Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vimōhitō:’yaṁ jana īśamāyayā
tvadīyayā tvāṁ na bhajatyanarthadr̥k |
sukhāya duḥkhaprabhavēṣu sajjatē
gr̥hēṣu yōṣitpuruṣaśca vañcitaḥ || 1 ||
labdhvā janō durlabhamatra mānuṣaṁ
kathañcidavyaṅgamayatnatō:’nagha |
pādāravindaṁ na bhajatyasanmati-
-rgr̥hāndhakūpē patitō yathā paśuḥ || 2 ||
mamaiṣa kālō:’jita niṣphalō gatō
rājyaśriyōnnaddhamadasya bhūpatēḥ |
martyātmabuddhēḥ sutadārakōśabhū-
-ṣvāsajjamānasya durantacintayā || 3 ||
kalēvarē:’smin ghaṭakuḍyasannibhē
nirūḍhamānō naradēva ityaham |
vr̥tō rathēbhāśvapadātyanīkapai-
-rgāṁ paryaṭaṁstvāgaṇayan sudurmadaḥ || 4 ||
pramattamuccairitikr̥tyacintayā
pravr̥ddhalōbhaṁ viṣayēṣu lālasam |
tvamapramattaḥ sahasābhipadyasē
kṣullēlihānō:’hirivākhumantakaḥ || 6 ||
purā rathairhēmapariṣkr̥taiścaran
mataṅgajairvā naradēvasañjñitaḥ |
sa ēva kālēna duratyayēna tē
kalēvarō viṭkr̥mibhasmasañjñitaḥ || 7 ||
nirjitya dikcakramabhūtavigrahō
varāsanasthaḥ samarājavanditaḥ |
gr̥hēṣu maithunyasukhēṣu yōṣitāṁ
krīḍāmr̥gaḥ pūruṣa īśa nīyatē || 8 ||
karōti karmāṇi tapaḥsuniṣṭhitō
nivr̥ttabhōgastadapēkṣayā dadat |
punaśca bhūyēyamahaṁ svarāḍiti
pravr̥ddhatarṣō na sukhāya kalpatē || 9 ||
bhavāpavargō bhramatō yadā bhavē-
-jjanasya tarhyacyuta satsamāgamaḥ |
satsaṅgamō yarhi tadaiva sadgatau
parāvarēśē tvayi jāyatē matiḥ || 10 ||
manyē mamānugraha īśa tē kr̥tō
rājyānubandhāpagamō yadr̥cchayā |
yaḥ prārthyatē sādhubhirēkacaryayā
vanaṁ vivikṣadbhirakhaṇḍabhūmipaiḥ || 11 ||
na kāmayē:’nyaṁ tava pādasēvanā-
-dakiñcanaprārthyatamādvaraṁ vibhō |
ārādhya kastvāṁ hyapavargadaṁ harē
vr̥ṇīta āryō varamātmabandhanam || 12 ||
tasmādvisr̥jyāśiṣa īśa sarvatō
rajastamaḥ sattvaguṇānubandhanāḥ |
nirañjanaṁ nirguṇamadvayaṁ paraṁ
tvāṁ jñaptimātraṁ puruṣaṁ vrajāmyaham || 13 ||
ciramiha vr̥jinārtastapyamānō:’nutāpai-
-ravitr̥ṣaṣaḍamitrō:’labdhaśāntiḥ kathañcit |
śaraṇada samupētastvatpadābjaṁ parātman
abhayamr̥tamaśōkaṁ pāhi mā:’:’pannamīśa || 14 ||
iti śrīmadbhāgavatē daśamaskandhē ēkapañcāśattamō:’dhyāyē mucukundastutirnāma śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.