Sri Dakshinamurthy Panjaram – śrī dakṣiṇāmūrti pañjaram


praṇamya sāmbamīśānāṁ śirasā vaiṇikō muniḥ |
vinayā:’vanatō bhūtvā papraccha skandamādarāt || 1 ||

nārada uvāca |
bhagavan paramēśāna samprāptākhilaśāstraka |
skandasēnāpatē svāmin pārvatīpriyanandana || 2 ||

yajjapāt kavitā vidyā śivē bhaktiśca śāśvatī |
avāptiraṇimādīnāṁ sampadāṁ prāptirēva ca || 3 ||

bhūtaprētapiśācānāmagamyatvamarōgatā |
mahāvijñānasamprāptirmahārājavipūjanam || 4 ||

varaprasādō dēvānāṁ mahābhōgārthasambhavaḥ |
naṣṭarājyaśca siddhiśca tathā nigalamōcanam || 5 ||

r̥ṇadāridryanāśaśca tanayaprāptirēva ca |
aśrutasya prabandhasya samyagvyākhyānapāṭavam || 6 ||

pratibhōnmēṣaṇaṁ caiva prabandharacanā tathā |
bhavantyacirakālēna tadrbūhi hara suprajaḥ || 7 ||

skanda uvāca |
sādhu pr̥ṣṭaṁ mahābhāga kamalāsanasatsuta |
tvayaina pr̥ṣṭamētaddhi jagatāmupakārakam || 8 ||

bāla ēva purā sō:’haṁ svapanaṁ prāptavān yadā |
tadā mē nikaṭaṁ prāpya dakṣiṇāmūrtirūpadhr̥t || 9 ||

pitā mē pañjaraṁ svasya sarvavijñānadāyakam |
upādiśadahaṁ tēna vijñānamagamaṁ dhr̥vam || 10 ||

dēvasēnāpati tvaṁ ca tārakasya jayaṁ tathā |
vidyāmayō:’haṁ bhagavan tajjapānmunisattama || 11 ||

sadā tasya japaṁ kuryādātmanaḥ kṣēmakr̥dyadi |
itaḥ pūrvaṁ na kasyāpi mayā nōktaṁ yatavrata || 12 ||

upadēśaṁ tavaivādya karavāṇi śubhāptayē |
tvanmukhādēva lōkēṣu prasiddhaṁ ca gamiṣyati || 13 ||

r̥ṣistasya śukaḥ prōktaśchandhō:’nuṣṭubudāhr̥tam |
dēvatā dakṣiṇāmūrtiḥ praṇavō bījamiṣyatē || 14 ||

svāhā śaktiḥ samuccārya namaḥ kīlakamucyatē |
varṇaḥ śuklaḥ samākhyātō vāñchitārthē niyujyatē || 15 ||

tataḥ sāmbaṁ śivaṁ dhyāyēddakṣiṇāmūrtimavyayam |
chāyāpihitaviśvasya mūlē nyagrōdhaśākhinaḥ || 16 ||

maṇisiṁhāsanāsīnaṁ munibr̥ndaniṣēvitam |
varabhūṣaṇadīptāṅgaṁ māṇikyamakuṭōjjvalam || 17 ||

mandākinījalaspardhi prabhābhāsitavigraham |
śuklavastraparīdhānaṁ śuklamālyānulēpanam || 18 ||

sphāṭikīmakṣamālāṁ ca vahnīṁ ca bhujagādhipam |
pustakaṁ ca karairdivyairdadhānaṁ candraśēkharam || 19 ||

mañjumañjīraninadairākr̥ṣṭākhilasārasam |
kēyūrakōṭivilasadvaramāṇikyadīptibhiḥ || 20 ||

tējitāśēṣabhuvanaṁ tējasāmēkasaṁśrayam |
jāhnavīsalilōnmagna jaṭāmaṇḍalamaṇḍitam || 21 ||

utphullakamalōdāracakṣuṣaṁ karuṇānidhim |
bhujaṅgaśiśu vitrasta kuraṅgaśiśumaṇḍitam || 22 ||

agrēndratanayāsaktavarāṅgamatulaprabham |
pādaśuśrūṣaṇāsakta nākanārīsamāvr̥tam || 23 ||

kailāsaśr̥ṅgasaṅkāśa mahōkṣavaravāhanam |
brahmādibhirabhidhyēyaṁ brahmaṇyaṁ brahmaniṣṭhitam || 24 ||

prācīnānāmapi girāmagōcaramanāmayam |
dhyāyannēvaṁ mahādēvaṁ prajapētpañjaraṁ śubham || 25 ||

asya śrīdakṣiṇāmūrti pañjara mahāmantrasya śrī śuka r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇāmūrtirdēvatā ōṁ bījaṁ svāhā śaktiḥ namaḥ kīlakaṁ śrī dakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ |

āṁ īṁ ūṁ aiṁ auṁ aḥ iti nyāsaḥ ||

dhyānam –
vaṭamūlanivāsabaddhatr̥ṣṇaṁ
muninikarāya vivēkamādiśantam |
paśupatimagarājakanyakāyai
smarahr̥dayāśu vikīrṇa vāmabhāgam ||

vīrāsanaikanilayāya hiraṇmayāya
nyagrōdhamūlagr̥hiṇē niṭalēkṣaṇāya |
gaṅgādharāya gajacarmavibhūṣaṇāya
prācīnapuṇyapuruṣāya namaḥ śivāya ||

mudrā pustaka vahni nāgavilasadbāhuṁ prasannāsanaṁ
muktāhāravibhūṣitaṁ śaśikalābhāsvatkirīṭōjjvalam |
ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ
nyagrōdhāttanivāsinaṁ paraguruṁ dhyāyēdabhīṣṭāptayē ||

