nāma bhadraṁ tē daśagrīvaḥ pratāpavān || 2 ||
yasya dēvāḥ sa gandharvāḥ piśācapatagōragāḥ |
vidravanti bhayādbhītā mr̥tyōriva sadā prajāḥ || 3 ||
yēna vaiśravaṇō rājā dvaimātraḥ kāraṇāntarē |
dvandvamāsāditaḥ krōdhādraṇē vikramya nirjitaḥ || 4 ||
yadbhayārtaḥ parityajya svamadhiṣṭhānamr̥ddhimat |
kailāsaṁ parvataśrēṣṭhamadhyāstē naravāhanaḥ || 5 ||
yasya tatpuṣpakaṁ nāma vimānaṁ kāmagaṁ śubham |
vīryādēvārjitaṁ bhadrē yēna yāmi vihāyasam || 6 ||
mama sañjātarōṣasya mukhaṁ dr̥ṣṭvaiva maithili |
vidravanti paritrastāḥ surāḥ śakrapurōgamāḥ || 7 ||
yatra tiṣṭhāmyahaṁ tatra mārutō vāti śaṅkitaḥ |
tīvrāṁśuḥ śiśirāṁśuśca bhayātsampadyatē raviḥ || 8 ||
niṣkampapatrāstaravō nadyaśca stimitōdakāḥ |
bhavanti yatra yatrāhaṁ tiṣṭhāmi vicarāmi ca || 9 ||
mama pārē samudrasya laṅkā nāma purī śubhā |
sampūrṇā rākṣasairghōrairyathēndrasyāmarāvatī || 10 ||
prākārēṇa parikṣiptā pāṇḍurēṇa virājatā |
hēmakakṣyā purī ramyā vaiḍūryamayatōraṇā || 11 ||
hastyaśvarathasambādhā tūryanādavināditā |
sarvakālaphalairvr̥kṣaiḥ saṅkulōdyānaśōbhitā || 12 ||
tatra tvaṁ vasatī sītē rājaputri mayā saha |
na smariṣyasi nārīṇāṁ mānuṣīṇāṁ manasvinī || 13 ||
bhuñjānā mānuṣān bhōgān divyāṁśca varavarṇini |
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ || 14 ||
sthāpayitvā priyaṁ putraṁ rājyē daśarathēna yaḥ |
mandavīryaḥ sutō jyēṣṭhastataḥ prasthāpitō hyayam || 15 ||
tēna kiṁ bhraṣṭarājyēna rāmēṇa gatacētasā |
kariṣyasi viśālākṣi tāpasēna tapasvinā || 16 ||
sarvarākṣasabhartāraṁ kāmātsvayamihāgatam |
na manmathaśarāviṣṭaṁ pratyākhyātuṁ tvamarhasi || 17 ||
pratyākhyāya hi māṁ bhīru paritāpaṁ gamiṣyasi |
caraṇēnābhihatyēva purūravasamurvaśī || 18 ||
aṅgulyā na samō rāmō mama yuddhē sa mānuṣaḥ |
tava bhāgyēna samprāptaṁ bhajasva varavarṇini || 19 ||
ēvamuktā tu vaidēhī kruddhā saṁraktalōcanā |
abravītparuṣaṁ vākyaṁ rahitē rākṣasādhipam || 20 ||
kathaṁ vaiśravaṇaṁ dēvaṁ sarvabhūtanamaskr̥tam |
bhrātaraṁ vyapadiśya tvamaśubhaṁ kartumicchasi || 21 ||
avaśyaṁ vinaśiṣyanti sarvē rāvaṇa rākṣasāḥ |
yēṣāṁ tvaṁ karkaśō rājā durbuddhirajitēndriyaḥ || 22 ||
apahr̥tya śacīṁ bhāryāṁ śakyamindrasya jīvitum |
na ca rāmasya bhāryāṁ māmapanīyāsti jīvitam || 23 ||
jīvēcciraṁ vajradharasya hastā-
-cchacīṁ pradhr̥ṣyāpratirūparūpām |
na mādr̥śīṁ rākṣasa dūṣayitvā
pītāmr̥tasyāpi tavāsti mōkṣaḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.