Mahanyasam 17. Pratipurusham – 17) pratipūruṣam


(tai.saṃ.1-8-6-1)
pra̱ti̱pū̱ru̱ṣameka̍kapālā̱n nirva̍pa̱tyeka̱mati̍rikta̱ṃ yāva̍nto gṛ̱hyā̎: smastebhya̱: kama̍karaṃ paśū̱nāgṃ śarmā̍si̱ śarma̱ yaja̍mānasya̱ śarma̍ me ya̱cchaika̍ e̱va ru̱dro na dvi̱tīyā̍ya tastha ā̱khuste̍ rudra pa̱śustaṃ ju̍ṣasvai̱ṣa te̍ rudra bhā̱gaḥ sa̱ha svasrā’mbi̍kayā̱ taṃ ju̍ṣasva bheṣa̱jaṃ gave’śvā̍ya̱ puru̍ṣāya bheṣa̱jamatho̍ a̱smabhya̍ṃ bheṣa̱jagṃ subhe̍ṣaja̱m || 1

// prati-pūruṣaṃ, eka-kapālān, nir, vapati, ekaṃ, ati-riktaṃ, yāvantaḥ, gṛhyāḥ, smaḥ, tebhyaḥ, kaṃ, akaraṃ, paśūnāṃ, śarma, asi, śarma, yajamānasya, śarma, me, yaccha, ekaḥ, eva, rudraḥ, na, dvitīyāya, tasthe, ākhuḥ, te, rudra, paśuḥ, taṃ, juṣasva, eṣaḥ, te, rudra, bhāgaḥ, saha, svasrā, ambikayā, taṃ, juṣasva, bheṣajaṃ, gave, aśvāya, puruṣāya, bheṣajaṃ, atho, asma-bhyaṃ, bheṣajaṃ, su-bheṣajam //

yathā’sa̍ti | su̱gaṃ me̱ṣāya̍ me̱ṣyā̍ avā̎mba ru̱drama̍dima̱hyava̍ de̱vaṃ trya̍mbakam | yathā̍ na̱: śreya̍sa̱: kara̱dyathā̍ no̱ vasya̍ sa̱: kara̱dyathā̍ na̱: paśu̱mata̱: kara̱dyathā̍ no vyavasā̱yayā̎t | trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam | u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t | e̱ṣate̍ rudra bhā̱gastaṃ ju̍ṣasva̱ tenā̍va̱sena̍ pa̱ro mūja̍va̱to’tī̱hyava̍tata dhanvā̱ pinā̍kahasta̱: kṛtti̍vāsāḥ || 2

// yathā, asati, su-gaṃ, meṣāya, meṣyai, ava, amba, rudraṃ, adimahi, ava, devaṃ, tri-ambakaṃ, yathā, naḥ, śreyasaḥ, karat, yathā, naḥ, vasyasyaḥ, karat, yathā, naḥ, paśu-mataḥ, karat, yathā, naḥ, vi-avasāyayāt, tri-ambakaṃ, yajāmahe, su-gandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt, eṣa, te, rudra, bhāgaḥ, taṃ, juṣasva, tena, avasena, paraḥ, mūja-vataḥ, ati, ihi, avatata-dhanvā, pināka-hastaḥ, kṛtti-vāsāḥ -//

(tai.brā.1-6-10)
pra̱ti̱pū̱ru̱ṣameka̍kapālā̱nnirva̍pati | jā̱tā e̱va pra̱jā ru̱drānni̱rava̍dayate | eka̱mati̍riktam | ja̱ni̱ṣyamā̍ṇā e̱va pra̱jā ru̱drānni̱rava̍dayate | eka̍kapālā bhavanti | e̱ka̱dhaiva ru̱draṃ ni̱rava̍dayate | nābhighā̍rayati | yada̍bhighā̱raye̎t | a̱nta̱ra̱va̱cā̱riṇag̍ṃ ru̱draṃ ku̍ryāt | e̱ko̱lmu̱kena̍ yanti || 1 ||

// pratipūruṣaṃ, eka-kapālān, nir-vapati, jātā eva, prajā, rudrān, niravadayate, ekaṃ, atiriktaṃ, janiṣyamāṇā, eva, prajā, rudrān, niravadayate, eka-kapālā, bhavanti, ekadhā, iva, rudraṃ, niravadayate, na, abhidhārayati, yat, abhidhārayet, antaḥ, avacāriṇaṃ, ekolmukena, yanti //

taddhi ru̱drasya̍ bhāga̱dheya̎m | i̱māṃ diśa̍ṃ yanti | e̱ṣā vai ru̱drasya̱ dik | svāyā̍me̱va di̱śi ru̱draṃ ni̱rava̍dayate | ru̱dro̱ vā a̍pa̱śukā̍yā̱ āhu̍tyai̱ nāti̍ṣṭhata | a̱sau te̍ pa̱śuriti̱ nirdi̍śe̱dyaṃ dvi̱ṣyāt | yame̱va dveṣṭi̍ | tama̍smai pa̱śuṃ nirdi̍śati | yadi̱ na dvi̱ṣyāt | ā̱khuste̍ pa̱śuriti̍ brūyāt || 2 ||