śirō mē dakṣiṇāmūrtiḥ pātu pāśavimōcakaḥ |
phālaṁ pātu mahādēvaḥ pātu mē viśvadr̥gdr̥śau || 1 ||

śravaṇē pātu viśvātmā pātu gaṇḍasthalaṁ haraḥ |
śivō mē nāsikāṁ pātu tālvōṣṭhau pārvatīpatiḥ || 2 ||

jihvāṁ mē pātu vidyātmā dantān pātu vr̥ṣadhvajaḥ |
cubukaṁ pātu sarvātmā śrīkaṇṭhaḥ kaṇṭhamēvatu || 3 ||

skandhau pātu vr̥ṣaskandhaḥ śūlapāṇiḥ karau mama |
sarvajñō hr̥dayaṁ pātu stanau pātu gajāntakaḥ || 4 ||

vakṣō mr̥tyuñjayaḥ pātu kukṣiṁ kukṣisthaviṣṭapaḥ |
śarvō valitrayaṁ pātu pātu nābhiṁ girīśvaraḥ || 5 ||

vyōmakēśaḥ kaṭiṁ pātu guhyaṁ pātu purāntakaḥ |
ūrū pātu maghadhvaṁsī jānunī pātu śaṅkaraḥ || 6 ||

jaṅghē pātu jagat sraṣṭā gulphau pātu jagadguruḥ |
apasmāraupamardī mē pādau pātu mahēśvaraḥ || 7 ||

rōmāṇi vyōmakēśō mē pātu māṁsaṁ pinākadhr̥t |
dārān pātu virūpākṣaḥ putrān pātu jaṭādharaḥ || 8 ||

paśūn paśupatiḥ pātu bhrātr̥̄n bhūtēśvarō mama |
rakṣāhīnaṁ tu yat sthānaṁ sarvataḥ pātu śaṅkaraḥ || 9 ||

itīdaṁ pañjaraṁ yastu paṭhēnnityaṁ samāhitaḥ |
gadyapadyātmikā vāṇī mukhānnissarati dhruvam || 10 ||

vyācaṣṭē hyaśrutaṁ śāstraṁ tanutē kāvyanāṭakam |
śāstraṣaṭkaṁ caturvēdāḥ samayāḥ ṣaṭtathaiva ca || 11 ||

svayamēva prakāśaṁ tē nātra kāryā vicāraṇā |
tasya gēhē mahālakṣmīḥ sannidhattē sadā:’nagha || 12 ||

tasya kātyāyanī dēvī prasannā varadā bhavēt |
ādhayō vyādhayaścāpi na bhavanti kadācana || 13 ||

sa ca nāśayatē nityaṁ kālamr̥tyumapi dhruvam |
japēdavaśyaṁ vidyārthī grahaṇē candrasūryayōḥ || 14 ||

dakṣiṇāmūrtidēvasya prāsādāt paṇḍitō bhavēt |
bhaktiśraddhē puraskr̥tya dakṣiṇāmūrtipañjaram || 15 ||

japitvā kavitāṁ vidyāṁ prāpnuyāt sarvamāpnuyāt |
jalamadhyē sthirō bhūtvā japitvā pañjarōttamam || 16 ||

bhūtaprētapiśācādīnnāśayēnnātra saṁśayaḥ |
mahāpātakayuktō vā yuktō vā sarvapātakaiḥ || 17 ||

mucyatē brahmahatyāyā api nāradasattama |
trisandhyaṁ pañjaramidamāvartayati yaḥ pumān || 18 ||

kiṁ na siddhyati tasyātra sukr̥taṁ munisattama |
tēnēṣṭaṁ rājasūyēna kr̥taṁ dānādikēna ca || 19 ||

puṁśabdavācyaḥ sa pumān puṇyānāṁ bhājanaṁ sa ca |
rōgamuktaḥ sa ēva syādatulāṁ kīrtimāpnuyāt || 20 ||

putrāḥ kulakarāstasya sampadyantē na saṁśayaḥ |
āpnuyādakhilaṁ rājyaṁ tathā bandhavimōcanam || 21 ||

pūjyatē pārthivasthānē tasya vaśyā varāṅganāḥ |
bandhūnāṁ rakṣaṇē bhūyāt samānēṣūttamō bhavēt || 22 ||

iha bhuktvā:’khilān bhōgān tathaivāmuṣmikānapi |
kailāsē suciraṁ sthitvā dakṣiṇāmūrtisannidhau || 23 ||

tasmādavāpya vijñānaṁ prāpya rudratvamēva ca |
vilayaṁ yāti tattvārthī nātra kāryā vicāraṇā || 24 ||

tasmāt sarvaprayatnēna mōkṣārthī sarvadā pumān |
idamāvartayēnnityaṁ dakṣiṇāmūrti pañjaram |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 25 ||

iti guhanāradasaṁvādē śrī dakṣiṇāmūrti pañjaram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed