Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ smatām || 1 ||
raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 2 ||
kalyāṇyai praṇatā vr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 3 ||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 4 ||
atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 5 ||
yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai namastasyai namastasyai namō namaḥ || 6 ||
yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai namastasyai namastasyai namō namaḥ || 7 ||
yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 8 ||
yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 9 ||
yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 10 ||
yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 11 ||
yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 12 ||
yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 13 ||
yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 14 ||
yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 15 ||
yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 16 ||
yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 17 ||
yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 18 ||
yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 19 ||
yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 20 ||
yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 21 ||
yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 22 ||
yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 23 ||
yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 24 ||
yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 25 ||
yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 26 ||
indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 27 ||
citirūpēṇa yā kr̥tsnamētad vyāpya sthitā jagat |
namastasyai namastasyai namastasyai namō namaḥ || 28 ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Aparajita stotram