// tat, hi, rudrasya, bhāgadheyaṃ, imāṃ, diśaṃ, yanti, eṣā, vai, rudrasya, dik, sva, ayaṃ, eva, diśi, rudraṃ, niravadayate, rudraḥ, vā, apaśukayā, āhutyai, nātiṣṭhata, asau, te, paśuḥ, iti, nirdiśet, yaṃ, dviṣyāt, yaṃ, eva, dveṣṭi, taṃ, asmai, paśuṃ, nirdiśati, yadi, na, dviṣyāt, ākhuḥ, te, paśuḥ, iti, brūyāt //

na grā̱myān pa̱śūn hi̱nasti̍ | nāra̱ṇyān | ca̱tu̱ṣpa̱the ju̍hoti | e̱ṣa vā a̍gnī̱nāṃ paḍbī̍śo̱ nāma̍ | a̱gni̱vatye̱va ju̍hoti | ma̱dhya̱mena̍ pa̱rṇena̍ juhoti | sru̱gghye̍ṣā | atho̱ khalu̍ | a̱nta̱menai̱va ho̍ta̱vya̎m | a̱nta̱ta̱ e̱va ru̱draṃ ni̱rava̍dayate || 3 ||

// na, grāmyān, paśūn, hinasti, na, araṇyān, catuṣpathe, juhoti, eṣa, vā, agnīnāṃ, paḍbīśaḥ, nāma, agnivati, iva, juhoti, madhyamena, parṇena, juhoti, srukdhi, eṣā, athaḥ, khalu, antamena, eva, hotavyaṃ, antataḥ, eva, rudraṃ, niravadayate //

e̱ṣa te̍ rudra bhā̱gaḥ sa̱hasvasrā’mbi̍ka̱yetyā̍ha | śa̱radvā a̱syāmbi̍kā̱ svasā̎ | tayā̱ vā e̱ṣa hi̍nasti | yagṃ hi̱nasti̍ | tayai̱vainag̍ṃ sa̱ha śa̍mayati | bhe̱ṣa̱jaṃ gava̱ ityā̍ha | yāva̍nta e̱va grā̱myāḥ pa̱śava̍: | tebhyo̍ bheṣa̱jaṃ ka̍roti | avā̎mba ru̱drama̍dima̱hītyā̍ha | ā̱śiṣa̍me̱vaitāmā śā̎ste || 4 ||

// eṣa, te, rudra, bhāgaḥ, saha, svasrā, ambikaya, ityāha, śarat, vā, asya, ambikayā, svasā, tayā, vā, eṣa, hinasti, yaṃ, hinasti, tayā, iva, enaṃ, saha, śamayati, bheṣajaṃ, gava, ityāha, yāvanta, eva, grāmyāḥ, paśavaḥ, tebhyaḥ, bheṣajaṃ, karoti, ava, amba, rudraṃ, adi-mahi, ityāha, āśiṣaṃ, eva, etāṃ, ā, śāste //

trya̍mbakaṃ yajāmaha̱ ityā̍ha | mṛ̱tyormu̍kṣīya̱ mā’mṛtā̱diti̱ vāvaitadā̍ha | utki̍ranti | bhaga̍sya līpsante | mūte̍ kṛ̱tvā”sa̍janti | yathā̱ jana̍ṃ ya̱te̍​’va̱saṃ ka̱roti̍ | tā̱dṛge̱va tat | e̱ṣa te̍ rudra bhā̱ga ityā̍ha ni̱rava̍ttyai | apra̍tīkṣa̱māya̍nti | apa̱: pari̍ṣiñcati | ru̱drasyā̱ntarhi̍tyai | pra vā e̱te̎’smāllo̱kāccya̍vante | ye trya̍mbakai̱ścara̍nti | ā̱di̱tyaṃ ca̱ruṃ puna̱retya̱ nirva̍pati | i̱yaṃ vā adi̍tiḥ | a̱syāme̱va prati̍ tiṣṭhanti || 5 ||

// tri-ambakaṃ, yajāmaha, ityāha, mṛtyoḥ, mukṣīya, mā, amṛtāt, iti, vā, vai, tadāha, utkiranti, bhagasya, līpsante, mūte, kṛtvā, āsajanti, yathā, janaṃ, yatevasaṃ, karoti, tādṛk, eva, tat, eṣa, te, rudra, bhāga, ityāha, niravatyai, apratīkṣaṃ, āyanti, apaḥ, pariṣiñcati, rudrasya, antaḥ, hityai, pra, vā, ete, asmān, lokāt, cyavante, ye, tri-ambakaiḥ, caranti, ādityaṃ, caruṃ, punaretya, nirvapati, iyaṃ, vā, aditiḥ, asyāṃ, eva, pratitiṣṭanti //

(ṛ.ve.10-170-1)
vi̱bhrāḍbṛ̱hatpi̍batu so̱myaṃ madhvāyu̱rdadha̍dya̱jñapa̍tā̱vavi̍hrutam |
vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̎ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̎jati ||

// vibhrāṭ, bṛhat, pibatu, somyaṃ, madhu, āyuḥ, dadhat, yajñapatau, avihrutaṃ, vātajūtaḥ, yaḥ, abhirakṣati, tmanā, prajāḥ, pupoṣa, purudhā, vi, rājati //

oṃ namo bhagavate̍ rudrā̱ya | pratipūruṣaṃ pratipūruṣaṃ vibhrāḍiti netratrayāya vauṣaṭ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed